समाचारं

(चीन-आफ्रिका-सहकार्यं प्रति ध्यानं ददातु) चीनदेशे यूनिसेफस्य प्रतिनिधिः साङ्ग-एलिंग् : चीन-आफ्रिका-देशयोः दक्षिण-दक्षिण-सहकार्यं बालकानां लाभाय भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ३: शीर्षकम् : चीनदेशे यूनिसेफस्य प्रतिनिधिः साङ्ग एलिंग् : चीन-आफ्रिका-देशयोः दक्षिण-दक्षिण-सहकार्यं बालकानां लाभाय भवति
चीनसमाचारसेवायाः संवाददाता बो वेन्वेन्
चीनदेशे संयुक्तराष्ट्रसङ्घस्य बालकोषस्य प्रतिनिधिः अमाकोबे साण्डे इत्यनेन चीनसमाचारसेवायाः संवाददात्रेण सह अद्यतनसाक्षात्कारे उक्तं यत्, "दक्षिण-दक्षिणसहकार्यं बालानाम् स्वास्थ्यं, शिक्षां, रक्षणं च प्राप्तुं साहाय्यं कर्तुं एकं शक्तिशाली साधनम् अस्ति।" आफ्रिकादेशे बालकोषः चीनं च सहकार्यपरियोजनानि दक्षिणदक्षिणसहकार्यस्य परिणामान् प्रदर्शयन्ति, बालकानां यथार्थतया लाभं च ददति।
साङ्ग ऐलिंग् इत्यनेन उक्तं यत् यद्यपि आफ्रिकादेशः जलवायुपरिवर्तनं, क्षेत्रीयसङ्घर्षाः, कोविड्-१९ महामारी इत्यादिभिः कारकैः प्रभावितः सद्यः दशकेषु बालजीवने विकासे च प्रगतिम् अकरोत् तथापि अद्यापि बहवः बालानाम् अत्यन्तं तात्कालिकाः आवश्यकताः पूर्तव्याः सन्ति, यत्र प्रावधानं च अस्ति चिकित्सासेवानां, कुपोषणस्य उन्नतिः, सुरक्षितजलस्य स्वच्छतायाः च उपलब्धिः सुनिश्चित्य, विद्यालयात् बहिः संकटस्य निवारणं च।
सा अपि उदाहरणं दत्तवती यत् उपसहारा-आफ्रिकादेशे अद्यापि विश्वे बालमृत्युः सर्वाधिकं जोखिमः वर्तते, यत्र २०२१ तमे वर्षे वैश्विककुलस्य ५६% भागः अस्मिन् क्षेत्रे ५ वर्षाणाम् अधः बालकानां मृत्योः संख्या प्रायः ५६% अस्ति यदा टीकाकरणस्य विषयः आगच्छति तदा विश्वे येषु २० देशेषु सर्वाधिकं "शून्यमात्रा" बालकाः सन्ति, तेषु आर्धेषु आफ्रिकादेशे सन्ति । तस्मिन् एव काले चरममौसमस्य क्षेत्रीयसङ्घर्षाणां च कारणेन आफ्रिकादेशे कोटिकोटिबालाः विस्थापिताः अभवन्, शिक्षायाः प्रवेशं च अङ्गीकृतवन्तः
एतासां आव्हानानां निवारणाय साङ्ग ऐलिंग् इत्यनेन उक्तं यत् चीनसर्वकारेण दशाधिकेषु आफ्रिकादेशेषु यूनिसेफ् परियोजनासु समर्थनं कृतम्, यत्र तस्याः गृहदेशः केन्या अपि अस्ति।
सियरा-लियोन्-देशे नवजात-गहन-चिकित्सा-विभागे अकालं जन्म प्राप्यमाणः शिशुः परिचर्याम् अवाप्नोति । वार्डस्य उपकरणानि चीनसर्वकारेण यूनिसेफ् च संयुक्तरूपेण प्रदत्तानि सन्ति । २०२१ तमे वर्षे गृहीतः छायाचित्रः । (चित्रं यूनिसेफस्य सौजन्येन)
उदाहरणार्थं यूनिसेफ् चीनसर्वकारेण सह सहकार्यं कृत्वा "अष्टसु आफ्रिकादेशेषु मातृनवजातशिशुस्वास्थ्यसुधारस्य परियोजना" इति अष्टसु आफ्रिकादेशेषु कार्यान्वितवान् यत्र काङ्गोगणराज्यं, इथियोपिया, केन्या च सन्ति, स्थानीयचिकित्साकर्मचारिणः प्रशिक्षिताः च
"प्रशिक्षणस्य विषये प्रशिक्षुणां प्रतिक्रिया अतीव सकारात्मका आसीत्। अनुवर्तनसर्वक्षणे ९४% जनाः अवदन् यत् तेषां कौशलं सुदृढं जातम् इति साङ्ग ऐलिंग् इत्यनेन उक्तं यत् एताः परियोजनाः चीनस्य मातृक्षेत्रे उपलब्धयः पूर्णतया आकर्षयन्ति। नवजातस्य बालस्वास्थ्यस्य च अनुभवेन आफ्रिकादेशेषु मातृणां, नवजातानां, ५ वर्षाणाम् अधः बालकानां च मृत्युदरं न्यूनीकर्तुं साहाय्यं कृतम्, चीन-आफ्रिका-देशयोः मध्ये आदान-प्रदानं, सहकार्यं च प्रवर्धितम्।
अस्मिन् वर्षे जुलैमासे यूनिसेफ् तथा चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण आफ्रिकादेशे प्राथमिकचिकित्सास्वास्थ्यव्यवस्थासुधारार्थं समर्थनार्थं स्वस्वसम्पदां पूर्णतया संयोजयितुं सहकार्यज्ञापनपत्रे हस्ताक्षरं कृतम्।
अस्य सहकार्यस्य विषये वदन् साङ्ग ऐलिंग् इत्यस्य मतं यत् एतत् आफ्रिकादेशे संक्रामकरोगाणां निवारणं प्रवर्धयितुं स्वास्थ्यसामग्रीणां विश्वसनीयं आपूर्तिशृङ्खलां स्थापयितुं च साहाय्यं करिष्यति। तस्मिन् एव काले वयं स्वास्थ्यकर्मचारिणां कृते प्रशिक्षणं प्रदास्यामः यत् तेषां स्वास्थ्यसूचनाः रोगदत्तांशः च संग्रहीतुं तेषां क्षमतां सुदृढां कर्तुं शक्नुवन्ति, स्वास्थ्यसेवानां डिजिटलीकरणस्य क्षेत्रे नवीनसमाधानानाम् अन्वेषणं च करिष्यामः।
साङ्ग ऐलिंग् इत्यनेन अवलोकितं यत् आफ्रिकादेशे विश्वे सर्वाधिकं कनिष्ठतमं जनसंख्यासंरचना वर्तते, परन्तु तत्र तीव्राः डिजिटलविभाजनस्य आव्हानाः सन्ति । अनेकेषु आफ्रिकादेशेषु अन्तर्जालप्रवेशं डिजिटलशिक्षणं च सक्षमं कर्तुं आवश्यकानां आधारभूतसंरचनानां, डिजिटलसमाधानस्य च अभावः अस्ति ।
सा दर्शितवती यत् चीनदेशः सार्वजनिक-डिजिटल-शिक्षायां फलप्रदं परिणामं प्राप्तवान् अस्ति तथा च यूनिसेफ-युनेस्को-योः संयुक्तरूपेण प्रबन्धिते "सार्वजनिक-डिजिटल-शिक्षण-पोर्टल्"-परियोजने वैश्विक-अग्रणीदेशेषु अन्यतमः अभवत् एषा परियोजना डिजिटलविभाजनस्य सेतुबन्धने सहायकं भविष्यति तथा च एतत् सुनिश्चितं करिष्यति यत् अधिकाः आफ्रिकादेशस्य बालकाः युवानः च डिजिटलशिक्षणस्य लाभं प्राप्तुं शक्नुवन्ति।
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनं "आधुनिकीकरणस्य उन्नतिं कर्तुं एकत्र कार्यं करणं, साझाभविष्यस्य उच्चस्तरीयं चीन-आफ्रिका-समुदायस्य निर्माणं च" इति विषये बीजिंग-नगरे भविष्यति साङ्ग ऐलिंग् इत्यनेन पत्रकारैः उक्तं यत् सा चीन-आफ्रिका-सहकार्यस्य विषये मञ्चयोः शिखरसम्मेलनयोः भागं गृहीतवती, चीनदेशे यूनिसेफ्-प्रतिनिधित्वेन शिखरसम्मेलने प्रथमवारं भागं गृह्णाति इति।
चित्रे चीनदेशे यूनिसेफ्-प्रतिनिधिः साङ्ग ऐलिंग् दृश्यते । (चित्रं यूनिसेफस्य सौजन्येन)
तस्याः दृष्ट्या चीन-आफ्रिका-सहकार-शिखरसम्मेलनं चीन-आफ्रिका-योः मध्ये दक्षिण-दक्षिण-सहकार्यं सुदृढं कर्तुं महत्त्वपूर्णं मञ्चम् अस्ति तथा च अन्तर्राष्ट्रीय-विकास-सहकारे बाल-महिला इत्यादीनां दुर्बल-समूहानां आवश्यकताः प्राथमिकताम् अवाप्नुवन्ति इति सुनिश्चितं कर्तुं महत्त्वपूर्णं मञ्चम् अस्ति |. “अहम् आशासे यत् एतत् शिखरसम्मेलनं बालकानां तेषां परिवाराणां च हिताय स्थायिविकासस्य आधुनिकीकरणस्य च प्रक्रियायां गतिं योजयिष्यति।”
अस्मिन् शिखरसम्मेलने सहकार्यस्य पञ्च क्षेत्राणि समाविष्टानि भविष्यन्ति इति साङ्ग ऐलिंग् आशास्ति। प्रथमं आफ्रिका-बालानां कृते २०४० तमस्य वर्षस्य एजेण्डा-आफ्रिका-सङ्घस्य एजेण्डा-२०६३-अनुसारं मानवपुञ्जविकासे निवेशः करणीयः । द्वितीयं स्वास्थ्यव्यवस्थां सुदृढं कर्तुं स्वास्थ्यसेवासेवाः अधिकलचीलाः न्यायपूर्णाः च करणीयाः। तृतीयः शिक्षायां निवेशः, डिजिटलशिक्षासंरचनानिर्माणं, यथोचितमूल्येन अन्तर्जालप्रवेशसेवाः, शिक्षणमञ्चाः उपकरणानि च प्रदातुं, युवानां व्यावसायिककौशलस्य संवर्धनं च केन्द्रीक्रियितुं च। चतुर्थं कुपोषणस्य खाद्यसुरक्षाविषयाणां च निवारणाय चीनदेशस्य सफलानुभवं सम्बन्धितक्षेत्रेषु साझां कर्तुं भवति। पञ्चमम्, जलवायुपरिवर्तनजनितस्य आपत्कालस्य प्रतिक्रियायै बालकानां कृते जलवायु-स्मार्ट-मूलसेवासु निवेशं कुर्वन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया