समाचारं

बृहत् वैश्विक उद्यमानाम् “आकारस्य न्यूनीकरणं” अधिकाधिकं तीव्रं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमे वर्षे परिच्छेदस्य क्रूरं तरङ्गं अनुभवित्वा अमेरिकासहिताः वैश्विकवृद्धिः मन्दतां प्राप्तवती, अस्मिन् वर्षे च बृहत् बहुराष्ट्रीयकम्पनयः अधिकानि छंटनीयोजनानि निरन्तरं घोषयन्ति

मीडिया-रिपोर्ट्-अनुसारं गोल्डमैन्-सैक्स-संस्थायाः वार्षिकसमीक्षाप्रक्रियायाः कालखण्डे वैश्विकरूपेण १३०० तः १८०० पर्यन्तं जनान् परित्यक्तुं योजना अस्ति तथा च दुर्बलप्रदर्शनस्य समाप्तिः भविष्यति, यत् तस्य कुलकर्मचारिणां ३% तः ४% पर्यन्तं प्रभावितं भविष्यति इति अपेक्षा अस्ति गोल्डमैन् सैक्सस्य चालनं कथमपि अद्वितीयं नास्ति। अगस्तमासस्य अन्ते यावत् टेस्ला, गूगल, माइक्रोसॉफ्ट इत्यादीनां प्रौद्योगिकीविशालकायानां आरभ्य गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले, सिटीग्रुप्, ब्ल्यार्कॉक् इत्यादीनां वित्तीयसंस्थानां यावत्, नाइक, सोनी, डेल् इत्यादीनां उपभोक्तृकम्पनीनां यावत् दर्जनशः कम्पनयः , have companies and institutions announced छंटनी योजनाः।

गतवर्षस्य अन्ते ९०० व्यापारनेतृणां resumebuilder सर्वेक्षणेन ज्ञातं यत् अस्मिन् वर्षे प्रायः ४०% जनाः परिच्छेदाः निरन्तरं भविष्यन्ति इति अपेक्षा अस्ति। तेषु अर्धभागेषु आर्थिकमन्दतायाः चिन्ता सम्भाव्यनिवृत्तिकारणत्वेन उद्धृता । उत्तरदातृभिः उद्धृतः अन्यः प्रमुखः कारकः कृत्रिमबुद्धिः (ai) आसीत् । प्रायः ४०% जनाः अवदन् यत् ते केषाञ्चन कर्मचारिणां कार्यस्य स्थाने एआइ इत्यस्य उपयोगं कुर्वन्तः कर्मचारिणः परिच्छेदं करिष्यन्ति इति।

पर्यवेक्षकाः अवदन् यत् यद्यपि अस्मिन् वर्षे द्वितीयत्रिमासे अमेरिकी-आर्थिक-वृद्धि-दत्तांशः प्रथमत्रिमासे अपेक्षया उत्तमः आसीत्, तथापि गतवर्षस्य उत्तरार्धस्य तुलने, अमेरिकी-आर्थिक-वृद्धेः मन्दता अद्यापि स्पष्टा अस्ति, विशेषतः व्यक्तिगत-वास्तविक-वृद्धेः दरः disposable income slowed to 1% अस्य अर्थः अस्ति यत् अमेरिकनजनानाम् भविष्यस्य व्ययशक्तिः प्रभाविता भविष्यति । अमेरिकादेशे उच्चव्याजदराणां विषये फेडरल् रिजर्वस्य अध्यक्षः पावेल् वैश्विककेन्द्रीयबैङ्कानां जैक्सनहोल् वार्षिकसभायां "कपोता" भाषणं दत्तवान् यत् "नीतिसमायोजनस्य समयः आगतः" इति

प्रौद्योगिकीकम्पनयः सर्वाधिकं प्रभाविताः भवन्ति