समाचारं

"स्क्वाट्" इव, एतत् क्यूई-रक्तस्य च अभावस्य लक्षणं भवितुम् अर्हति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवतः परितः जनाः सन्ति ये किमपि कुर्वन्तः कूपं कर्तुं रोचन्ते? यदा भवन्तः कारमध्ये श्रान्ताः भवन्ति तदा भवन्तः किञ्चित्कालं यावत् कूपं कुर्वन्ति तदा भवन्तः केवलं कूपं कर्तुं स्थानं अन्वेष्टुम् इच्छन्ति अपर्याप्त qi रक्तस्य च।




यदि भवन्तः कूपं कर्तुं सहजतां अनुभवन्ति तर्हि अपर्याप्तस्य qi इत्यस्य रक्तस्य च लक्षणम् अस्ति ।



गुआंगझौ चीनीचिकित्साविश्वविद्यालयस्य प्रथमसम्बद्धचिकित्सालये पारम्परिकचीनीचिकित्साविभागस्य मुख्यचिकित्सकः झाङ्गझेङ्गः अवदत् यत् अपर्याप्त क्यूई-रक्तयुक्ताः जनाः प्रायः प्रतिदिनं किमपि न कृत्वा श्रान्ताः अनुभवन्ति, ते कदापि कुत्रापि कूपं कर्तुम् इच्छन्ति।स्क्वाट् कर्तुं शक्नोतिते एतत् श्रान्तं किञ्चित्पर्यन्तं शमनं कुर्वन्तु


कूपं कुर्वन् पादौ नितम्बस्नायुः च निपीड्यन्ते, येन अधः अङ्गयोः रक्तं शीघ्रं हृदयं प्रति प्रवहति, तस्मात् रक्तसञ्चारः वर्धते, कूपं कृत्वा श्रान्ततां निवारयितुं शक्यते इति जनाः अनुभवन्ति स्क्वाट्-प्रेमिणः सर्वेषु जनासु अपर्याप्तं क्यू-रक्तं च अवश्यं न भवति, परन्तु अपर्याप्त-क्यू-रक्त-युक्ताः जनाः सामान्यतया स्क्वाट्-करणाय सहजतां प्राप्नुवन्ति ।एतत् द्वन्द्वात्मकरूपेण द्रष्टव्यम् ।


लोङ्गजियाङ्ग-नगरस्य प्रसिद्धः वैद्यः, हेलोङ्गजियाङ्ग-पारम्परिक-चीनी-चिकित्सा-विश्वविद्यालयस्य प्रथम-संबद्ध-अस्पताले हृदय-रोगविभागस्य चतुर्थ-विभागस्य मुख्य-चिकित्सकः जू जिंग्युः अवदत् यत्,व्यक्तिस्य qi, रक्तं च पर्याप्तं वा इति त्वक्, नेत्रं, केशं च इति त्रयः पक्षाः अवलोकयितुं शक्यन्ते ।


शुष्कं जडं च त्वचा केशाः च, केशक्षयः, जडाः भवितुम् आरभन्ते ये नेत्राः, अथवा नेत्रयोः अन्तः मेघयुक्ताः दृश्यन्ते, नेत्राणि च प्रायः शुष्काः भवन्ति, अपर्याप्तस्य क्यूई-रक्तस्य च विशिष्टाः अभिव्यक्तयः सन्ति

हृदय-मस्तिष्क-दृष्टिकोणात् "हृदयं रक्तवाहिनीं नियन्त्रयति" तथा च जनानां मानसिकक्रियाकलापानाम् अपि प्रभारी भवति अपर्याप्तहृदयशक्तिः रक्तं च मनसः आत्मा च पोषणस्य अभावं जनयिष्यति, यत् प्रायः धड़कन, ह्रस्वता इति रूपेण प्रकट्यते निःश्वासस्य, विस्मरणस्य च।




त्रयः आदतयः सर्वाधिकं ऊर्जां रक्तं च सेवन्ते



राष्ट्रियप्रसिद्धः चीनीचिकित्साशास्त्रज्ञः, पारम्परिकचीनीचिकित्साशास्त्रस्य हुनानविश्वविद्यालयस्य प्रथमसंबद्धचिकित्सालये स्त्रीरोगविभागस्य मुख्यचिकित्सकः च यू झाओलिंगः अवदत् यत्,दैनन्दिनजीवने त्रयः "दुष्टाभ्यासाः" क्यूई रक्तं च क्षीणं कर्तुं अधिकतया सम्भाव्यन्ते ।


1

अनियमितभोजनम्

यथा, प्रायः प्रातःभोजनं त्यक्त्वा वा विलम्बितरात्रौ जलपानं खादित्वा, अतिभोजनं, भोजनस्य स्थाने जलपानं च



2

निषण्णः

पारम्परिकचीनीचिकित्साशास्त्रस्य मतं यत् "दीर्घकालं यावत् शयनेन क्यू इत्यस्य क्षतिः भवति, दीर्घकालं यावत् उपविष्टः मांसस्य क्षतिं करोति च तद्विपरीतम्, चलनेन भवन्तः क्रुद्धाः भवन्ति" इति ।कार्यात् गृहं प्राप्ते घण्टाभिः यावत् सोफे शयनं वा सप्ताहान्ते दीर्घकालं यावत् निश्चलं शयनं वा वस्तुतः भवतः क्यूई-रक्तयोः कृते अतीव हानिकारकं भवति।


3

दीर्घकालं यावत् इलेक्ट्रॉनिक उत्पादानाम् उपयोगः

पारम्परिकचीनीचिकित्साशास्त्रस्य मतं यत् "दीर्घदर्शनेन रक्तस्य क्षतिः भवति", येन यकृत्रक्तस्य अभावः भविष्यति, यः शुष्कनेत्रे, धुन्धले दृष्टिः इत्यादिरूपेण प्रकटितः भवति ।





जू जिंग्यु इत्यस्य मतं यत् क्यूई-रक्तस्य च हानिः वस्तुतः अनवधानेन भवति यथा, दीर्घकालं यावत् उपविश्य क्यूई-रक्तयोः सुचारुतया प्रवाहः न भविष्यति, येन क्यूई-रक्तयोः अस्वस्थ-आहारं खादित्वा स्निग्ध-आहार-भोजनं रोचते यथा बारबेक्यू, उष्णघटः च शरीरे मेदःसञ्चयः भविष्यति यदा तत् निश्चितस्तरं प्राप्नोति तदा अपर्याप्तं qi, रक्तं च जनयितुं शक्नोति।


तदतिरिक्तं वजनं न्यूनीकर्तुं अत्यधिकं आहारं करणं अपि अतीव अवांछनीयं भवति, यतः एतेन शरीरे क्यूई, रक्तं च सहजतया न्यूनीकर्तुं शक्यते । अपि च, प्रायः विलम्बेन जागरणं शरीरस्य ऊर्जां रक्तजलाशयं च "निष्कासयति" ।




नष्टशक्तिरक्तं च पुनः पूरयितुं एतत् कुरुत।



यथा यथा वयः वर्धते तथा तथा क्यूई रक्तं च क्रमेण नष्टं भविष्यति इति अनिवार्यम्, यत् मानवस्य वृद्धत्वस्य नियमः अस्ति ।क्यूई रक्तं च पुनः पूरयित्वा वस्तुतः क्यूई रक्तस्य च हानिः सर्वाधिकं मन्दं भवति यत् यदि क्यूई रक्तं च अवरुद्धं न भवति तर्हि ते पुनः पूरिताः भविष्यन्ति।


वैज्ञानिक आहार चिकित्सा

त्वं झाओलिंग् उक्तवान् ।क्यूं रक्तं च पोषणं कुर्वन्तु, चिकित्साशास्त्रे सर्वाधिकं प्रयुक्ताः औषधीयाः खाद्यपदार्थाः च रक्तखजूरः, वुल्फबेरी, नागफनी इत्यादयः सन्ति ।तदतिरिक्तं पारम्परिकं चीनीयचिकित्सायां खाद्यसंयोजनेषु, भोजनपद्धतिषु च ध्यानं दत्तं भवति पाकविधिः प्रभावकारिता, स्वादं च प्रभावितं करिष्यति ।यत्किमपि अन्नं खादसि तथापि तत् लघु, सुलभं च पचयितुं, अतिस्निग्धं मसालेदारं च परिहरितुं श्रेयस्करम् ।



ग्वाङ्गडोङ्ग प्रान्ते प्रसिद्धः पारम्परिकः चीनीयचिकित्सावैद्यः तथा ग्वाङ्गझौ पारम्परिक चीनीचिकित्साविश्वविद्यालयस्य प्रथमसंबद्धचिकित्सालये प्लीहा-जठरान्त्रविज्ञानविभागस्य मुख्यचिकित्सकः लियू फेङ्गबिन् स्मरणं कृतवान् यत्,क्यूई-रक्तस्य च पोषणार्थं आहारचिकित्सायाः उपयोगः केवलं सहायक-कण्डिशनिङ्ग-विधिरूपेण एव कर्तुं शक्यते ।कदाचित् केवलं "टोनिङ्ग अप" इत्यस्य आश्रयेण सन्तोषजनकं परिणामं प्राप्तुं कठिनं भवति, केचन जनाः "अभावयुक्ताः परन्तु पुनः न पूरिताः" अपि भवन्तिक्यूई तथा रक्तं नियमितं कुर्वन् नियमितचिकित्सालयात् व्यावसायिकं चीनीयचिकित्साचिकित्सकं प्रगन्तुं पूर्वं भवतः शरीरस्य संविधानस्य भेदं कर्तुं पृच्छितुं सर्वोत्तमम्।


नियमित व्यायाम

केवलं निरन्तरं व्यायामं कृत्वा एव जनाः मेरिडियनं स्पष्टावस्थायां स्थापयितुं शक्नुवन्ति, शरीरे रक्तवाहिनीं लोचदारं स्थापयितुं शक्नुवन्ति, क्यूई-रक्तस्य च अधिकसुचारुतया प्रवाहं कर्तुं शक्नुवन्तिप्रतिदिनं व्यायामार्थं पर्याप्तं समयं त्यक्तव्यं, प्रायः अर्धघण्टा, सप्ताहे चतुः पञ्चवारं अनुशंसाः।


उत्तिष्ठते:मेरिडियनं खनितुं, क्यूई-रक्तं च स्निग्धं कर्तुं, मांसपेशिनां उष्णं कर्तुं, आत्मायाः व्यायामं कर्तुं च त्रयः प्रमुखतत्त्वानि स्मर्तव्यानि सन्ति, यथा अधः प्लेट् स्थिरं भवेत्, मध्यप्लेट् पूरणीया, उपरि प्लेट् च भवितुमर्हति मुक्त।


शक्ति चलनम् : १.सरलं, सुलभं, लप्यमानं च सुलभम्। आधुनिकजनानाम् दीर्घकालं यावत् उपविष्टस्य प्रमुखा समस्या भवति, यस्याः प्रतिकूलप्रभावाः संवहनी अन्तःस्थकोशिकासु भविष्यन्ति, येन क्यूई-रक्तस्य च दुर्बलसञ्चारः, मांसपेशीनां शिथिलता च दुर्बलता च भविष्यति, अपचः, कब्जः, हृदय-मस्तिष्क-रोगाः इत्यादयः भवन्ति द्रुतगत्या गमनेन एतादृशानां स्वास्थ्यजोखिमानां सुधारः वा निराकरणमपि वा भवति .


सद्भावे तिष्ठन्तु

भावनाः जठरान्त्रमार्गस्य सर्वोत्तमः बैरोमीटर् भवन्ति दुर्भावना जठरान्त्रस्य विकारं जनयितुं शक्नोति कालान्तरे शरीरस्य जैवरासायनिकस्रोताः क्षीणाः भविष्यन्ति, येन अपर्याप्तं क्यूई, रक्तं च भवति ।



शीतलभोजनं न्यूनं खादन्तु

प्लीहां, उदरं च पोषणं कर्तुं शीतलं भोजनं न्यूनं कुर्वन्तु;


मध्यमः पादसिक्तः

क्यूई-अभावः, रक्तस्य अभावः, शरीरस्य शीतलता च इत्यादीनां समस्यानां समाधानार्थं पादं भिजयित्वा सर्वोत्तमः उपायः अस्ति । सामान्यपरिस्थितौ केवलं यावत् भवतः सम्पूर्णं शरीरं उष्णं न भवति तावत् यावत् भवतः पादौ सिञ्चन्तु तथा च भवतः किञ्चित् स्वेदः न भवति ।


केषाञ्चन जनानां पादौ सिक्तं कृत्वा ऊर्ध्वशरीरं उष्णं भवति, स्वेदः च भवति, परन्तु अधः शरीरं स्वेदं न करोति एतत् qi-अभावस्य लक्षणम् अस्ति । रक्ताभावयुक्तानां जनानां कृते पादसिक्तस्य आग्रहः रक्तसञ्चारं सुदृढं कर्तुं शक्नोति ।


कार्यं विश्रामं च संतुलनं कुरुत

अतिप्रयत्नेन क्यूई तथा रक्तस्य सेवनं भविष्यति विशिष्टलक्षणं यथा दुर्बलप्रतिरक्षा, सहजशीर्दनम्, श्वसनस्य अभावः, आलस्यं, थकानम् इत्यादयः ।अतः जीवने, कार्ये, अध्ययने वा कियत् अपि व्यस्तं न भवतु, स्वस्थं मानकं अवश्यं गृह्णीयात् - कार्यस्य विश्रामस्य च सन्तुलनं, अन्यथा क्यूई-रक्तस्य तारः सहजतया भग्नः भविष्यति।