समाचारं

फ्रान्सदेशस्य नूतनं युद्धविमानं रूसी-सु-५७-विमानेन सह “सङ्घर्षं” करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्सदेशस्य अग्रिमपीढीयाः युद्धविमानस्य अवधारणाप्रतिरूपम् ।

मीडिया-समाचार-अनुसारं विदेशीय-माध्यमेन अद्यैव प्रकटितेन भिडियो-मध्ये ज्ञायते यत् पवन-सुरङ्ग-परीक्षणं कुर्वतः फ्रांस-देशस्य अग्रिम-पीढी-युद्धविमानस्य अवधारणा-प्रतिरूपं रूसी-सु-५७-युद्धविमानेन सह अत्यन्तं सदृशम् अस्ति विशेषतः विमानस्य वायुप्रवेशस्य अग्रे उपरि च अग्रभागनियन्त्रणयन्त्रं भवति, यत् सु-५७ युद्धविमानस्य अग्रभागस्य चलपृष्ठस्य प्रायः समानम् अस्ति

समाचारानुसारं प्रथमवारं फ्रांसदेशस्य विमानसंशोधनकेन्द्रेण अयं भिडियो प्रदर्शितः । विडियोमध्ये पवनसुरङ्गपरीक्षणं कुर्वन् अवधारणाप्रतिरूपं "सुपरमैन परियोजनायाः योजनासु अन्यतमम्" इति कथ्यते ।परीक्षायाः उद्देश्यं "उड्डयनलिफाफस्य सीमाक्षेत्रे युद्धविमानस्य उड्डयनप्रदर्शनस्य अध्ययनम् " विमाने अग्रणी-धार-भंवर-नियन्त्रण-यन्त्रं योजयित्वा, अस्य परिणामः भवति यत् प्रति सेकण्ड् १०० डिग्री-पर्यन्तं पिच-कोण-परिवर्तनं भवति ।

"सुपरमैन परियोजना" अग्रिम-पीढीयाः युद्धविमानानां कृते फ्रांसदेशस्य वायुगतिकी-प्रौद्योगिकी-संशोधन-परियोजना अस्ति प्रतिवेदने मन्यते यत् अस्मिन् भिडियो दर्शयति यत् फ्रान्सदेशः स्वस्य अग्रिमपीढीयाः युद्धविमानस्य कृते पुच्छरहितं डिजाइनं स्वीकुर्वितुं विचारयति। पुच्छरहितस्य डिजाइनस्य अनेके लाभाः सन्ति, यथा बहुदिशि न्यूनपरिचयक्षमता, उत्तमं निरन्तरं उच्चगतिः, क्रूज-उड्डयन-प्रदर्शनं च, परन्तु दोषः अस्ति यत् समग्र-परिचालनक्षमतां प्रतिकूलरूपेण प्रभावितं करोति

पुच्छरहितस्य डिजाइनस्य अधिकतमं युक्तिं कर्तुं फ्रान्स्-देशः अग्रणी-धार-भंवर-नियन्त्रण-यन्त्रस्य उपयोगं करोति । सु-५७ युद्धविमानं ऊर्ध्वाधरपुच्छं क्षैतिजपुच्छं च स्वीकरोति, विमानस्य चालनक्षमतायां महतीं सुधारं कर्तुं अग्रणीधार भंवरनियन्त्रणयन्त्रस्य उपयोगं करोति फ्रेंच-डिजाइन-उद्देश्यः अपि तथैव अस्ति, "उच्च-चोरी-वायुगतिकी-प्रदर्शनयोः मध्ये सन्तुलनं कर्तुं" आशास्ति । (जियुआन् इत्यनेन संकलितः) २.

प्रतिवेदन/प्रतिक्रिया