समाचारं

इजरायल्-देशः पश्चिमतटे सैन्यकार्यक्रमं निरन्तरं कुर्वन् अस्ति, येन निवासिनः जीवनसामग्रीणां गम्भीरः अभावः भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सेप्टेम्बर्-मासस्य द्वितीये दिने इजरायलसेना उत्तरपश्चिमतटे जेनिन्-नगरे अन्येषु स्थानेषु च बृहत्-सैन्य-कार्यक्रमस्य षष्ठदिने प्रवेशं कृतवतीइजरायलस्य सैन्यकार्यक्रमेषु प्यालेस्टिनीजनानां बहूनां क्षतिः अभवत्, स्थानीयतनावः अपि अधिकः अभवत् । अन्तर्राष्ट्रीयसमुदायः पश्चिमतटे इजरायलस्य सैन्यकार्यक्रमस्य निन्दां करोति, तत्क्षणमेव कार्याणि स्थगयितुं च आग्रहं करोति

प्रथमे दिनाङ्के पश्चिमतटस्य हेब्रोन्-नगरे इजरायल-सैनिकैः प्यालेस्टिनी-सशस्त्रैः सह गोलीकाण्डस्य आदान-प्रदानं कृतम् । तस्मिन् दिने पूर्वं हेब्रोन्-नगरस्य समीपे इजरायल-सेनायाः नियन्त्रित-नौका-स्थाने त्रयः इजरायल-पुलिस-अधिकारिणः गोलिकाभिः मारिताः । तदनन्तरं इजरायलसेना मनुष्यमृगयाम् आरब्धवती, यत्र प्यालेस्टिनीसशस्त्राः निगूढाः आसन्, तत् गृहं परितः कृतवती । एकघण्टायाः अधिकं कालपर्यन्तं सम्मुखीकरणानन्तरं इजरायलसेना एकं शङ्कितं आक्रमणकारीं मारितवती ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् "खलील रहमान ब्रिगेड्" इति स्वयमेव कथयन् पाकिस्तानी सशस्त्रसमूहः आक्रमणं कृतवान् इति दावान् अकरोत् । प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) अस्य आक्रमणस्य समर्थनं प्रकटयन् एकं वक्तव्यं प्रकाशितम् ।

जेनिन्-नगरे वायु-आक्रमणानां, बन्दुक-युद्धानां च अतिरिक्तं इजरायल-सेना मार्गपार्श्वे बम्ब-धमकीं निर्मूलयितुं मार्गान् खनितुं बख्रिष्टानि बुलडोजराणि अपि प्रेषितवती इजरायलसैन्यस्य कार्याणि जेनिनस्य जलस्य, विद्युत्, जालस्य, अन्येषां आधारभूतसंरचनानां च भृशं क्षतिं जनयति स्म ।वीथिकायां भण्डाराः निरुद्धाः सन्ति, निवासिनः दैनन्दिनावश्यकवस्तूनाम् गम्भीरः अभावः च अस्ति ।