समाचारं

“ओवरटेकिंग् विफलम्, भारतीयबैटरी चीनदेशे अधिकं निर्भराः सन्ति”

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक丨जैकफ्रूट

सम्पादक丨यांग जिंग

सम्पादक丨हे ज़ेन्ग्रोंग

वर्षत्रयपूर्वं भारतीयबैटरीकम्पनी सतुर्नोस् इत्यनेन एल्युमिनियमबैटरीपट्टिकायां प्रवेशस्य उच्चस्तरीयं आधिकारिकघोषणा कृता, कोणेषु ओवरटेकं कर्तुं प्रयत्नः कृतः, १२ निमेषपर्यन्तं चार्जं कृत्वा १२०० किलोमीटर्पर्यन्तं क्रूजिंग्-परिधिः प्राप्तः सर्वोत्तमम् अस्ति यत् बैटरी-आयुः १५ वर्षाणि यावत् भवति ।

परन्तु "चीनदेशात् कतिपयवर्षेभ्यः अग्रे" इति दावान् क्रियमाणा एषा नूतना प्रौद्योगिक्याः भारतीयशक्तिबैटरी-उद्योगे गुणात्मकं सफलतां न आनयत्

तद्विपरीतम्, तीव्रविपण्यप्रतिस्पर्धायाः सम्मुखे भारतस्य बृहत्तमः कारनिर्माता टाटा मोटर्स् चीनीयकम्पनीभिः आपूर्तिं कृत्वा बैटरीषु गतवान् । भारते अन्यौ महत्त्वपूर्णौ कारकम्पनौ महिन्द्रा एण्ड् महिन्द्रा, मारुति च byd ब्लेड् बैटरीभिः सुसज्जितौ इति सूचना अस्ति ।

विषये परिचितानाम् अनुसारं टाटा-यात्रीकारानाम् बैटरी-पैक् पूर्वं मुख्यतया समूहेन सह सम्बद्धानां घटक-कम्पनीभ्यः क्रीताः आसन् (कोशिका: guoxuan hi-tech इत्यस्मात् आगताः in order to cope with cost pressure and battery power issues, the कम्पनी अपि अस्मिन् स्तरे स्वस्य क्रयणस्य विविधतां कर्तुं आरब्धा अस्ति चीनीयनिर्मातृभ्यः विद्युत् बैटरी क्रीणीत।

२०२३ तमे वर्षे टाटा मोटर्स् इत्यस्य भारतीयविद्युत्वाहनविपण्यभागस्य प्रायः ७०% भागः भविष्यति यद्यपि भारतीयविपण्ये अद्यापि तस्य निरपेक्षः लाभः अस्ति तथापि पूर्ववर्षात् १७ प्रतिशताङ्कैः न्यूनता अभवत् यथा यथा भारतीयविद्युत्वाहनविपण्ये विपण्यभागः न्यूनः भवति तथा च खिलाडयः मध्ये प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा टाटा मोटर्स् इत्यनेन आव्हानस्य सामना कर्तव्यः तथा च अधिकैः आकर्षकमूल्यैः स्वस्य विक्रयमूलस्य रक्षणं कर्तव्यम्।

एकं प्रतिद्वन्द्वीनां दबावः ।

ज्ञातव्यं यत् भारते अन्यः महत्त्वपूर्णः स्थानीयः वाहननिर्माता मारुतिसुजुकी अपि कारखानस्य निर्माणे व्यस्तः अस्ति, अस्मिन् वर्षे तस्य उत्पादनं कृत्वा २०२५ तमे वर्षे प्रथमं शुद्धविद्युत्प्रतिरूपं प्रक्षेपणं कर्तुं योजनां करोति।

एषा योजना विद्युत्वाहनपट्टिकायां टाटा-संस्थायाः नेतृत्वं प्रभावितं कर्तुं शक्नोति । एस एण्ड पी ग्लोबल मोबिलिटी इत्यस्य आँकडानां भविष्यवाणी अस्ति यत् मारुति सुजुकी २०३५ तमे वर्षे भारतस्य बैटरी माङ्गल्याः २०% भागं चालयिष्यति, टाटा मोटर्स् इत्यस्य २२% इत्यस्य पश्चात् द्वितीयं भवति, तथा च मूलतः एकदशके यावत् कम्पनीद्वयं बद्धं भविष्यति

अन्यः दबावः चीनीयकम्पनीभ्यः आगच्छति। २०२३ तमे वर्षे byd केवलं mpv मॉडल् e6 mpv तथा suv मॉडल् atto 3 इत्येतयोः विक्रयं करिष्यति, परन्तु शुद्धविद्युत् मॉडलस्य "seal" इत्यस्य प्रक्षेपणेन कम्पनी टाटा इत्यस्य शुद्धविद्युत्बाजारे अधिकं अतिक्रमणं करिष्यति .

द्वितीयं भारतीयविपण्यस्य मूल्यसंवेदनशीलता ।

बाह्यप्रतियोगिनां इत्यादीनां कारकानाम् विचारं विना अपि बैटरीक्रयणं टाटा मोटर्स् इत्यस्य व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च प्रयत्नस्य महत्त्वपूर्णः भागः अस्ति किन्तु भारतीयवाहनविपणनं सर्वदा मूल्यसंवेदनशीलं विपण्यं भवति स्म विगतकेषु वर्षेषु अत्र समग्रव्ययशक्तिः न्यूना आसीत्, लाभांशत्रिज्या च सीमितम् अस्ति।

सम्प्रति भारतीय उपभोक्तृणां कृते विद्युत्वाहनानां क्रयणार्थं व्ययः अद्यापि अधिकः अस्ति । मूल्यं विचार्य सर्वे लघु-इन्धन-वाहनानि चिन्वितुं अधिकं इच्छन्ति ये सस्ताः, अधिक-इन्धन-कुशलाः च सन्ति ।

भारतीयवाहनविक्रेतासङ्घस्य आँकडानुसारं २०२३ वित्तवर्षे (१ अप्रैल २०२३ तः ३१ मार्च २०२४ पर्यन्तं) देशस्य विद्युत्वाहनविक्रयः प्रायः ९०,००० यूनिट् अस्ति, यत् वर्षे वर्षे प्रायः दुगुणं जातम् परामर्शदातृसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य आँकडानुसारं २०२४ वित्तवर्षे विक्रयवृद्धिः ६६% यावत् भविष्यति इति अपेक्षा अस्ति, यत् कुलयात्रीकारविक्रयस्य ४% भागं भवति

तृतीयम्, कोर-प्रौद्योगिक्यां अटङ्काः सन्ति ।

विद्युत्वाहनानां महतीं वृद्धिं कृत्वा भारतं बैटरी-उद्योगे तुल्यकालिकरूपेण निष्क्रियः अस्ति । एकं महत्त्वपूर्णं कारणं अस्ति यत् लिथियम, कोबाल्ट्, निकेल इत्यादीनां कच्चामालस्य स्थानीयभण्डारः सीमितः अस्ति, तथा च देशः विगतकेषु वर्षेषु आयातितकच्चामालस्य उपरि दीर्घकालं यावत् अवलम्बितवान् अस्ति विविधक्रयणं सर्वाधिकं यथार्थं विकल्पम् अस्ति।

एस एण्ड पी ग्लोबल मोबिलिटी इत्यस्य भविष्यवाणी अस्ति यत् २०३० तमे वर्षे भारतस्य कुलशक्तिबैटरीमाङ्गस्य १३% भागः घरेलुउत्पादनात् आगमिष्यति, शेषः ८७% माङ्गलः अद्यापि अन्यदेशेभ्यः क्रीतः भविष्यति परन्तु भारते स्थानीयबैटरीनिर्मातारः पूर्वमेव क्षमताविस्तारस्य सज्जतां कुर्वन्ति, स्थानीयबैटरीनिर्माणसुविधासु च महतीं निवेशं कुर्वन्ति ।

यदा बैटरीव्ययस्य विषयः आगच्छति तदा फोर्डः स्वस्य त्रुटिभ्यः शिक्षितवान् अस्ति । फोर्डस्य मुख्याधिकारी जिम फार्ले इत्यनेन एकस्मिन् वक्तव्ये स्पष्टं कृतम् यत् किफायतीकाराः किफायती बैटरीभिः आरभ्यन्ते, परन्तु बैटरीव्ययस्य न्यूनीकरणे कम्पनीयाः हानिः अभवत्

योजनानुसारं फोर्डः संयुक्तरूपेण catl इत्यनेन सह अमेरिकीकारखानम् निर्मास्यति स्म, परन्तु भूराजनीतिकादिकारणानां कारणात् बैटरीकारखानः फोर्डस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः रूपेण समाप्तः अभवत् तथा च catl केवलं बैटरीपेटन्टप्रौद्योगिक्याः अनुज्ञापत्रस्य उत्तरदायी आसीत् तकनीकीसमर्थनार्थं प्रासंगिककर्मचारिणः प्रेषयन् .

मीडिया-रिपोर्ट्-अनुसारं जनरल् मोटर्स्-संस्था अपि अस्मिन् वर्षे फोर्ड-संस्थायाः कृते शिक्षितुं, लिथियम-आयरन-फॉस्फेट् (lfp)-बैटरी-इत्यस्य प्रौद्योगिकी-अनुज्ञापत्रं प्राप्य catl-सहकार्यं कर्तुं, अथवा उत्तर-अमेरिका-देशे नूतनं बैटरी-संयुक्त-उद्यम-कारखानस्य निर्माणं कर्तुं योजनां करोति