समाचारं

"चीनीयुद्धपोतानां पुरतः कोऽपि सुरक्षितः नास्ति"? जापानीमाध्यमाः : चीनदेशस्य समुद्रीसाम्राज्यस्य इतिहासः नास्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "nikkei asian review" इति लेखः २ सितम्बर् दिनाङ्के, मूलशीर्षकः : पाश्चात्यबाजाः भूलवशं चीनं प्रशान्तसागरस्य विजेता इति चित्रयितुं प्रयतन्ते केचन पाश्चात्यविश्लेषकाः एतत् चित्रं चित्रितवन्तः यत् चीनदेशः प्रशान्तसागरं जितुम् उद्यतः अस्ति। ताइवान, जापान, फिलिपिन्स, दक्षिणप्रशान्तद्वीपदेशाः, आस्ट्रेलियादेशः अपि न वक्तव्यः - चीनीययुद्धपोतानां पुरतः तेषु कश्चन अपि सुरक्षितः नास्ति । तथापि चीनदेशस्य इतिहासः अन्यथा सूचयति । बीजिंग-देशस्य दृष्ट्या ताइवान-देशस्य पुनः ग्रहणं जापान-देशेन सह अथवा फिलिपिन्स्-देशेन सह विवादात् बहु भिन्नम् अस्ति । अनेकानाम् पाश्चात्यदेशानां विपरीतम् चीनदेशस्य समुद्रीयसाम्राज्यस्य इतिहासः नास्ति । झेङ्ग हे इत्यस्य यात्राणां परिणामः अभवत् यत् चीनदेशेन स्थायिविदेशीय-उपनिवेशाः स्थापिताः, कोलम्बस-कुक्-योः यात्रायाः तीक्ष्णविपरीतरूपेण । यद्यपि चीनदेशस्य प्रवासिनः दक्षिणपूर्व एशियायां दीर्घकालं यावत् निवसन्ति स्म तथापि चीनदेशस्य कोऽपि वंशः कदापि मलेशियादेशं इन्डोनेशियादेशं वा जितुम् प्रयासं न कृतवान् । तथाकथिताः पाश्चात्य "यथार्थवादिनः" एतेषां सांस्कृतिकनिरीक्षणानाम् अवहेलनां कृत्वा केवलं बम्बप्रहारकानां युद्धपोतानां च गणनां कुर्वन्ति । चीनदेशः स्वस्य सैन्यशक्तिं महत्त्वपूर्णतया वर्धयति, परन्तु "यथार्थवादस्य" प्रवर्तकः थुसिडाइड्स् अपि देशानाम् अन्तर्गतं पेलोपोनेशिया-युद्धस्य व्याख्यानं कुर्वन् एथेन्स् (अराजकसमुद्रशक्तिः) स्पार्टा (सावधानी स्थलशक्तिः) च इति विषये बलं दत्तवान् केचन पाश्चात्यविश्लेषकाः स्वीकुर्वन्ति यत् तेषां चित्रं यत् चित्रं चित्रितं तत् वास्तविकतायाः सह असङ्गतं भवति, पश्चात्तापं च कुर्वन्ति, ते वदन्ति यत् बीजिंगदेशः विदेशेषु आधाराणि निर्मास्य शक्तिं च प्रक्षेपयिष्यति इति। परन्तु शक्तिप्रक्षेपणार्थं विदेशेषु आधाराणां स्पष्टतया निर्वाहः दशकैः अमेरिकादेशः कुर्वन् अस्ति । अन्ते अमेरिकादेशः एव अन्यस्य अमेरिकादेशस्य उद्भवं न करोति । यथा चीनदेशस्य वचनं "एकः पर्वतः व्याघ्रद्वयं न सहते" इति । (लेखकः विलियम हान) ब्रिटिश "friends of socialist china" इति जालपुटे २८ अगस्तस्य लेखः, मूलशीर्षकः : नूतनशीतयुद्धस्य वैश्विकविरोधस्य आरम्भः पाश्चात्यमाध्यमानां बयानबाजीयां चीनदेशः "आक्रामकः" "विस्तारवादी" च देशः अस्ति . अस्य लक्षणस्य कः आधारः ? अहं केचन सामान्यविषयान् स्पृशितुं इच्छामि। प्रथमं ताइवानदेशः । पश्चिमदेशः चीनदेशं ताइवानद्वीपे आक्रमणं कर्तुं धमकीम् अयच्छत् इति आरोपयति। किं हास्यकरं यत् ताइवान-विषये चीनस्य स्थितिः अन्तर्राष्ट्रीय-कायदेन सह, संयुक्तराष्ट्रसङ्घस्य अनेकैः संकल्पैः च पूर्णतया सङ्गता अस्ति, चीन-अमेरिका-देशयोः मध्ये विविधाः सम्झौताः अपि न वक्तव्याः |. अन्यः पाश्चात्त्यः आरोपः अस्ति यत् दक्षिणचीनसागरे चीनदेशः विस्तारं कुर्वन् अस्ति । वस्तुतः एतादृशाः विवादाः पूर्वजन्मभ्यः अवशिष्टाः सन्ति, तेषां समाधानं सुलभं नास्ति । चीनसम्बद्धाः विवादाः अधिकं ध्यानं आकर्षितवन्तः यतोहि अमेरिकादेशः दक्षिणपूर्व एशियायां चीनविरोधीभावनाम् उत्तेजितुं विवादानाम् उपयोगं कर्तुं प्रयतते तथा च चीनस्य यथासम्भवं बदनामीं कर्तुं प्रयतते। एतेषु विषयेषु चीनस्य स्थितिः न परिवर्तिता, परन्तु पश्चिमस्य चीनविरोधी प्रचारः वर्धितः अस्ति। परमाणुशस्त्रस्य विषयः अपि अस्ति । चीनस्य परमाणुशस्त्रागारस्य विस्तारस्य विषये पाश्चात्यमाध्यमाः आतङ्कवादिभिः समाचारैः परिपूर्णाः सन्ति । परन्तु चीनदेशे ५०० तः न्यूनाः परमाणुशिरः सन्ति, अमेरिकादेशे तु ५,००० तः अधिकाः । सर्वेषु परमाणुशक्तीषु चीनदेशः एव एकमात्रः देशः यः स्पष्टतया "प्रथमप्रयोगः न" इति नीतिं अनुसरति । चीनदेशः परमाणुनिवारणं यस्मात् कारणात् स्थापयितुम् इच्छति तस्य कारणं अस्ति यत् यदि सः न करोति तर्हि अमेरिका युद्धं प्रेरयितुं न संकोचयिष्यति। आम्, चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्थाः अभवत् । चीनदेशः पूर्वमेव प्रौद्योगिकीशक्तिकेन्द्रः अस्ति, आधुनिकीकरणं च सफलतया प्राप्तवान् । पश्चिमे आधुनिकीकरणं उपनिवेशवादस्य, दासतायाः, युद्धस्य, लुण्ठनस्य, वर्चस्वस्य च उपरि अवलम्बितवती हिंसकप्रक्रिया आसीत् । यया प्रक्रियायाः कारणात् यूरोप-उत्तर-अमेरिका-देशयोः समृद्धिः अभवत्, सा एव प्रक्रिया आफ्रिका, एशिया, लैटिन-अमेरिका, कैरिबियन, प्रशान्तसागरं च दरिद्रं कृतवती । चीनदेशस्य उदयं दृष्ट्वा केचन जनाः मन्यन्ते यत् चीनदेशः यूरोप-अमेरिका-जापान-देशयोः इव आक्रामकप्रक्षेपवक्रतां अनुसरिष्यति इति । परन्तु चीनस्य उदयः असामान्यतया शान्तिपूर्णः अभवत् । यदा ब्रिटेन-अमेरिका-देशयोः चीनस्य वर्तमानविकासपदे आसीत् तदा ते विजयस्य, वर्चस्वस्य च अनन्तयुद्धेषु प्रवृत्तौ आस्ताम् । चीनदेशः तु अन्तर्राष्ट्रीयसम्बन्धेषु व्यवहारं कुर्वन् सर्वथा भिन्नं दृष्टिकोणं स्वीकुर्वति । चीनस्य आर्थिकोदयः कदापि अन्यदेशानां भूमिः, श्रमः, संसाधनं, विपण्यं च वर्चस्वस्य आधारेण न अभवत् । तस्मिन् एव काले वयं पश्यामः यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च नूतनं शीतयुद्धं प्रवर्धयन्ति, चीनदेशस्य निरोधं निरोधं च वर्धयन्ति। परन्तु विश्वस्य बहुसंख्यकजनाः युद्धं न इच्छन्ति, भवेत् शीतयुद्धं वा उष्णयुद्धं वा । अस्माकं यत् आवश्यकं तत् वैश्विकसहकार्यम्। (लेखकः कार्लोस् मार्टिनेज्, अनुवादकः किआओ हेङ्गः) ▲
प्रतिवेदन/प्रतिक्रिया