समाचारं

चीन-आफ्रिका-सहकार्यस्य विषये मञ्चः |.नवयुगस्य कृते सर्वाङ्ग-रणनीतिक-साझेदारी-स्थापनविषये चीन-गणराज्यस्य दक्षिण-अफ्रिका-गणराज्यस्य च संयुक्तवक्तव्यं (पूर्णपाठम्)

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २: चीनगणराज्यस्य दक्षिणाफ्रिकागणराज्यस्य च मध्ये नूतनयुगस्य सर्वतोमुखी सामरिकसाझेदारीस्थापनविषये संयुक्तवक्तव्यम्

चीनगणराज्यस्य राष्ट्रपतिस्य शी जिनपिङ्गस्य आमन्त्रणेन दक्षिण आफ्रिकागणराज्यस्य राष्ट्रपतिः सिरिल् रामाफोसा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्के चीनगणराज्यस्य राज्ययात्राम् अकरोत्

भ्रमणकाले द्वयोः राष्ट्रप्रमुखयोः सौहार्दपूर्णे मैत्रीपूर्णे च वातावरणे वार्ता कृता, नूतनस्थितौ चीन-दक्षिण-आफ्रिका-देश-आफ्रिका-सम्बन्धानां अग्रे विकासस्य विषये गहन-विचारानाम् आदान-प्रदानं कृतम्, तथैव अन्तर्राष्ट्रीय-क्षेत्रीय-विषयेषु च सामान्यचिन्ता।

उभयपक्षेण उक्तं यत् ते द्वयोः पक्षयोः दीर्घकालीनविशेषमैत्रीं पोषयन्ति तथा च साझीकृतभविष्यस्य उच्चस्तरीयस्य चीन-दक्षिण-आफ्रिका-समुदायस्य निर्माणं त्वरितं करिष्यन्ति। मैत्रीं अधिकं उत्तराधिकारं प्राप्तुं, परस्परविश्वासं सुदृढं कर्तुं, सहकार्यस्य विस्तारं कर्तुं, समन्वयं सुदृढं कर्तुं च राष्ट्रप्रमुखद्वयेन सर्वसम्मत्या नूतनयुगे द्वयोः पक्षयोः सम्बन्धं सर्वतोमुखी सामरिकसहकारिसाझेदारीरूपेण उन्नयनं कर्तुं निर्णयः कृतः ठोसराजनैतिकपरस्परविश्वासः, ते व्यापारसन्तुलनं प्रवर्धयिष्यन्ति तथा च आर्थिकपरिवर्तनं विकासं च त्वरयिष्यन्ति। राष्ट्रप्रमुखद्वयं महत्त्वपूर्णसहमतेः श्रृङ्खलां प्राप्तवन्तौ ।

1. साझाभविष्यस्य उच्चस्तरीयस्य चीन-दक्षिण-आफ्रिका-समुदायस्य निर्माणं त्वरितम्

(१) उभयपक्षेण कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं विगत २६ वर्षेषु द्विपक्षीयसम्बन्धानां कूर्दनविकासस्य विषये उच्चैः उक्तं, तथा च अगस्त २०२३ तमे वर्षे राष्ट्रपतिः शी जिनपिङ्गस्य दक्षिण आफ्रिकादेशस्य चतुर्थराज्ययात्रायाः कारणतः द्विपक्षीयसम्बन्धाः " सुवर्णयुगम्" इति च विविधक्षेत्रेषु सहकार्यं पर्याप्तविकासं प्राप्तवान् इति । नवीनस्थितौ द्वयोः देशयोः सम्बन्धस्य वैश्विकमहत्त्वं सामरिकप्रभावश्च निरन्तरं वर्धते, विकासशीलदेशानां "वैश्विकदक्षिणे" देशानां च एकत्र एकीकरणाय, सहकार्यं कर्तुं, एकत्र विकासाय च आदर्शः भवति

(२) चीनदेशः राष्ट्रपतिरामाफोसा इत्यस्य पुनः निर्वाचनस्य अभिनन्दनं करोति तथा च मन्यते यत् राष्ट्रपतिरामाफोसा इत्यस्य नेतृत्वे दक्षिण आफ्रिकादेशस्य राष्ट्रियएकतायाः सर्वकारः २०३० तमस्य वर्षस्य राष्ट्रियविकासस्य अनुरूपं एकीकृतस्य, न्यायपूर्णस्य, समानस्य, समृद्धस्य च देशस्य निर्माणे प्रगतिम् करिष्यति योजनां कुर्वन्तु अधिका सफलतां प्राप्तुं प्रगतिशील-अन्तर्राष्ट्रीयवादस्य सिद्धान्तेषु आधारितं स्वतन्त्रं असङ्गतं च विदेशनीतिं निर्वाहयन्तु। दक्षिण आफ्रिका चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे हार्दिकं अभिनन्दनं करोति, चीनस्य साम्यवादीदलस्य नेतृत्वे सर्वेषां जातीयसमूहानां जनानां विकाससाधनानां विषये सकारात्मकं वदति, चीनदेशः च पूर्णतया आधुनिकस्य... शक्तिशाली समाजवादी देशः द्वितीयशताब्दी लक्ष्यं च साधयति।