समाचारं

fangzi district, weifang city: विशेषसेवावर्गाः समस्यानां सटीकं समाधानं कुर्वन्ति तथा च उद्यमानाम् "विदेशेषु नौकायानं" कर्तुं सहायतां कर्तुं नीतयः प्रदास्यन्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:56
qilu.com·विद्युत समाचार 3 सितम्बर अस्मिन् वर्षे फाङ्गजी-मण्डले, वेइफाङ्ग-नगरेण "बहिः-जगति उद्घाटनस्य विस्तारः" स्वस्य आरम्भबिन्दुरूपेण गृहीतः, सेवा-उद्यमानां स्तरस्य अनुकूलनं कृत्वा विदेशव्यापारस्य उच्चगुणवत्ता-विकासं प्रवर्धयति
सितम्बर्-मासस्य ३ दिनाङ्के वेइफाङ्ग-झिक्सिन्-इलेक्ट्रॉनिक्स-कम्पनी-लिमिटेड्-इत्यत्र श्रमिकाः विदेश-देशेभ्यः नियतस्य कनेक्टर्-केबल-सङ्घटनस्य एकस्य समूहस्य उत्पादनं त्वरयन्ति स्म समाचारानुसारं संयोजककेबलसङ्घटनाः कम्पनीयाः “अग्रणीः उत्पादाः” सन्ति । अस्मिन् वर्षे आरम्भात् आरभ्य कम्पनीभिः विदेशेषु विपणानाम् सक्रियरूपेण विस्तारः कृतः, संयोजकानाम् केबलसङ्घटनानाञ्च विदेशेषु आदेशाः निरन्तरं वर्धन्ते उद्यमानाम् उत्पादानाम् "विदेशेषु नौकायानं" कर्तुं सहायतार्थं फङ्गजीमण्डलेन उद्यमानाम् समक्षं स्थापितानां समस्यानां संग्रहणं समाधानं च कर्तुं विशेषविदेशव्यापारसेवावर्गः स्थापितः अस्ति उद्यमस्य विदेशव्यापारस्य उत्पादनमूल्यं बहुवारं नूतनं उच्चतमं स्तरं प्राप्तवान्, अधुना कुलनिर्गममूल्यस्य एकतृतीयभागं प्राप्तवान् । वेइफाङ्ग झीक्सिन् इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य सचिवः झाओ ज़िन् इत्यनेन उक्तं यत्, "विशेषवर्गः विदेशव्यापारनीतीनां प्रचारं कृतवान्, रसदस्य परिवहनस्य च समस्यानां समन्वयं समाधानं च कर्तुं अस्मान् साहाय्यं कृतवान्, तथा च कम्पनीयाः विदेशव्यापारस्य विस्तारस्य प्रभावीरूपेण समर्थनं कृतवान् व्यवसायः।"
weifang fuyuan supercharger co., ltd. इति राष्ट्रियस्तरस्य निर्माणव्यक्तिगतविजेता अस्ति, तस्य टर्बोचार्जर-उत्पादाः विदेशेषु बाजारेषु उत्तमं विक्रीयन्ते । अस्मिन् वर्षे आरम्भात् एव विदेशव्यापारसेवावर्गः उद्यमैः सह स्वस्य सम्पर्कं सुदृढं कृतवान्, उद्यमानाम् विभिन्नविदेशव्यापारसमर्थननीतीनां क्रमणं कर्तुं साहाय्यं कृतवान्, उद्यमानाम् प्रासंगिकघोषणकार्यं कर्तुं मार्गदर्शनं कृतवान्, वित्तीयसमर्थनार्थं च सक्रियरूपेण प्रयासं कृतवान् weifang fuyuan supercharger co., ltd. इत्यस्य प्रबन्धनपरामर्शदाता ली डोङ्गझाङ्गः अवदत् यत्, "वर्तमानकाले वयं उत्तमनिधिषु 34 लक्षं युआन् अधिकं सुरक्षितवन्तः। कम्पनीयाः गुणवत्तायां निरन्तरं सुधारं कर्तुं उपकरणानां उन्नयनार्थं धनस्य एतत् भागं निवेशितम् अस्ति निर्यात उत्पादाः।"
उद्यमानाम् सेवा करणं विकासस्य सेवा इति अर्थः । अस्मिन् वर्षे आरभ्य फाङ्गजीमण्डलेन व्यापकसेवाः नीतिमार्गदर्शनं च इत्यादीनां उपायानां सुदृढीकरणं, व्यावसायिकवातावरणस्य निरन्तरं अनुकूलनं, विदेशीयव्यापारकम्पनीनां कृते उत्तमं विकासवातावरणं च निर्मितम् अस्ति अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं फाङ्गजीमण्डलेन कुलआयातनिर्यातमात्रा ३.३३ अरब युआन् सम्पन्नः, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, येन आर्थिकविकासे प्रबलं गतिः प्रविष्टा
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता ली याङ्ग्, फाङ्गजी मीडिया, वाङ्ग शान्जिन् च इति वृत्तान्तः
प्रतिवेदन/प्रतिक्रिया