समाचारं

प्राचीनः कठपुतलीप्रदर्शनम् एतावत् शीतलम् आसीत् इति न आकस्मिकम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुः समाप्तः अस्ति । अद्यैव बीकन प्रोफेशनल् एडिशन इत्यनेन प्रकाशितेन "२०२४ ग्रीष्मकालीननाटकनिरीक्षणप्रतिवेदनेन" ज्ञायते यत् अस्मिन् वर्षे ग्रीष्मकालीनटीवीश्रृङ्खलायां वेषभूषानाटकानाम् अनुपातः (वेषभूषामूर्तिनाटकानि च) २०२३ तमे वर्षे ३३.३% तः टीवीश्रृङ्खलासु २३.८% यावत् न्यूनीकृतः अस्ति .

संख्यायाः न्यूनतायाः अतिरिक्तं २०२४ तमे वर्षे ग्रीष्मकालीनप्राचीनकठपुतलीनाटकानाम् स्कोरः अपि असन्तोषजनकः अस्ति । उदाहरणरूपेण douban स्कोरं गृहीत्वा, सर्वाधिकं लोकप्रियस्य "mo yu yun jian" इत्यस्य स्कोरः 6.6 अस्ति अन्ये सुप्रसिद्धाः नाटकाः मूलतः पासिंग रेखायाः परितः भ्रमन्ति: "chong ming" 6.3 अंकाः, "hua hua nian" 6.2 अंकाः , "sauvignon blanc 2" 5.9 अंक, "yan xin ji" 5.9 अंक इत्यादि। एतावता सर्वोत्तमः परिणामः "द स्टोरी आफ् द विलो बोट्" इत्यस्य ७.९ स्कोरः अस्ति - न तु २०२३ तमे वर्षे "लोटस् टॉवर" इत्यस्य ८.५ स्कोरः इव उत्तमः, न च "द सीक्रेट् आफ् द ब्लू स्काई" इत्यस्य ८.२ स्कोरः इव उत्तमः " २०२२ तमे वर्षे । एतेन ज्ञायते यत् प्राचीनकठपुतलीप्रदर्शनानां प्रतिक्रियाः प्रेक्षकाधारः च निरन्तरं हानिः भवति ।

"मसिवृष्टिमेघयोः मध्ये"।

प्राचीनः कठपुतलीप्रदर्शनः एतावत् शीतलः अभवत् इति न आकस्मिकम्।

प्राचीन कठपुतलीनाटकानि सर्वदा बृहत् ip, बृहत् निवेशः, बृहत् तारा, बृहत् निर्माणं च कृत्वा प्रेक्षकान् आकर्षयन्ति स्म: ते ग्रीष्मकालीननाटकानाम् मुख्याधाराः सन्ति: "मेङ्ग हुआ लू", "द स्टार इज ब्रिलियण्ट्: द मून राइज्स् in the sea", "the secret of blue orchid", " "sauvignon blanc" तथा "lotus house" इत्यादीनि हालवर्षेषु लोकप्रियाः नाटकानि सर्वाणि ग्रीष्मकालस्य एव सन्ति । अद्यतनस्य लोकप्रियतायाः कारणम् अस्ति यत् प्रेक्षकाः मुख्यनटस्य प्रशंसकानां, मूलकार्यस्य प्रशंसकानां, प्राचीनकठपुतलीप्रेमिणां च अतिशयेन आश्रिताः सन्ति, येन प्रेक्षकाः वृत्तात् बहिः गन्तुं कठिनाः भवन्ति सीपी-सृष्टिः, छानकस्य विशेषप्रभावस्य च दुरुपयोगः इत्यादिषु दिनचर्यासु अधिकाधिकं उदासीनः भवति । तदतिरिक्तं प्राचीनकठपुतलीप्रदर्शनस्य काल्पनिकं परिवेशं अवश्यमेव दोषी अस्ति ।

"वर्षेभ्यः अधिकं उत्सवः" इत्यत्र डाक्सिया-वंशः, "किङ्ग् यू निआन्" इत्यस्मिन् नान्किङ्ग्-राज्यं, "एवरडे लाइफ्" इत्यस्मिन् सिन्चुआन्-राज्यं, "काङ्ग-लान् जुए" इत्यस्मिन् शी-कुलं, यू-कुलं च इत्यादिषु अधिकांशप्राचीनकठपुतलीनाटकानां स्थानं ऐतिहासिकपृष्ठभूमिः च काल्पनिकदेशाः वा राजवंशाः वा, अथवा भ्रमात्मकाः परीभूमिः वा भवति । स्पष्ट ऐतिहासिकपृष्ठभूमियुक्ताः केचन कृतयः अपि काल्पनिकत्वात् न लज्जन्ते । यथा, त्रिराज्येषु आधारितस्य "द विण्ड् राइज्स् इन लोङ्ग्क्सी" इत्यस्य मूललेखकः मा बोयोङ्गः अवदत् यत्, "बहवः नाम, यथा सी वेन् काओ, जुन् झेङ्ग सी, तथा च बोझिलः दीर्घः च प्रशासनिकः" इति शु हानवंशस्य प्रक्रियाः, सर्वाणि मया कृशवायुना निर्मिताः आसन्, ते सर्वे लेखस्य प्रामाणिकताम् वर्धयितुं निर्मिताः प्राचीनाः संस्थाः सन्ति।”

काल्पनिक-ऐतिहासिक-पृष्ठभूमिः प्रेक्षकाणां नाटकस्य पात्राणां च मध्ये इतिहासस्य भित्तिं भङ्गयति, येन प्रेक्षकाणां कृते अधिकं संलग्नतायाः भावः भवति इति कथा-समर्थकाः वदन्ति

परन्तु स्पष्टतया एषः दुर्बोधः एव । वर्तमानस्य व्याख्यानार्थं अतीतानां ऋणं ग्रहणं प्राचीनकठपुतलीनाट्यस्य मूलविशेषता अस्ति । यतः एतत् "भूतकालात् ऋणं गृह्णाति" इति कारणतः सुदस्तावेजिता ऐतिहासिकपृष्ठभूमिः निःसंदेहं श्रृङ्खलायाः विश्वसनीयतां यथार्थतां च वर्धयिष्यति, येन "वर्तमानस्य विषये चर्चा" अधिकं लक्षितं मूल्यवान् च भविष्यति उत्तरगीतवंशे स्थापितं प्राचीनं कठपुतलीनाटकं "मेन्घुआलु" गतवर्षे यदा प्रसारितम् आसीत् तदा अतीव लोकप्रियम् आसीत्, तथा च ताङ्गवंशे स्थापितं वेषभूषानाटकं "ताङ्गवंशविचित्रकथाः: पश्चिमयात्रा" ८.६ अंकं प्राप्तवान्, यत् तत् अपि दर्शयति काल्पनिकं परिवेशं न केवलं चयनं करोति।

"मेङ्ग हुआ लु" ।

अन्ये तु प्राचीनकठपुतलीनाटकस्य काल्पनिकपृष्ठभूमिः नियमविधिषु, सेवामार्गादिषु निर्मातुः ज्ञानस्य अभावं व्याप्तुम् एव आसीत्, येन कथानकस्य व्यवस्थापनं सुलभं भवति, यथेष्टं दर्शयितुं च भवति इति दर्शितम्। यदि एवम् अस्ति तर्हि वस्तुतः अयुक्तं आलस्यस्य कर्म एव ।

पूर्वं कथितं यत् २०२४ तमः वर्षः प्राचीनकठपुतलीनाटकानां कृते महत् वर्षम् अस्ति, ७४ प्रमुखाः प्राचीनकठपुतलीनिर्माणानि च प्रारभ्यन्ते इति अपेक्षा अस्ति । वयं प्रसन्नाः स्मः यत् अधिकाधिकाः प्राचीनाः कठपुतलीनाटकाः यथास्थितिं परिवर्तयन्ति, शीतलतायाः स्थितिं विपर्यययन्ति च पृथिव्याः सृष्टीनां निर्माणं कुर्वन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लियू जियांगहुआ

प्रतिवेदन/प्रतिक्रिया