समाचारं

प्रथमाष्टमासेषु १०० अचलसम्पत्कम्पनयः २.६८ खरब युआन् विक्रीतवन्तः! अचलसम्पत्-उद्यमाः एतादृशं विपण्यं पश्यन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तपर्यन्तं शताधिकाः ए+एच-शेयर-अचल-सम्पत्त्याः कम्पनीभिः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि अथवा अन्तरिम-प्रदर्शन-घोषणानि प्रकाशितानि सन्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशस्य अनुसारं १०५ ए+एच-शेयर-अचल-सम्पत्-कम्पनीनां औसत-सञ्चालन-आयः ११.५९१ अरब-युआन् आसीत्, वर्षे वर्षे १३.००% न्यूनता, औसत-शुद्धलाभः च १४५ मिलियन-युआन् आसीत् , वर्षे वर्षे ८२.०५% न्यूनता अभवत् ।

सूचीकृतानां स्थावरजङ्गमकम्पनीनां लाभप्रदता निरन्तरं दुर्बलतां गच्छति, अधुनापि विपण्यं तलपदे एव अस्ति । विगत अगस्तमासे शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे २२.१%, मासे २.४३% च न्यूनः अभवत् । जनवरीतः अगस्तमासपर्यन्तं शीर्षशत-अचल-सम्पत्-कम्पनीनां कुलविक्रयः २,६८३.२४ अरब-युआन्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे ३८.५% न्यूनता अभवत्, परन्तु पूर्वमासस्य तुलने अयं न्यूनता निरन्तरं संकीर्णः अभवत्

उद्योगे अद्यापि शीर्षत्रयम् अस्ति पोली डेवलपमेण्ट्, चाइना ओवरसीज रियल एस्टेट्, ग्रीनटाउन चाइना च, प्रथमाष्टमासेषु क्रमशः २२०.८ अरब युआन्, १८० अरब युआन्, १६५.६३ अरब युआन् च विक्रयः अभवत् विश्लेषणेन सूचितं यत् सितम्बरमासे पारम्परिकविपणनशिखरऋतुस्य आगमनेन प्रमुखाः अचलसम्पत्कम्पनयः स्वस्य प्रचारविपणनप्रयत्नाः वर्धयिष्यन्ति, परन्तु समग्रविपण्यपुनरुत्थानाय अद्यापि नीतिप्रोत्साहनस्य आवश्यकता वर्तते।

अगस्तमासात् आरभ्य विभिन्नेषु प्रदेशेषु नीति-अनुकूलनं निरन्तरं प्रचलति । चेङ्गडु, चाङ्गशा च मण्डलानुसारं प्रथमगृहाणि स्पष्टतया चिनोति तस्मिन् एव काले चेङ्गडुः स्पष्टीकरोति यत् यदि मण्डलस्य (नगरस्य) अथवा काउण्टी-अन्तर्गतं गृहं अस्ति यत्र आवासस्य क्रयणं अभिप्रेतम् अस्ति तथा च तत् विक्रयणार्थं सूचीकृतं भवति तर्हि आवासस्य संख्या तदनुसारं यूनिट् न्यूनीकरिष्यते। गुआंगझौ, कुनमिंग, तांगशान् इत्यादिभिः स्वस्य भविष्यनिधिनीतीनां अनुकूलनं कृतम् अस्ति, यत्र भविष्यनिधिनिधिपूर्वभुगतानस्य समर्थनं, भविष्यनिधिऋणस्य न्यूनतमपूर्वभुगतानानुपातं न्यूनीकर्तुं, अधिकतमविवेकनिधिऋणराशिं वर्धयितुं च सन्ति शङ्घाई नव स्थानान्तरितव्यापारिकआवासभूमिषु लघुमध्यमआकारस्य आवासस्य निर्माणक्षेत्रमानकानां आपूर्ति-अनुपातस्य च अनुकूलनं करोति ।

परन्तु अस्मिन् वर्षे अगस्तमासे नूतनगृहाणां आपूर्तिः, माङ्गल्यं च द्वितीयं न्यूनतमं स्तरं यावत् पतितम्। सीआरआईसी-आँकडानिरीक्षणस्य अनुसारं अगस्तमासे नूतनगृहाणां आपूर्तिः माङ्गलिका च जुलैमासे दुर्बलाः एव आसन्, तथा च निरपेक्षमात्रा वर्षे द्वितीयः न्यूनतमा आसीत् (वर्षस्य आरम्भे फरवरीमासे अपेक्षया केवलं किञ्चित् अधिकम्): अगस्तमासे आपूर्तिः तथा च 30 प्रमुखनगरेषु लेनदेनस्य मात्रा क्रमशः 4% तथा 12% मासे मासे न्यूनीभूता , क्रमशः 38% तथा 22% न्यूनता अभवत्, द्वितीयत्रिमासे मासिकसरासरीयाः अपेक्षया महत्त्वपूर्णतया न्यूनम्। अगस्तमासे व्यवहारेषु वर्षे वर्षे न्यूनता पूर्वमासस्य अपेक्षया ९ प्रतिशताङ्केन विस्तारिता प्रथमाष्टमासेषु लेनदेनस्य सञ्चितवर्षे वर्षे न्यूनता ३४% आसीत्, तथा च न्यूनता १.२४ प्रतिशताङ्केन न्यूनीभूता पूर्वमासः ।

विक्रयस्तरस्य शीर्षशत-अचल-सम्पत्-कम्पनीनां प्रत्येकस्य स्तरस्य विक्रय-सीमाः गतवर्षस्य समानकालस्य तुलने अधिकं न्यूनाः अभवन् विशेषतः, शिबिरे १०० अरब युआन् अधिकमूल्याः ६ कम्पनयः सन्ति, गतवर्षस्य समानकालस्य अपेक्षया ६ न्यूनाः, येषां औसतविक्रयः १६९.४२ अरब युआन् अस्ति द्वितीयशिबिरे (५०-१०० अरब) ७ कम्पनयः सन्ति, यत् गतवर्षस्य समानकालस्य समानम् अस्ति, यस्य औसतविक्रयः ६४.९२ अरब युआन् अस्ति । तृतीयशिबिरे ५ कम्पनयः (३०-५० अरब) सन्ति, गतवर्षस्य समानकालस्य अपेक्षया १४ न्यूनाः, यस्य औसतविक्रयः ४१.१० अरब युआन् अस्ति । चतुर्थे शिबिरे (१०-३० अरब) ४३ कम्पनयः सन्ति, गतवर्षस्य समानकालस्य अपेक्षया ९ न्यूनाः, येषां औसतविक्रयः १७.०६ अरब युआन् अभवत् ।

चीन सूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियू शुई इत्यस्य मतं यत् "सुवर्णनवः रजतदश" इति पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन सह मूलनगरेषु नूतनगृहविपण्यस्य गतिविधिः अल्पकालीनरूपेण किञ्चित् पुनः उत्थापयितुं शक्नोति, परन्तु प्रारम्भिकपदे भूमिस्य तीक्ष्णसंकोचनं आवासकम्पनीनां आपूर्तिक्षमतां प्रतिबन्धयितुं शक्नोति, तस्मात् विक्रयस्य पुनर्प्राप्तिम् अधः कर्षति , तस्मिन् एव काले, निवासिनः आयस्य अपेक्षा इत्यादयः दीर्घकालीनकारकाः अद्यापि महत्त्वपूर्णरूपेण सुधारं न कृतवन्तः, तथा च समग्ररूपेण नूतनगृहविपण्यं अद्यापि दबावेन वर्तते। "मूल्य-मात्रा"-प्रतिरूपस्य अन्तर्गतं मूलनगरेषु सेकेण्ड-हैण्ड्-आवास-विपण्यं किञ्चित्पर्यन्तं सक्रियं भवितुं अपेक्षितम् अस्ति

भूमिं प्राप्तुं स्थावरजङ्गमकम्पनयः “सावधानाः” भवन्ति

अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं शीर्षशत-अचल-सम्पत्-कम्पनीभिः कुलभूमिः ४७३.१३ अरब-युआन्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे ४०.०% न्यूनता अभवत्, जनवरी-जुलाई-मासस्य तुलने २.० प्रतिशताङ्कैः न्यूनता च निरन्तरं भवति स्म यद्यपि अगस्तमासे शङ्घाई, बीजिंग, हाङ्गझौ, नानजिंग् इत्यादिषु प्रथम-द्वितीय-स्तरीयनगरेषु भू-प्रक्षेपणं जातम्, तथापि समग्र-व्यवहारस्य परिमाणं किञ्चित् समतलम् आसीत् केवलं कतिपयेषु कोर-भूमि-पार्सेल्-मध्ये अधिकानि प्रीमियम-दराणि आसन्, तथा च वर्षे -वर्षे top100 कम्पनीभिः कुलभूमि-अधिग्रहणे न्यूनता निरन्तरं विस्तारं प्राप्नोति स्म ।

नवीनमूल्यस्य दृष्ट्या ग्रीनटाउन चाइना, सी एण्ड डी रियल एस्टेट्, चाइना रिसोर्सेस् लैण्ड् च शीर्षत्रयस्थाने सन्ति । २०२४ जनवरीतः अगस्तपर्यन्तं ग्रीनटाउन चीनदेशः ६२.९ अरब युआन् इत्यस्य नूतनमूल्येन प्रथमस्थानं प्राप्तवान्, सी एण्ड डी रियल एस्टेट् ६१.३ अरब युआन् इत्यस्य नूतनमूल्येन द्वितीयस्थानं प्राप्तवान्, चीन रिसोर्सेज लैण्ड् इत्यस्य नूतनं मूल्यं ५०.८ अरब युआन् इति तृतीयस्थानं प्राप्तवान् . २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं top10 कम्पनीभिः योजितस्य मालस्य कुलं नवीनं मूल्यं ४५०.६ अरब युआन् अस्ति, यत् top100 कम्पनीनां ३१.१% भागं भवति, नूतनवस्तूनाम् मूल्यस्य सीमा ६.१ अरब युआन् अस्ति

प्रमुखनगरेषु भूमि-अधिग्रहणराशियुक्तानां शीर्ष-दश-अचल-सम्पत्-कम्पनीनां आधारेण न्याय्यं चेत्, केन्द्रीय-राज्यस्वामित्वयुक्ताः उद्यमाः अद्यापि मुख्याः खिलाडयः सन्ति, यदा तु निजी-उद्यमाः अपि प्रमुखक्षेत्रेषु स्वभूमि-भण्डारं पुनः पूरयन्ति |. बहुविकासः, चीनविदेशीयभूमिः, चीननिर्माणं यिपिन्, चीनरेलवेसमूहः, चीनसंसाधनभूमिः इत्यादीनां बहूनां प्रमुखनगरेषु व्यापकं उपस्थितिः अस्ति यतः ग्रीनटाउन चीनः बिन्जियाङ्ग समूहः च प्रमुखक्षेत्रेषु केन्द्रीभवन्ति ।

विभिन्ननगरसमुच्चयैः प्राप्तस्य भूमिस्य परिमाणात् न्याय्यं चेत् याङ्गत्से-नद्याः डेल्टा देशस्य अग्रणी अस्ति । २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं याङ्गत्से-नद्याः डेल्टा-देशस्य शीर्ष-दश-कम्पनीभिः अधिग्रहीतस्य भूमिः १०१.१ अरब-युआन्-रूप्यकाणि आसीत्, यत् चतुर्णां नगरीय-समूहानां मध्ये प्रथमस्थानं निरन्तरं वर्तते, यत्र तीव्रवृद्धिः अभवत्, मुख्यतया शाङ्घाई-नगरे, हाङ्गझौ-नगरस्य भू-निलामस्य कारणेन , नानजिङ्ग्, वुक्सी इत्यादिषु नगरेषु अगस्तमासे । बीजिंग, तियानजिन्, हेबेई च शीर्ष-दश उद्यमानाम् भूमि-अधिग्रहण-राशिः ८१ अरब युआन् आसीत्, मध्य-पश्चिम-क्षेत्रेषु शीर्ष-१० उद्यमानाम् भूमि-अधिग्रहण-राशिः ३८.९ अरब युआन् आसीत्, तृतीयस्थाने आसीत्

स्थावरजङ्गमस्य प्रमुखः विपण्यं पश्यति

"आपूर्ति-माङ्गयोः सम्बन्धे सुधारेण विपण्यस्य गर्तात् बहिः गत्वा पुनः ऊर्ध्वगामिनी गतिः प्राप्तुं परिस्थितयः निर्मिताः।" २०२४ तमस्य वर्षस्य अन्तरिमपरिणामप्रस्तुतिसभायां एस्टेट् मार्केट्। सः अवदत् यत् वर्षत्रयस्य समायोजनस्य अनन्तरं नूतनानां गृहानाम् व्यय-प्रभावशीलतायां सुधारः भवति, तथा च विविध-आवास-आवश्यकतानां नीति-समर्थनं निरन्तरं वर्धमानम् अस्ति, एते विपण्य-माङ्गस्य पुनर्प्राप्त्यर्थं ऊर्जां सञ्चयन्ति, क विकासस्य नूतनः चरणः।

अस्मिन् वर्षे अचलसम्पत्विपण्यस्य प्रवृत्तेः विषये युएक्सिउ रियल एस्टेट् इत्यस्य अध्यक्षः कार्यकारीनिदेशकः च लिन् झाओयुआन् अगस्तमासस्य २८ दिनाङ्के आयोजितायां प्रदर्शनसभायां अवदत् यत् "समग्रतया मार्केट् अद्यापि संतुलनं याचते। मार्केट् भेदस्य विषयौ द्वौ अपि सन्ति तथा उपभोगः निवेशकानां विश्वासः समस्या अस्ति भविष्ये मम देशस्य अचलसम्पत् स्पष्टतया नूतनविकासप्रतिरूपे प्रविशति, यत्र सर्वकारस्य नेतृत्वे किफायती आवासः, उद्यमैः संचालितः विपण्य-उन्मुखः आवासः च भविष्यति "उत्तम-आवासम्" इति प्रति गुणाः, उन्नत-उत्पादाः, उत्तम-उत्पादाः, उत्तम-सेवाः च विपण्यस्य मुख्यधारा भविष्यन्ति, नगरस्य ऊर्जा-स्तरः यथा अधिकः भवति, तथैव विपण्यस्य लचीलता, अवसराः च अधिकाः भविष्यन्ति

वर्षस्य उत्तरार्धस्य योजनायाः विषये अगस्तमासे निवेशकसभायां पोली डेवलपमेण्ट् इत्यनेन उक्तं यत् पोली डेवलपमेण्ट् इत्यनेन राष्ट्रियनीतिषु सक्रियरूपेण प्रतिक्रिया दत्ता, हस्ते स्थितानां संसाधनानाम् व्यापकरूपेण क्रमणं कृतम्, तथा च स्थानीयसरकारैः सह सक्रियरूपेण नीतयः संप्रेषिताः यथा विविधपक्षेषु विद्यमानभूमिसमायोजनं प्रतिस्थापनं च, विद्यमानानाम् आवासानाम् अधिग्रहणं च विपणनस्य वैधानिकीकरणस्य च सिद्धान्तानुसारं विस्तृतनियमानां योजनानां च त्वरितता कृता अस्ति, तथा च झेङ्गझौ, जिन्हुआ इत्यादिषु स्थानेषु विद्यमानानाम् आवासानाम् अधिग्रहणं प्राप्तम् अस्ति . वर्षस्य उत्तरार्धे पोली डेवलपमेण्ट् डिस्टॉकिंग् तथा संरचनायाः समायोजनस्य व्यावसायिकरणनीत्याः अनुसरणं करिष्यति, तथा च गहन-उद्योग-समायोजनस्य अस्य दौरस्य सक्रियरूपेण प्रतिक्रियां करिष्यति |.

ग्रीनटाउन चीनस्य प्रबन्धनम् अपि स्वीकृतवान् यत् अस्मिन् वर्षे प्रथमार्धे अद्यापि उद्योगः गहनसमायोजनं कुर्वन् अस्ति, निवेशः मन्दः, भूमिः संकुचितः, इन्वेण्ट्री वर्धमानः, सूचीकृतानां रियल एस्टेट् कम्पनीनां परिमाणं लाभं च दबावेन, व्यापारस्य मन्दता च मूल्यविनिमयः च भवति मात्रा। वर्षस्य उत्तरार्धे निवेशस्य विषये प्रबन्धनेन एतत् बोधितं यत् निवेशमानकाः पूर्वापेक्षया अधिकविस्तृताः भविष्यन्ति, परियोजनायाः तरलतायां व्यय-प्रभावशीलतायां च अधिकं ध्यानं दत्त्वा, संरचनात्मकनिवेशस्य अवसरेषु बलं दत्त्वा, प्रथमपङ्क्तिं, सशक्तं द्वितीयं च अनुकूलं भविष्यति रेखा, तथा च द्वि-अङ्कीय-प्रकल्प-लाभ-मार्जिनस्य आवश्यकता भवति ।

लॉन्गफोर् समूहस्य प्रबन्धनस्य भविष्यवाणी अस्ति यत् वर्षस्य उत्तरार्धे अपि विपण्यं अस्थिरं भविष्यति। सः अपि अवदत् यत् लाभप्रदता सम्पूर्णे उद्योगे सामान्यसमस्या अस्ति तथा च चक्रस्य पारगमनप्रक्रियायां समाधानं करणीयम् इति समस्या अपि अस्ति। लॉन्गफोर् स्वस्य विकासव्यापारस्य सकललाभमार्जिनं पुनः स्थापयिष्यति तथा च परिचालन-सेवा-आयस्य स्थिरं दृढं च वृद्धिं निर्वाहयिष्यति।