समाचारं

विवो ग्रामीणपुनरुत्थानस्य सहायतायै प्रौद्योगिक्याः सौन्दर्यशिक्षायाः च उपयोगं करोति तथा च "भविष्यस्य बालचित्रणम्" इत्यस्मिन् नूतनानि उपलब्धयः योजयति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रामीणपुनरुत्थानस्य गुणवत्तापूर्णशिक्षायाः च अग्रे उन्नतिं कृत्वा ग्रामीणशिक्षायाः विकासस्य नूतनावकाशानां अपि आरम्भः अभवत् । शिक्षामन्त्रालयेन जारीकृता "सौन्दर्यशिक्षाप्रवेशकार्याणां व्यापककार्यन्वयनविषये सूचना" ग्रामीणसौन्दर्यशिक्षायाः कार्यतन्त्रे व्यापकरूपेण सुधारं कर्तुं, स्थानीयपरिस्थित्यानुसारं उच्चगुणवत्तायुक्तसौन्दर्यशिक्षाकक्षासंसाधनानाम् साझेदारीम् प्रवर्धयितुं, प्रवर्धनं च प्रस्तावयति विद्यालयसौन्दर्यशिक्षायाः उच्चगुणवत्तायुक्तः सन्तुलितः च विकासः।
अस्याः पृष्ठभूमितः, vivo शङ्घाई सच्चा प्रेम स्वप्न दानप्रतिष्ठानेन सह चीनकला शिक्षा अकादमीप्रतिष्ठानेन सह मिलित्वा "vivo बालचित्रकला भविष्य सौन्दर्यशिक्षा योजना" (अतः "बालचित्रकला भविष्यम्" इति उच्यते (अतः परं "बालानां चित्रकला भविष्यम्" इति जनकल्याणकारी परियोजनायाः प्रारम्भं करिष्यति। )। .
अद्यैव विवो ब्राण्ड् उपाध्यक्षः जिया जिंगडोङ्गः स्वस्य व्यक्तिगतवेइबो इत्यत्र "बालचित्रणभविष्यस्य" नवीनतमप्रगतिः परिणामश्च साझां कृतवान् सः अवदत् यत् विवो "प्रौद्योगिकीसौन्दर्यशिक्षायाः" प्रवर्तकः अन्वेषकः च अस्ति, "बालानां" इति भविष्यस्य चित्रकला" "भविष्यम्" पूर्वमेव उद्यमस्तरीयः बृहत्तमः "प्रौद्योगिकीसौन्दर्यशिक्षामञ्चः" अस्ति । भविष्ये "बालचित्रस्य भविष्यं" निरन्तरं भविष्यति, "डिजाइन-प्रेरितं", "मूर्तसंज्ञानं", "घुसपैठशिक्षा", समाजेन सह "प्रौद्योगिकी-सौन्दर्य-शिक्षा" इत्यस्य विवो-शैल्याः अवधारणां च साझां करिष्यति
"बालानां भविष्यस्य आकर्षणम्" विज्ञानं प्रौद्योगिकी च सौन्दर्यशिक्षा ग्रीष्मकालीनशिबिरस्य शिक्षकाः छात्राः च vivo औद्योगिकनिकुञ्जस्य भ्रमणं कृतवन्तः
सर्वं मार्गं वसन्तवायुःसङ्गतिं स्थापयतु, सौन्दर्यशिक्षायाः पुष्पं सर्वत्र “चतुर्षु प्रान्तेषु षट् च प्रान्तेषु” प्रफुल्लितम् अस्ति ।
स्थानीयक्षेत्रे मूलभूतः, सौन्दर्यं प्रति जातः। परियोजनायाः प्रारम्भात् आरभ्य "बालानां भविष्यस्य आकर्षणम्" इत्यनेन जियांग्क्सी, गुइझोउ, गन्सु, युन्नान् प्रान्तेषु षट् काउण्टीषु २९ ग्रामीणप्राथमिकविद्यालयाः कवराः कृताः अस्मिन् वसन्तसत्रे विवो इत्यनेन क्रमशः "सौन्दर्यशिक्षा स्थलशिबिराणि" प्रारब्धानि सन्ति विद्यालयेषु ७ मध्ये भिन्नाः विषयाः ". क्रियाकलापः डिजाइनस्य इमेजिंगस्य च मुख्यपङ्क्तौ केन्द्रितः अस्ति कलाकाराः वा समूहाः व्यावसायिकप्रशिक्षकरूपेण आमन्त्रिताः भवन्ति यत् ते स्थानीयलोकसंस्कृतेः, आवासीयस्थानस्य, परिसरनियोजनस्य इत्यादीनां आवश्यकतानां आधारेण रोचकं शैक्षिकं च भवति at the समानसमये, बालकानां कृते सौन्दर्यशिक्षानिर्माणानि कर्तुं सहचरशिक्षकैः छात्रैः च सह कार्यं कर्तुं मार्गदर्शनं कर्तुं vivo स्वयंसेवकैः सह अपि सहकार्यं करोति।
उदाहरणार्थं, जियांग्क्सी सुइचुआन् चांगझेङ्ग यिंगली प्राथमिकविद्यालये, युन्नान वेइशान जिबी प्राथमिकविद्यालये, जियांगसी क्सुनवु प्रयोगात्मकप्राथमिकविद्यालये, युन्नानमिडु मिचेङ्गप्राथमिकविद्यालये च कलाकाराः चित्रकलाणां कलाप्रतिष्ठानानां च उपयोगेन, ग्रामीणवनस्पतयः स्थानीयरीतिरिवाजाः च प्रेरणाम् आकर्षयितुं बालकान् नेतृत्वं कुर्वन्ति रूपाणि परिसरं अलङ्कयन्ति, तेषां मार्गदर्शनं कुर्वन्ति यत् ते प्रक्रियायां स्थानस्य सौन्दर्यं अनुभवितुं आविष्कर्तुं च शक्नुवन्ति। गुइझोउनगरस्य वुचुआन् क्रमाङ्कस्य ३ प्राथमिकविद्यालये, गन्सुनगरस्य लिण्टाओ क्रमाङ्कस्य २ प्राथमिकविद्यालये, युन्नानस्य वेइशान् तुआन्जी प्राथमिकविद्यालये च स्वप्रशिक्षकाणां प्रेरणानुसारं छात्राः स्वपरिसरस्य "भयानकजनानाम्" अन्वेषणस्य प्रयासं कृतवन्तः, ताः साधारणसौन्दर्यं च अभिलेखितवन्तः तेषां मोबाईलफोनस्य शटरद्वारा तेषां "भयानकतायाः" अपि गहनः प्रशंसा आसीत् ।
"भूशिबिरे सौन्दर्यशिक्षा" छात्रकर्मप्रदर्शनी
ग्रामीणसौन्दर्यशिक्षा स्थानीयक्षेत्रे आधारितं कृत्वा तस्य क्षितिजं विस्तृतं कर्तुं आवश्यकम्। अस्मिन् वर्षे अगस्तमासे "बालानां भविष्यस्य चित्रणम्" इत्यनेन ३० तः अधिकाः ग्रामीणाः बालकाः शिक्षकाः च "बालानां भविष्यस्य चित्रणम्" इति ग्रीष्मकालीनशिबिरे भागं ग्रहीतुं आमन्त्रिताः ते "भविष्यस्य मोबाईल-फोन"-डिजाइन-कार्यशालाः, "वृत्त"-विषय-प्रतिबिम्ब-कार्यशालाः च आयोजितवन्तः , and vivo laboratories to explore and share आदान-प्रदान-क्रियाकलापानाम् अन्यरूपाणां च माध्यमेन वयं शिक्षकैः छात्रैः सह विज्ञानस्य प्रौद्योगिक्याः च सौन्दर्यशास्त्रं अवगन्तुं विज्ञानस्य प्रौद्योगिक्याः च सिद्धान्तान् अन्वेष्टुं कार्यं कुर्मः, ग्रामीणबालानां क्षितिजं उद्घाटयितुं तेषां कल्पनाशक्तिं सृजनशीलतां च वर्धयितुं साहाय्यं कुर्मः .
ग्रामीणसौन्दर्यशिक्षायां ध्यानं दातुं जनसमुदायं अधिकं आह्वयितुं विवो इत्यनेन विज्ञान-प्रौद्योगिकी-सौन्दर्य-शिक्षायाः विषये "सौन्दर्य-शिक्षा-प्रवेशस्य सहायतायै प्रौद्योगिक्याः उपयोगः" इति मञ्चः आयोजितुं संयुक्तरूपेण अनेकाः संस्थाः अपि आयोजिताः, सर्वैः क्षेत्रैः सह चर्चा च कृता समाजस्य सौन्दर्यशिक्षायाः घुसपैठनीतयः कार्यान्वयने सहायतार्थं विज्ञानस्य प्रौद्योगिक्याः च शक्तिं कथं उपयुज्यते तथा च ग्रामीणसौन्दर्यशिक्षायाः गुणवत्ताविकासं प्रवर्धयितुं शक्यते।
विज्ञानस्य कलानां च गहनं एकीकरणं, ग्रामीणविज्ञानस्य प्रौद्योगिकीसौन्दर्यशिक्षायाः च नूतनानां मार्गानाम् आविष्कारः
वर्तमान द्रुतगत्या आर्थिकसामाजिकविकासेन सह ग्रामीणशिक्षा नूतनावकाशानां, आव्हानानां च सामनां कुर्वती अस्ति, तस्य समयेन सह तालमेलं स्थापयितुं, नवीनमार्गाणां निरन्तरं अन्वेषणं च आवश्यकम्। एकः प्रौद्योगिकीकम्पनीरूपेण विवो इत्यनेन ग्रामीणशिक्षायाः पुनरुत्थाने सक्रियरूपेण भागः गृहीतः तथा च आविष्कृतं यत् केषाञ्चन ग्रामीणबालानां एकीकृतं, व्यवस्थितं, स्थायित्वं च सौन्दर्यशिक्षां प्राप्तुं कष्टं भवति।
अस्य कृते विवो इमेजिंग-प्रौद्योगिक्याः, औद्योगिक-निर्माणम् इत्यादिषु क्षेत्रेषु स्वस्य लाभेषु केन्द्रीक्रियते, तथा च सौन्दर्य-शिक्षा-संसाधनानाम् आपूर्तिं समृद्धीकर्तुं सौन्दर्य-शिक्षा-व्यवस्थायां सुधारं कर्तुं च सहायकं भवति, यथा सौन्दर्य-शिक्षा-पाठ्यक्रमस्य विकासः, व्यावहारिक-क्रियाकलापानाम् निर्वहनं, तथा च सौन्दर्यशिक्षापारिस्थितिकीतन्त्रस्य निर्माणं सौन्दर्यशिक्षायाः आधारेण विज्ञानेन प्रौद्योगिक्या च सशक्तं ग्रामीणसौन्दर्यशिक्षायाः कृते क्रमेण अभिनवमार्गस्य अन्वेषणं कुर्वन्तु।
एकतः विवो इत्यनेन प्रौद्योगिकी-सौन्दर्य-शिक्षायाः अग्रणी अभवत्, एआइ-सञ्चार-सञ्चार-इत्यादीनां कठिन-प्रौद्योगिकीनां, मोबाईल-इमेजिंग्-डिजाइन-इत्यादीनां पैन-प्रौद्योगिकीनां, तथा च प्रौद्योगिकी-चिन्तनस्य सौन्दर्य-शिक्षायाः सर्वेषु पक्षेषु एकीकृत्य, बालकानां ज्ञान-भण्डारस्य व्यावहारिक-क्षमतायाः च उन्नयनार्थं सहायतां कृत्वा, and apply innovative thinking to better अध्ययने जीवने च समस्यानां प्रभावीरूपेण समाधानं कृत्वा लक्ष्याणि स्वप्नानि च प्राप्तुं।
"भूशिबिरे सौन्दर्यशिक्षा" छात्रकर्मप्रदर्शनी
अपरपक्षे भविष्ये बालचित्रकलाः क्रमेण एकबिन्दुजनकल्याणपरिकल्पनातः सौन्दर्यशिक्षापाठ्यक्रमस्य परिकल्पना, शिक्षणसामग्रीप्रदानं, शिक्षकप्रशिक्षणं, व्यावहारिकक्रियाकलापाः तथा सामाजिकप्रचारः वकालतश्च इति सम्पूर्णशृङ्खलां कवरं कृत्वा व्यापककार्याणि यावत् विकसिताः भविष्यन्ति , ततः व्यवस्थिताः उच्चस्तरीयाः च भवेयुः, सौन्दर्यशिक्षापारिस्थितिकीतन्त्रं सुदृढं कर्तुं सौन्दर्यशिक्षायाः विकासं च त्वरितुं जीवनस्य सर्वेभ्यः वर्गेभ्यः शक्तिं सङ्गृह्य, सौन्दर्यशिक्षायोजनानां कार्यान्वयनस्य प्रवर्धनं करणीयम्।
ग्रामीणशिक्षायाः पुनरुत्थाने गहनतया भागं ग्रहीतुं प्रौद्योगिकीकम्पनीनां कृते अभिनवप्रथारूपेण "भविष्यस्य कृते बालचित्रकला", ग्रामीणसौन्दर्यशिक्षायाः वेदनाबिन्दून् कठिनतानां च ग्रहणस्य आधारेण प्रौद्योगिकीसशक्तिकरणं पूर्णशृङ्खलानियोजनं कार्यान्वयनञ्च सुदृढं करोति , तथा च ग्रामीणसौन्दर्यशिक्षायाः व्यावसायिकं स्थायिविकासं च प्रभावीरूपेण प्रवर्धयति जनकल्याणम् , तथा च अधिकान् उद्यमानाम् कृते जनकल्याणकारी उपक्रमेषु भागं ग्रहीतुं उपयोगी सन्दर्भः अपि प्रदाति।
सौन्दर्यस्य उपयोगं कृत्वा सौन्दर्यं प्रकाशयन्तु, हृदयात् सौन्दर्यशिक्षां कृत्वा एव दूरं गन्तुं शक्यते ।
एकदा प्रसिद्धः शिक्षाविदः कै युआन्पेईमहोदयः अवदत् यत् "सौन्दर्यशिक्षायाः उद्देश्यं सजीवं संवेदनशीलं च भावनां संवर्धयितुं उदात्तं शुद्धं च व्यक्तित्वं विकसितुं भवति भावनाः, तथा च तान् जनानां समीपं आनेतुं शक्नोति, बालकानां कृते च तस्मात् कञ्चित् कौशलं न शिक्षितुं, अपितु प्रक्रियायाः एव आनन्दं प्राप्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति।
वस्तुतः अस्य आन्तरिकः स्वभावः, विवो इत्यनेन सह एव आध्यात्मिकः बन्धः च अस्ति । उत्पादनवीनीकरणात् "मानवतावादी आनन्दः" यावत्, विवो सर्वदा जनानां अत्यन्तं आवश्यकानां शारीरिक-आध्यात्मिक-आवश्यकतानां पूर्तये केन्द्रितः अस्ति, उपभोक्तृणां कृते परम-उत्पादानाम् सेवानां च निर्माणं करोति, तत्सह, विशेष-समूहेषु, वंचित-समूहेषु च सक्रियरूपेण ध्यानं ददाति, तथा च भागं गृह्णाति विभिन्न जनकल्याणकारी कार्यों में निगम सामाजिक उत्तरदायित्व अभ्यास। उत्पादन-सञ्चालने च विवो "यदि भवन्तः कारणेषु निमग्नाः भवन्ति तर्हि फलं स्वाभाविकतया आगमिष्यन्ति" इति विश्वासं कृत्वा, लक्ष्यं प्राप्तुं प्रक्रियायां अनुभवे, लाभे च अधिकं ध्यानं ददाति इति विश्वासं कृत्वा स्वस्य हृदयं मनसि कृत्वा अभिनयस्य वकालतम् करोति
एतां सांस्कृतिकसंकल्पनां जनकल्याणे प्रक्षेप्य वयं vivo इत्यस्य “भविष्यस्य कृते बालचित्रणं” इत्यस्य अन्तर्निहिततर्कस्य आविष्कारं कर्तुं शक्नुमः: ग्रामीणसौन्दर्यशिक्षायाः समीचीनं कार्यं हृदयेन निरन्तरं कर्तुं, तथा च सौन्दर्यशिक्षां सशक्तं कर्तुं मानविकीप्रौद्योगिक्याः प्रौद्योगिक्याः च उपयोगं कर्तुं, प्रयत्नशीलाः वस्तूनि उत्तमं कुर्वन्तु। यथा जिया जिंगडोङ्ग इत्यनेन उक्तं यत् सौन्दर्यशिक्षा कलातः सौन्दर्यशास्त्रात् च जनानां सर्वाङ्गविकासस्य संवर्धनं भवति एषा एकप्रकारस्य "घुसपैठप्रकारस्य" शिक्षा अस्ति या मौनेन वस्तूनि आर्द्रयति। vivo’s “children’s painting the future” इत्यनेन परिकल्पिताः सौन्दर्यशिक्षाप्रथाः, विकसिताः सौन्दर्यशिक्षापाठ्यक्रमाः च मूलतः निरन्तरं “कार्यं सम्यक् कर्तुं” इति सिद्धान्तस्य अनुसरणं कुर्वन्ति
"भूशिबिरे सौन्दर्यशिक्षा" कला स्थापना प्रदर्शनी
एतावता "बालानां भविष्यस्य आकर्षणम्" इत्यनेन २९ ग्रामीणप्राथमिकविद्यालयाः आच्छादिताः, १९० तः अधिकानां ग्रामीणशिक्षकाणां प्राचार्याणां च प्रशिक्षणं वा शोधं वा प्रदत्तं, ४०,००० तः अधिकानां बालकानां कृते विशेषसौन्दर्यशिक्षासमर्थनं च प्रदत्तम् भविष्ये "भविष्यस्य कृते बालचित्रकला" अपि अधिकाधिकशिक्षकाणां छात्राणां च समीपं आगमिष्यति, सौन्दर्यस्य अनुभवानां माध्यमेन अधिकसौन्दर्यस्य आविष्कारं कृत्वा सृजति, ग्राम्यबालानां हृदयेषु प्रकाशं प्रकाशयितुं विज्ञानस्य प्रौद्योगिक्याः च प्रकाशस्य उपयोगं करिष्यति।
परन्तु अहं यस्मात् मार्गात् आगतः तस्मात् मार्गं पश्यन् अहं किञ्चित् हरितवर्णस्य संकेतं दृष्टवान्। सौन्दर्यशिक्षायाः प्रेम्णा उत्तरदायित्वेन च विवो "प्रौद्योगिकीसौन्दर्यशिक्षायाः" अभ्यासार्थं, सौन्दर्यशिक्षाअभ्यासक्रियाकलापानाम् विभिन्नरूपेण कार्यान्वयनार्थं, सौन्दर्यशिक्षापाठ्यक्रमानाम् अध्यापकप्रशिक्षणसामग्रीणां च समृद्धीकरणाय, तथा च सुधारार्थं स्वस्य प्रौद्योगिकीलाभानां संसाधनसमायोजनक्षमतानां च उपयोगं निरन्तरं करिष्यति सौन्दर्यशिक्षासाझेदारीमञ्चः पारिस्थितिकीतन्त्रं च निर्माणं, "भविष्यस्य बालचित्रणस्य" माध्यमेन, प्रत्येकं बालकं सौन्दर्यस्य आविष्कारं, अनुभवं, निर्माणं च कर्तुं शक्नोति, येन सौन्दर्यशिक्षायाः पुष्पाणि ग्राम्यक्षेत्रेषु तेजस्वीरूपेण पुष्पितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया