समाचारं

चैनल् १७ प्रथमे शुन्यी यियुन् चाओबाई सांस्कृतिकप्रदर्शनसीजनस्य २१ प्रदर्शनानि प्रदर्शयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव प्रथमस्य शुन्यी यियुन् चाओबाई सांस्कृतिकप्रदर्शनस्य ऋतुस्य उद्घाटनप्रदर्शनं - चीन ओपेरा तथा नृत्यनाटकरङ्गमण्डपस्य क्लासिकनृत्यनाटकस्य "झाओस्य अनाथः" शुन्यी भव्यरङ्गमण्डपे प्रदर्शितः अस्मिन् प्रदर्शनस्य सत्रे प्रसिद्धैः दलैः १७ चैनलेषु २१ प्रदर्शनानि भविष्यन्ति, येषां मञ्चनं नवम्बरमासपर्यन्तं शुन्यी ग्राण्ड् थिएटर् इत्यत्र भविष्यति ।

प्रथमः शुन्यी·य्युन् चाओबाई सांस्कृतिकप्रदर्शनस्य ऋतुः, "चाओबाई संस्कृतिः, बीजिंगस्य नवीनः स्वरः" इति विषयेण सह, शुन्यीनगरे प्रथमः अन्तर्राष्ट्रीयः, ब्राण्डेडः, उच्चस्तरीयः च जिलास्तरीयः विशेषतामहोत्सवः अस्ति यस्य सामग्रीरूपेण प्रदर्शनानि सन्ति उद्घाटनप्रदर्शने "झाओस्य अनाथः" प्राचीनकालात् निष्ठायाः पुत्रधर्मस्य च दुविधायाः कथां कथयितुं नृत्यस्य उपयोगं कृतवान् अभिनेतारः गृहस्य देशस्य च, मानवतायाः च मध्ये पात्राणां विकल्पानां सजीवरूपेण प्रदर्शनार्थं उत्तमनृत्यकौशलस्य, शरीरभाषायाः च उपयोगं कुर्वन्ति स्म नैतिकता, भावः, तर्कः च ।

अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति शुन्यी ग्राण्ड् थिएटर् इत्यनेन विशेषतया शङ्घाई बैले इत्यस्य लालशास्त्रीयं बैले "द व्हाइट्-हेयरड् गर्ल्" इति मञ्चे प्रदर्शनार्थम् आमन्त्रितम्। तस्मिन् एव काले शुन्यी ग्राण्ड् थिएटर् इत्यनेन चीन ओपेरा तथा डान्स ड्रामा थिएटर इत्यनेन सह मिलित्वा नृत्यनाटकं "द ऑर्फन् आफ् झाओ", "माउण्टन् फैन्टासी" जातीयसङ्गीतसमारोहः, "माय मादरलैण्ड् एण्ड् मी" चाइना ओपेरा एण्ड् डान्स इति आमन्त्रणं कृतम् नाट्यस्वरसङ्गीतसमारोहः, चीन ओपेरा तथा नृत्यनाट्यसङ्गीतसमारोहः "राष्ट्रीयतालयुवा" इति कक्षसङ्गीतसङ्गीतसमारोहस्य चत्वारि प्रदर्शनानि अनावरणं कृतवन्तः।

तदतिरिक्तं शुन्यी ग्राण्ड् थिएटर् इत्यनेन पेकिङ्ग् ओपेरा थिएटर् इत्यस्य "साप्ताहिकं नाटकम्" इति ब्राण्ड् परिचयः कृतः तथा च पेकिङ्ग् ओपेरा थिएटर् इत्यस्य उत्कृष्टाः युवानः अभिनेतारः शुन्यी इत्यस्मिन् मञ्चे प्रदर्शनार्थं आमन्त्रिताः अस्मिन् प्रदर्शनस्य सत्रे "सुओलिन् बैग्" तथा "लेडीज सिटी" इति क्लासिकनाटकानि सन्ति, प्रसिद्धः मेई विद्यालयस्य ओपेरा कलाकारः "ओवरलोर्ड्" इत्यस्मिन् "श्रीमस्य जन्मनः १३० वर्षस्य स्मरणं" इति प्रदर्शनस्य श्रृङ्खलायां अपि अभिनयं करिष्यति । मेई लानफाङ्ग तथा मेई बाओजिउ महोदयस्य जन्मस्य ९० वर्षाणि" "विदाई मम उपपत्नी" मेई विद्यालयस्य अप्रतिमयुवानां पुनरुत्पादनं करोति।

अस्मिन् प्रदर्शनस्य ऋतुस्य अन्तर्राष्ट्रीयलक्षणम् अपि अस्ति the chilean aracanya folk ballet इति शुन्यी-नगरे दृश्यते, तस्य नृत्य-पक्षे दक्षिण-अमेरिका-देशस्य रीतिरिवाजाः सांस्कृतिक-लक्षणाः च प्रदर्शिताः भविष्यन्ति

तदतिरिक्तं प्रदर्शनस्य ऋतुस्य कलालोकप्रियीकरणक्रियाकलापविभागे विशेषतया कुलम् ६ क्रियाकलापानाम् योजना कृता अस्ति यथा सङ्गीतस्य गुरुवर्गाः, नृत्यकार्यशालाः, मुख्यनिर्मातृभिः सह मिलनं च जनानां लाभाय शुन्यी ग्राण्ड् थिएटर् इत्यनेन दशसहस्राणि रियायतीनि प्रदर्शनटिकटानि प्रारब्धानि येषु दशाधिकप्रदर्शनानि सन्ति, येन सामान्यदर्शकाः नाट्यगृहे प्रवेशं कर्तुं शक्नुवन्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : हान क्सुआन्

प्रतिवेदन/प्रतिक्रिया