समाचारं

ताइआन् नगरपालिकाक्रीडा ब्यूरो इत्यनेन २०२४ तमे वर्षे ३८ तमे ताइशान् अन्तर्राष्ट्रीयपर्वतारोहणप्रतियोगितायाः समयनिर्धारणसभा आयोजिता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के अपराह्णे ताइआन् नगरपालिकाक्रीडाब्यूरो इत्यनेन २०२४ तमे वर्षे ३८ तमे ताइशान् अन्तर्राष्ट्रीयपर्वतारोहणप्रतियोगितायाः समयनिर्धारणसभा कृता नगरीयक्रीडाब्यूरो इत्यस्य दलनेतृत्वसमूहस्य सदस्याः, प्रतियोगितासमितेः विभिन्नकार्यविभागानाम् नेतारः, कार्यविभागप्रमुखाः च सभायां उपस्थिताः आसन्।
पर्वतारोहणप्रतियोगितायाः समग्रयोजना सभायां प्रसारिता, तथा च प्रतियोगितासमित्याः अष्टकार्यविभागप्रमुखाः, यत्र सामान्यविभागः, प्रतियोगिताविभागः, सामग्रीसमर्थनविभागः, पुरस्कारविभागः, सुरक्षा-चिकित्साविभागः, आपत्कालीनप्रतिक्रियाविभागः, पादचालनक्रियाकलापविभागेन, वाहनसमर्थनविभागेन च एकैकशः सज्जताकार्यस्य प्रगतिः कृता ।
ब्यूरो-नेतृभिः अनुरोधः कृतः यत् सर्वेषां कार्यविभागानाम् अधिकं ध्यानं दातव्यं, कार्यस्य कार्यान्वयनस्य परिष्कारः करणीयः, कार्यशैल्याः कठोरता च भवतु, कार्यप्रगतेः त्वरिततायै उत्तरदायित्वविभागस्य कार्याणां च कठोरतापूर्वकं अनुसरणं करणीयम्, कार्यवृत्त्या च ठोसप्रगतिः करणीयम् इति उच्चस्तरीयानाम्, सख्तानां आवश्यकतानां, दृढकार्यन्वयनस्य च सर्वं कार्यं क्रियते यत् आयोजनस्य सज्जता उच्चगुणवत्तापूर्वकं सम्पन्नं भवति।
२०२४ तमे वर्षे ३८ तमे ताइशान् अन्तर्राष्ट्रीयपर्वतारोहणप्रतियोगितायाः आरम्भः ६ सितम्बर् दिनाङ्के प्रातःकाले लिन् विद्यालयस्य क्रीडाङ्गणे बन्दुकस्य गोलीकाण्डेन भविष्यति। अस्मिन् पर्वतारोहणस्पर्धायां त्रयः समूहाः सन्ति : युवासमूहः, मध्यमवयस्कसमूहः, वृद्धसमूहः च प्रतियोगितायाः स्केलः प्रायः १०,००० जनाः सन्ति, येषु पर्वतारोहणस्पर्धासु भागं गृह्णन्ति २००० तः अधिकाः क्रीडकाः, राष्ट्रियसुष्ठुतापर्वतारोहणे ताइशन्-क्रीडायां भागं गृह्णन्ति ८,००० तः अधिकाः पर्वतारोहण-उत्साहिणः च पदयात्रा आयोजनम्। तस्मिन् एव काले राष्ट्रिय-सुष्ठुता ताइशान-पदयात्रा-क्रियाकलापः ताइशान्-अन्तर्राष्ट्रीय-पर्वतारोहण-प्रतियोगितायाः अपि निर्भरं भवति, यस्य विषयः "नव-चीन-संस्थायाः स्थापनायाः ७५-वर्षस्य उत्सवः" इति, महाविद्यालयस्य छात्रान्, निगम-कर्मचारिणः, संघ-प्रतिनिधिः, अन्तर्जाल-विशेषज्ञाः,... अन्येषां उद्योगप्रतिनिधिनां विषयदलस्य निर्माणार्थं, तथा च देशे सर्वत्र पर्वतारोहण-उत्साहिणः चीनस्य ताई-पर्वतस्य महिमाम् अनुभवितुं, तीव्र-आर्थिक-सामाजिक-विकासस्य च अनुभवाय, देशभक्ति-भावनानां प्रेरणायै, महान्-नद्यः च प्रशंसितुं च २९ तमे राष्ट्रिय-फिटनेस-पर्वतारोहण-कार्यक्रमे भागं गृहीतवन्तः मातृभूमिपर्वताः ।
स्रोतः - ताइआन् स्पोर्ट्स्
प्रतिवेदन/प्रतिक्रिया