समाचारं

"micro feature·current affairs and military" पोलिशविदेशमन्त्री उक्तवान् यत् युक्रेनदेशस्य प्रतिवेशिनः रूसीक्षेपणानि अवरुद्धुं "दायित्वम्" अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[sinhua news agency micro-feature] द्वितीयदिने ब्रिटिश-फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं पोलैण्ड्-देशस्य विदेशमन्त्री राडोस्लाव-सिकोर्स्की-महोदयः वृत्तपत्रेण सह साक्षात्कारे अवदत् यत् उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य आपत्तिः अस्ति वा न वा इति परवाहं न कृत्वा, पोलैण्ड्-देशः अन्ये च देशाः with युक्रेनदेशस्य सीमान्तदेशेषु रूसीक्षेपणानि स्ववायुक्षेत्रे प्रवेशात् पूर्वं निपातयितुं "दायित्वम्" अस्ति ।
फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारे सिकोर्स्की इत्यनेन उक्तं यत् रूसीक्षेपणानां अवरोधनस्य जोखिमाः सन्ति चेदपि पोलिश-सर्वकारस्य दायित्वं वर्तते यत् सः स्वनागरिकाणां सुरक्षां सुनिश्चितं करोतु यद्यपि अवरोधने रूस-युक्रेन-योः युद्धे नाटो-सङ्घटनं भवितुं शक्नोति, पोलिश-देशस्य सर्वकारस्य अद्यापि स्वस्य वायुक्षेत्रस्य रक्षणस्य दायित्वम् अस्ति , यत् संविधानेन न्यस्तं कर्तव्यम् अस्ति ।
युक्रेनदेशस्य सीमान्तदेशेषु पोलैण्ड्, स्लोवाकिया, हङ्गरी, रोमानिया, मोल्डोवा, रूस, बेलारूस् च देशाः सन्ति । पोलैण्ड्, श्रीलङ्का, हङ्गरी, रोमानिया च नाटो-सदस्याः सन्ति ।
"यदा अस्माकं देशस्य वायुक्षेत्रे शत्रुतापूर्णं क्षेपणास्त्रं प्रविष्टुं प्रवृत्तं भवति तदा तस्य निपातनं वैधं आत्मरक्षा भवति।" risk to the polish people. , अतः "युक्रेन-वायुक्षेत्रे उच्चैः" तत् निपातयितुं श्रेयस्करम् ।
पोलैण्ड्-युक्रेन-देशयोः अस्मिन् ग्रीष्मकाले सुरक्षासम्झौते हस्ताक्षरं कृतम् यत् "युक्रेन-वायुक्षेत्रे पोलैण्ड्-देशस्य दिशि (सम्बद्धैः देशैः) प्रक्षेपितानां क्षेपणास्त्र-ड्रोन्-इत्येतयोः अवरोधनस्य व्यवहार्यतायाः" अन्वेषणं कृतम् नाटो-महासचिवः जेन्स् स्टोल्टेन्बर्ग् इत्यनेन अस्य प्रस्तावस्य विरोधः कृतः यत् एतेन नाटो-सङ्घटनं "सङ्घर्षस्य भागः" भवितुम् अर्हति इति ।
युक्रेन-सर्वकारः रूस-देशेन सह सैन्यसङ्घर्षे नाटो-सङ्घटनं सम्मिलितुं प्रयतते, यत्र पश्चिम-युक्रेन-देशस्य रक्षणार्थं पोलैण्ड्-रोमानिया-देशयोः वायुरक्षा-व्यवस्थाः नियोजयितुं प्रासंगिकदेशानां पैरवी अपि अस्ति नाटो-सङ्घः स्वपक्षतः रूस-देशेन सह प्रत्यक्ष-सङ्घर्षं, व्यापक-युद्धे तस्य संलग्नतां च जनयितुं शक्नोति इति कस्यापि कदमस्य विषये सावधानः अस्ति । (अन्त) (झांग झाङ्ग, झांग कुन्) २.
नोटः- अस्य लेखस्य लेखकः वार्सानगरस्य सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददाता अस्ति ।
प्रतिवेदन/प्रतिक्रिया