समाचारं

एकमात्र ऊर्जास्रोतरूपेण हाइड्रोजन-इन्धनस्य उपयोगाय जियाक्सिङ्ग्-नगरे एतत् जहाजं निर्मितम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज रिपोर्टर यू सिन्यी संवाददाता गुओ ज़िन्
३ सितम्बर् दिनाङ्के प्रातःकाले जियाक्सिङ्ग-नगरस्य ज़िउझौ-मण्डलस्य वाङ्गजियाङ्ग-जिंग-नगरे स्थिते झेजियांग-हेडोङ्ग-शिपयार्ड्-इत्यत्र अन्तर्देशीय-नद्याः ६४टी-हाइड्रोजन-इन्धन-सञ्चालितस्य कंटेनर-जहाजस्य निर्माणं आधिकारिकतया आरब्धम्
६४टी इत्येतत् सम्प्रति उत्तर-झेजियांङ्ग-चैनल-मार्गे गन्तुं अनुमतं बृहत्तमं कंटेनर-जहाजम् अस्ति । अस्मिन् समये निर्मितस्य ६४टी हाइड्रोजन-इन्धन-सञ्चालितस्य पात्र-जहाजस्य एकमात्रं ऊर्जा-स्रोतरूपेण हाइड्रोजन-इन्धनस्य उपयोगः भवति, अस्य जहाजस्य कुलदीर्घता ६४.५ मीटर्, ढालित-विस्तारः १२.६ मीटर्, ढालितः गभीरता ३.५५ मीटर्, मसौदा २.७५ मीटर्, अस्ति । तथा 1,450 टनस्य 64 teus मालवाहकक्षमता अस्मिन् 2 एकल-इञ्जिनस्य शक्तिः उपयुज्यते, मुख्य-प्रोपल्शन-मोटररूपेण 220-किलोवाट्-मोटरस्य उपयोगः भवति, तथा च jiaxing-नगरे स्थानीयकम्पनीभिः निर्मितस्य 240-किलोवाट्-इत्यस्य हाइड्रोजन-इन्धन-कोशिकानां ढेरस्य द्वौ सेट्-इत्येतत् पोर्ट् एरिया इत्यस्य उपयोगः विद्युत्स्रोतरूपेण भवति । समाप्तेः अनन्तरं झापु-बन्दरात् क्षियाशा-बन्दरगाहपर्यन्तं अन्तर्देशीयजलपरिवहनमार्गे गमिष्यति, यत्र उत्सर्जनं शून्यं प्रदूषणं च शून्यं भविष्यति, ३८० किलोमीटर्पर्यन्तं क्रूजिंग्-परिधिः च भविष्यति
यथा विश्वं पर्यावरणसंरक्षणाय महत् महत्त्वं ददाति तथा च "द्विगुणकार्बन" लक्ष्यस्य प्रबलतया प्रचारं करोति तथा पारम्परिकनौकायान-उद्योगस्य परिवर्तनस्य उन्नयनस्य च तत्काल आवश्यकता वर्तते jiaxing port area jiaxing city इत्यस्मिन् हाइड्रोजन ऊर्जा उद्योगस्य विकासाय अग्रणीः प्रदर्शनक्षेत्रम् अस्ति यत् एतत् zhejiang प्रान्ते एकमात्रं भविष्यस्य उद्योगस्य पायलट् क्षेत्रम् अस्ति यत् हाइड्रोजन ऊर्जा उद्योगस्य वर्चस्वं वर्तते हाइड्रोजन ऊर्जा उद्योगस्य विकासाय औद्योगिकसमर्थनलाभाः। एषः संसाधनलाभः जहाजेषु हाइड्रोजनस्य उपयोगाय ठोसपूर्वशर्ताः प्रददाति ।
अस्मिन् समये निर्मितं ६४टी हाइड्रोजन-इन्धन-सञ्चालितं कंटेनर-जहाजं नवीन-ऊर्जा-जहाजानां क्षेत्रे jiaxing shipbuilding enterprises इत्यस्य अन्यत् नवीनता अस्ति
अन्तिमेषु वर्षेषु जियाक्सिङ्ग-नगरपालिकापरिवहन-नौकायान-विभागेन उत्तर-झेजियांग-नगरे मुख्य-अन्तर्देशीय-नदी-पात्र-चैनलस्य समाप्तेः अनन्तरं, हाइड्रोजन-ऊर्जा-क्षेत्रे संसाधन-लाभानां आधारेण, चैनल्-स्थितौ केन्द्रीकृत्य, अन्वेषणार्थं सर्वप्रयत्नाः कृतः हाइड्रोजन ऊर्जा उद्योगस्य विकासः तथा च समुद्रस्य पुरतः नदीयाः पृष्ठतः च जियाक्सिंग-बन्दरस्य "समुद्र-नदी-अन्तर्विध-परिवहन"-लाभानां उपरि अवलम्ब्य, अन्तर्देशीय-नदी-पात्र-परिवहन-परिदृश्ये हाइड्रोजन-सञ्चालित-जहाजानां व्यावसायिक-सञ्चालनस्य अन्वेषणं कुर्वन्ति , मुक्तसमुद्रस्य पृष्ठभागस्य च मध्ये कंटेनर-बन्दर-परिवहन-शृङ्खलां उद्घाटयति, कंटेनर-समुद्र-नदी-अन्तर्विध-परिवहन-बेडानां स्थापनां त्वरितवान्, तथा च क्रमेण कंटेनर-परिवहन-जहाजान् "स्केल-वेग-प्रकारात्" "आर्थिक-दक्षता-प्रकारात्" परिवर्तयति परिवर्तनं, उत्तरे झेजियांग-नगरे मुख्य-उच्च-श्रेणी-पात्र-चैनलस्य दक्षतां अधिकतमं कर्तुं, हाइड्रोजन-ऊर्जायाः "अनुप्रयोग-शृङ्खलायाः" विस्तारं निरन्तरं कर्तुं, "कम-कार्बन-"-प्रवृत्तेः नेतृत्वं कर्तुं च
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया