समाचारं

द्रुतटिप्पणीनां अवलोकनम्"जन्म खनिजजलं स्टॉकतः समाप्तम्" इति उष्णसन्धानविषयः जातः एतादृशं व्यर्थं नाटकं कः निर्देशयति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारभाष्यकारस्य ली यिमु इत्यस्य अवलोकनम्
एतादृशी वार्ता सहजतया जनान् "अर्थहीन" विनिर्माणम् इति चिन्तयितुं शक्नोति: मीडिया-समाचार-अनुसारं सामाजिक-मञ्चेषु अद्यैव दुर्बलक्षारीयं प्राकृतिकं खनिजजलं "शिशुजलम्" इति चर्चा अभवत्, "खनिजजलं "शिशुजलम्" इति उच्यते स्म ". "इदं कथ्यते यत् अहं पुत्रं जनयितुं शक्नोमि, परन्तु तत् विक्रीतम् अस्ति" इति विषयः वेइबो-पत्रिकायां शीर्ष-प्रवृत्ति-विषयः अभवत् । तस्मिन् एव दिने अस्य उत्पादस्य उत्पादकः निर्माता च उपर्युक्तानि अफवाः संचारमाध्यमेभ्यः अङ्गीकृतवन्तः यत् वैज्ञानिकः आधारः नास्ति इति ।
एषः "अस्वीकारः" यथा यथा गम्भीरः भवति तथा तथा प्रबलं हास्यप्रभावं जनयति, यत् गुओ डेगाङ्गस्य वचनस्य स्मरणं करोति यत् "उदाहरणार्थं मया रॉकेटविशेषज्ञं उक्तं यत् भवतः रॉकेटः उत्तमः नास्ति, इन्धनं च उत्तमम् नास्ति। अहं मन्ये तत् दहनीयम्।" अग्निदारुस्य कृते अङ्गारस्य दहनं श्रेयस्करम्, अङ्गारस्य च सावधानीपूर्वकं चयनं करणीयम्। अङ्गारस्य प्रक्षालनं न पर्याप्तम्। यदि वैज्ञानिकः मां गम्भीरतापूर्वकं पश्यति तर्हि सः हानिम् अनुभविष्यति। " इति।
२०२४ तमे वर्षे यदा "किञ्चित् खनिजजलं पिबन् पुत्रं जनयितुं शक्नोति" इति अफवाः सम्मुखीभवन्ति तदा जनाः अवचेतनतया अवश्यमेव पृच्छिष्यन्ति यत् सत्यं वा असत्यम्?
यदि सत्यं तर्हि वर्षेभ्यः अस्माकं राष्ट्रियवैज्ञानिकसाक्षरतायाः संवर्धनार्थं एतत् प्रमुखं आव्हानं इति वक्तुं न शक्यते। "लवणं ग्रहणं" तः "बालजन्मनि खनिजजलं ग्रहणं" यावत्, तेषां पृष्ठतः सामान्यं वैशिष्ट्यं वैज्ञानिकसामान्यबुद्धेः मूलभूततर्कस्य च पूर्णहानिः अस्ति इदं प्रतीयते स्म यत् सहसा कस्मिंश्चित् क्षणे सर्वे सूत्राणि, नियमाः, नियमाः च सर्वे विफलाः अभवन्, ततः पूर्वं मम शरीरं जनानां प्रवाहे एव वाहितम् आसीत्
यदि मिथ्या अस्ति तर्हि एतादृशाः "अफवाः" केन प्रकाशिताः इति ज्ञातुं अधिकं दृढं स्पष्टं च अन्वेषणं करणीयम् । अद्यतनसूचनासमाजस्य यत्र प्रायः सर्वत्र लेशाः त्यक्तुं शक्यन्ते, तत्र एतादृशानां अफवानां स्रोतः ज्ञातुं कठिनं न भवति इति वक्तव्यम् । एतादृशाः अफवाः केवलं "बकवासाः" न सन्ति, अपितु सामान्यसामाजिकजीवने, जनव्यवस्थायां, सद्वृत्तौ च पूर्वमेव निश्चितः प्रभावः अभवत् । एतादृशी अफवा न केवलं चीनीयजनानाम् वैज्ञानिकसाक्षरताविषये जागरूकतां न्यूनीकरोति, अपितु जनान् "बालिकानां अपेक्षया बालकान् प्राधान्यं ददति" इति रूढिवादं अपि ददाति यदि सामाजिकमञ्चेषु एतादृशाः "अफवाः" प्रसारयितुं शक्यन्ते तर्हि विषं व्यापकं भविष्यति।
"खनिजजलं पुत्रप्रसवार्थं उत्तमम् इति कथ्यते, परन्तु स्टॉकतः समाप्तं विक्रीयते" इत्यादिः विषयः उष्णः अन्वेषणविषयः भवितुम् अर्हति, यः स्वयमेव अत्यन्तं वाक्हीनः भवति इदानीं एतत् मञ्चं वा तत् मञ्चं वा उद्घाटयन्तु, एतादृशाः "उष्ण-अन्वेषणाः" बहु सन्ति वा? प्रतिदिनं कार्यं करणीयम् इति वक्तुं पर्याप्तं श्रान्तं भवति, किमपि आरामदायकं, सजीवं च द्रष्टुं किमपि दोषः नास्ति। परन्तु यदि अत्यधिकाः समानाः "उष्ण-अन्वेषणाः" सन्ति तर्हि जनान् अपि श्रान्ततां जनयिष्यति: एतत् दिने दिने, किं समाप्तं भविष्यति?
प्रतिवेदन/प्रतिक्रिया