समाचारं

बेल्ट् एण्ड् रोड् कथाकथनम्丨अहं जोहान्सबर्ग्-नगरे मार्शल आर्ट्स् शिक्षितवान्, मार्शल आर्ट्स् च अध्यापितवान्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिण आफ्रिकादेशस्य विद्यालयाः अपराह्णे एव समाप्ताः भवन्ति । जोहान्सबर्ग्-नगरस्य उत्तरदिशि स्थिते समुदाये स्थानीयाः प्राथमिकविद्यालयस्य छात्राः विद्यालयात् परं सामुदायिककेन्द्रं गत्वा कार्यात् अवतरित्वा स्वमातापितरौ गृहं गन्तुं प्रतीक्षन्ते २०२३ तमस्य वर्षस्य आरम्भे समीपे एव निवसन् मेलः युद्धकलाप्रशिक्षकः सामुदायिककेन्द्रे छात्राणां कृते चीनीययुद्धकलाशिक्षणार्थं साप्ताहिकं युद्धकलावर्गं उद्घाटितवान्
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे मेलः छात्राणां कृते युद्धकलाप्रदर्शनं कृतवान् ।युद्धकलावर्गे बहवः छात्राः कुङ्गफू-चलच्चित्रद्वारा युद्धकलायां सम्पर्कं प्राप्नुवन्ति स्म, मेलस्य कक्षायां चीनीययुद्धकलां यथार्थतया शिक्षितुं शक्नुवन्ति इति तेषां अतीव रुचिः आसीत् मेलः पञ्चचरणीयमुक्केबाजी, किकिंग् इत्यादीनां मूलभूतकौशलानाम् अध्यापनेन आरब्धवान्, अधुना बहवः छात्राः तान् सम्यक् अभ्यासं कृतवन्तः ।
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे मेलः छात्रान् युद्धकला-अभ्यासस्य निर्देशं ददाति स्म ।यदा मेलः छात्रान् पाठयति स्म तदा क्रीडाङ्गणे क्रीडन्तः बहवः बालकाः अपि युद्धकला-आन्दोलनैः आकृष्टाः भूत्वा प्रेक्षणाय अनुकरणाय च परितः समागताः आसन्
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे मेलः छात्रान् युद्धकला-अभ्यासस्य निर्देशं ददाति स्म ।
सामुदायिककेन्द्रेषु युद्धकलावर्गान् चालयितुं अतिरिक्तं मेलः जोहान्सबर्गविश्वविद्यालये कन्फ्यूशियससंस्थायां युद्धकलाप्रशिक्षकरूपेण अपि कार्यं करोति, कन्फ्यूशियससंस्थायाः युद्धकलाक्लबे सम्मिलितानाम् छात्राणां कृते सप्ताहे द्विवारं युद्धकलावर्गान् ददाति
युद्धकलावर्गे छात्राः मुख्यतया जोहान्सबर्गविश्वविद्यालयस्य सन्ति, तदतिरिक्तं स्थानीययुद्धकला-उत्साहिनां भवति । अत्रत्याः छात्राः स्वतन्त्रतया अभ्यासं कर्तुं शक्नुवन्ति, तथा च मेलस्य केवलं सम्यक्करणं प्रदर्शनं च करणीयम्, अभ्यासानन्तरं च छात्रान् युद्धकलाप्रदर्शनस्य विडियो द्रष्टुं नेतुम्।
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग् विश्वविद्यालये कन्फ्यूशियससंस्थायां मेलः युद्धकलावर्गात् पूर्वं छात्राणां कृते मेखला समायोजितवान् ।
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग् विश्वविद्यालये कन्फ्यूशियससंस्थायां मेलः युद्धकलावर्गे छात्राणां मार्गदर्शनं कृतवान् ।
↑दक्षिण आफ्रिकादेशस्य जोहान्सबर्गविश्वविद्यालये कन्फ्यूशियससंस्थायां २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के मेलः युद्धकलावर्गस्य अनन्तरं छात्रैः सह मुष्टिप्रणामस्य आदानप्रदानं कृतवान् ।
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्गविश्वविद्यालये कन्फ्यूशियससंस्थायाः युद्धकलाप्रदर्शनस्य विडियो मेलः (दक्षिणे) छात्रैः सह दृष्टः ।२०१७ तमे वर्षे मेल् चीनदेशस्य युद्धकलाशास्त्रस्य अध्ययनार्थं जोहान्सबर्ग् विश्वविद्यालये कन्फ्यूशियससंस्थायां प्रवेशं कृतवान् । २०१९ तमस्य वर्षस्य मार्चमासतः २०२२ तमस्य वर्षस्य सितम्बरमासपर्यन्तं कन्फ्यूशियससंस्थायाः युद्धकलाशिक्षकः फेङ्गताओ इत्ययं सार्धत्रिवर्षपर्यन्तं मार्गदर्शनं कृत्वा चीनीयनाम मेङ्ग वेइ इति दत्तवान् ।
↑२०२२ तमस्य वर्षस्य एप्रिल-मासस्य २ दिनाङ्के दक्षिण-आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे मेलः युद्धकला-शिक्षक-फेङ्ग-ताओ-इत्यनेन सह युद्धकला-अभ्यासं कृतवान् ।
↑२०२२ तमस्य वर्षस्य एप्रिल-मासस्य २ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे मेलः युद्धकलाशिक्षकः फेङ्गताओ च मण्डेला-चतुष्कस्य युद्धकलाप्रदर्शितवन्तौ ।वर्षाणां अभ्यासस्य अनन्तरं मेलः ताईची, चाङ्गक्वान्, ताईची खड्ग इत्यादीनां चीनदेशस्य युद्धकलासु अनेकेषु कौशलेषु निपुणः अभवत्, दक्षिणाफ्रिकादेशस्य वुशुराष्ट्रीयदलस्य सदस्यः च अभवत् २०२३ तमस्य वर्षस्य अगस्तमासे सः दक्षिण आफ्रिकादेशस्य वुशुराष्ट्रीयदलेन सह विश्वपारम्परिकवशुप्रतियोगितायां भागं ग्रहीतुं सिचुआन्-प्रान्तस्य एमेइशान्-नगरं गत्वा रजतपदकं प्राप्तवान्
↑२०१८ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे मेलः (वामतः प्रथमः) अन्यैः युद्धकला-छात्रैः सह स्थानीय-युद्धकला-प्रतियोगितायां भागं गृहीतवान् ।
↑२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के दक्षिण-आफ्रिका-देशस्य वुशु-सङ्घस्य आयोजकत्वेन २०२३ तमस्य वर्षस्य वुशु-चैम्पियनशिप्-क्रीडायां मेलः भागं गृहीतवान् ।मेल आशास्ति यत् तस्य युद्धकलावर्गाः अधिकान् स्थानीयछात्रान् आकर्षयिष्यन्ति
दक्षिण आफ्रिकादेशस्य अधिकाः जनाः चीनीययुद्धकलाम् अवगच्छन्तु, शिक्षन्तु च
सः अपि आशास्ति यत् तस्य छात्राः युद्धकलाभ्यासेन स्वशरीरं मनः च परिष्कृत्य स्थापयितुं शक्नुवन्ति।
उत्तमं भविष्यं प्राप्नुवन्तु
↑२०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग् विश्वविद्यालये कन्फ्यूशियस-संस्थायाः मेलः छात्रैः सह मुष्टि-कप-सलामीं कृतवान् ।छायाचित्रणम् : झाङ्ग युडोङ्ग
निर्माता : दाई किआओचु
विश्वकथा स्टूडियो
सिन्हुआ न्यूज एजेन्सी फोटोग्राफी विभाग अफ्रीका शाखा द्वारा सहनिर्मित
प्रतिवेदन/प्रतिक्रिया