समाचारं

चीनीय-इण्डोनेशिया-माध्यमेषु सहकार्यस्य चर्चा भवति तथा च "अफवाः दुर्बोधाः च उभयपक्षस्य सूचनास्थानं न व्याप्तुम् अर्हन्ति" इति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के बीजिंगनगरे "२०२४ चीन-इण्डोनेशिया-माध्यम-मञ्चः: नवीनयुगे मीडिया-सङ्घस्य उत्तरदायित्व-चुनौत्यं च" इति आयोजनं कृतम्, यत्र उभयदेशेभ्यः अनेकेषां मुख्यधारा-माध्यमानां प्रतिनिधित्वं कुर्वन्तः अतिथयः भागं गृहीतवन्तः अयं मञ्चः इन्डोनेशियादेशे चीनदेशस्य दूतावासः, चीनजनकूटनीतिसङ्घः, इन्डोनेशियासम्पादकमञ्चः च सह-आयोजितः आसीत् ।
विषयचर्चासत्रे चीन-इण्डोनेशिया-देशयोः विशेषज्ञाः, मीडिया-सम्पादकाः च "चीन-इण्डोनेशिया, चीन-आसियान-देशयोः अपि च एशिया-देशयोः मध्ये साझाभविष्यस्य समुदायस्य निर्माणं प्रवर्तयितुं मीडियायाः सकारात्मकभूमिका" तथा च "अवकाशाः" इति विषये केन्द्रीकृताः नूतनानां उत्पादकशक्तीनां प्रौद्योगिकीनवीनीकरणानां च" तथा च आव्हानैः” इत्यादिभिः विषयैः माध्यमेषु आनीताः।
२ सेप्टेम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-इण्डोनेशिया-माध्यम-मञ्चस्य आयोजनम् अभवत् । चीन सार्वजनिककूटनीतिसङ्घस्य सौजन्येन चित्रम्
चीनजनकूटनीतिसङ्घस्य उपाध्यक्षा टोङ्ग जिओलिंग् इत्यनेन स्वभाषणे उक्तं यत् चीनदेशः इन्डोनेशिया च "वैश्विकदक्षिणे" प्रमुखशक्तयः सन्ति तथा च द्वयोः देशयोः सहकार्यं वैश्विकविकासाय सुदृढीकरणशक्तिः अस्ति, तस्य कृते सुदृढशक्तिः विश्वस्य शान्तिः स्थिरता च, बहुध्रुवीयः महत्त्वपूर्णः प्रेरणा च। अस्मिन् वर्षे शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां घोषणायाः ७० वर्षाणि पूर्णानि सन्ति, आगामिवर्षे च बाण्डुङ्गसम्मेलनस्य ७० वर्षाणि पूर्णानि भवन्ति नवीनयुगे वयं मन्यामहे यत् चीनदेशः इन्डोनेशियादेशश्च ऐतिहासिकपरम्पराणां अग्रे सारयिष्यन्ति, विश्वशान्तिरक्षणार्थं, वैश्विकशासनस्य सुधारार्थं, क्षेत्रीयविकासस्य प्रवर्धनार्थं, "वैश्विकदक्षिणस्य" साधारणहितस्य रक्षणार्थं, तथा च गभीरीकरणं ठोसीकरणं च प्रवर्धयिष्यन्ति साझीकृतभविष्यस्य चीन-इण्डोनेशिया-समुदायः।
विगतदशके चीन-इण्डोनेशिया-सम्बन्धेषु विकासस्य प्रबलं गतिः अस्ति, यत्र द्वयोः देशयोः मध्ये उच्चस्तरीय-आदान-प्रदानं बहुधा भवति इन्डोनेशियादेशस्य राष्ट्रपतित्वेन आधिकारिकरूपेण निर्वाचितस्य केवलं ११ दिवसेभ्यः अनन्तरं इन्डोनेशियादेशस्य रक्षामन्त्री प्रबोवो प्रथमविदेशयात्रायै चीनदेशं चयनं कृतवान् । "अपरम्परागत" इति गण्यते चीनदेशस्य एषा यात्रा चीन-इण्डोनेशिया-सम्बन्धस्य उच्चस्तरं पूर्णतया प्रतिबिम्बयति । इन्डोनेशियादेशस्य "कम्पास" इत्यस्य मुख्यसम्पादकः सुता इत्यनेन भाषणेन उक्तं यत् चीन-इण्डोनेशिया-सम्बन्धेषु महती सम्भावना वर्तते, तथैव द्वयोः देशयोः मीडिया-माध्यमेषु अपि तथैव वर्तते।
आगामिवर्षे चीन-इण्डोनेशिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि अपि भवन्ति । इन्डोनेशियायाः स्वतन्त्रजालस्य मुख्यसम्पादकः दारो जातुः द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् पाश्चात्यमाध्यमानां परिप्रेक्ष्यस्य प्रधानतायां सूचनाक्षेत्रे चीनीय-इण्डोनेशिया-माध्यमेन सहकार्यं सुदृढं कर्तव्यं येन द्वयोः देशयोः जनाः शक्नुवन्ति directly see accurate and balanced reports, " केवलं तृतीयपक्षदृष्ट्या परस्परं देशं अवगन्तुं स्थाने।”
२ सेप्टेम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-इण्डोनेशिया-माध्यम-मञ्चस्य आयोजनम् अभवत् । चीन सार्वजनिककूटनीतिसङ्घस्य सौजन्येन चित्रम्
चीनदेशः इन्डोनेशियादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, तस्य महत्त्वपूर्णेषु प्रतिवेशिषु अन्यतमः च अस्ति । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २०२३ तमे वर्षे इन्डोनेशियादेशे चीनस्य निवेशः ७.४ अरब अमेरिकीडॉलर् यावत् भविष्यति । इन्डोनेशियायाः निवेशसमन्वयसमितेः निवेशनियोजनस्य प्रभारी अधिकारी नुरु इख्वान् इत्यनेन दर्शितं यत् चीनदेशस्य बहवः निवेशपरियोजनाः इन्डोनेशियादेशस्य तुल्यकालिकरूपेण पिछड़े पूर्वीयक्षेत्रे स्थिताः सन्ति, यत् इन्डोनेशियादेशस्य संतुलितक्षेत्रीयविकासस्य प्रवर्धनार्थं अतीव अनुकूलम् अस्ति।
परन्तु सुता स्वभाषणे दर्शितवान् यत् संशोधनेन सर्वेक्षणेन च ज्ञायते यत् केचन इन्डोनेशियादेशस्य जनाः अद्यापि चीनीयनिवेशस्य ग्रहणं अपेक्षितापेक्षया न्यूनं कुर्वन्ति। इण्डोनेशियादेशे चीनदेशस्य नूतनानां ऊर्जायानानां विकासः प्रबलतया भवति, परन्तु इन्डोनेशियादेशस्य जनाः अद्यापि निसानं प्रथमं विकल्पं मन्यन्ते । "इन्डोनेशियायाः जनानां विश्वासः चीनीयकम्पनीनां निवेशस्य प्रत्यक्षतया आनुपातिकः नास्ति" इति सुता इत्यनेन बोधितं यत्, "अतः इन्डोनेशियायाः मीडियानां कृते चीनीयमाध्यमेन सह निकटतया सहकार्यं कृत्वा इन्डोनेशियायाः जनानां धारणा परिवर्तयितुं च अधिकं आवश्यकम् अस्ति तथा च द्वयोः जनयोः सम्बन्धं अधिकं गभीरं करोति” इति ।
मञ्चे वदन् इन्डोनेशियायाः ला रिपब्लिका इत्यस्य मुख्यसम्पादकः एल्बा इत्यनेन उक्तं यत् चीनीयनिवेशः इन्डोनेशियादेशे प्रविष्टः अस्ति, स्थानीयतया विकसितः अस्ति, तत्सहकालं च इन्डोनेशियादेशस्य जनानां लाभं प्राप्तवान् "माध्यमानां भूमिकां कर्तुं आवश्यकता वर्तते जनाः एतत् तथ्यं अवगच्छन्ति” इति ।
यदा उपर्युक्तसदृशस्य निजीसूचनापक्षपातस्य विषयः आगच्छति तदा सभायां विशेषज्ञाः मन्यन्ते यत् सामाजिकमाध्यमेषु सूचनानां प्रसारः, पर्यवेक्षणस्य अभावः च विघ्नकारकेषु अन्यतमम् अस्ति। तत्सह तृतीयपक्षदृष्ट्या प्रतिवेदनानि अपि इन्डोनेशियादेशस्य जनाः चीनदेशस्य किञ्चित्पर्यन्तं दुर्बोधं जनयिष्यन्ति।
एल्बा इत्यनेन बोधितं यत् कस्यचित् देशस्य विषये जनस्य मूलभूतं धारणा निर्मातुं मीडिया प्रमुखा भूमिकां निर्वहितुं शक्नोति। चीनीयमाध्यमविशेषज्ञाः अपि दर्शितवन्तः यत् द्वयोः देशयोः माध्यमैः सहकार्यं गहनं करणीयम्, पाण्डुलिपिसूचनाः च आदानप्रदानं कर्तव्यं येन जनसमूहः प्रत्यक्षतया सम्यक् वस्तुनिष्ठानि च प्रतिवेदनानि द्रष्टुं शक्नोति अन्यथा द्वयोः देशयोः सूचनास्थानं "कब्जितं" भवितुम् अर्हति। अफवाभिः दुर्बोधैः च। सिन्हुआनेट्-संस्थायाः वरिष्ठः संवाददाता लियू हाङ्गः द पेपर-सञ्चारमाध्यमेन अवदत् यत्, “देशद्वयस्य मीडिया-माध्यमेन साधारणं दृढं च स्वरं करणीयम्, दुर्बोधता वा विसंगतिं वपन्तः स्वराः अपि न भवन्तु इति।”
दरोजातुः द पेपर इत्यस्मै अवदत् यत् यदि भवान् केवलं तृतीयपक्षस्य प्रतिवेदनद्वारा परपक्षं दीर्घकालं यावत् अवगच्छति तर्हि प्रक्रियायां सूचनायाः अन्तरं सहजतया भविष्यति, येन दुर्बोधाः भविष्यन्ति। "अहं जानामि यत् चीनीयमाध्यमाः पूर्वमेव इन्डोनेशियाभाषायां प्रतिवेदनं कुर्वन्ति। अधुना अहं केवलं पाश्चात्यमाध्यमेन चीनदेशस्य अवलोकनस्य स्थाने स्वभाषायां चीनदेशस्य विषये वार्ताम् अनुसरणं कर्तुं शक्नोमि। ये जनाः वास्तवतः चीनदेशं अवगन्तुं इच्छन्ति तेषां कृते एतत् महत्त्वपूर्णम् अस्ति।
द पेपर रिपोर्टर यांग वेन्किन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया