समाचारं

विमानवाहकानां वेगः सर्वदा ३० ग्रन्थिनां परितः किमर्थं भवति ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं यदा मया विमानवाहकानां विषये सूचनाः दृष्टाः तदा अधिकांशः प्रदर्शितः नौकायानवेगः ३० ग्रन्थिपर्यन्तं भवति यत् विश्वे ये देशाः विमानवाहकाः निर्मातुं शक्नुवन्ति ते विमानवाहकानां वेगं २० ग्रन्थिपर्यन्तं किमर्थं सीमितं कुर्वन्ति? स्थले गच्छन्तं यानं वेगं परिवर्त्य ३० ग्रन्थिः किम् ?

नौकायानस्य वेगस्य गणनायाः कृते प्रयुक्ता ग्रन्थिः पश्चिमे नौकायानस्य प्रारम्भिकदिनात् उत्पन्ना आसीत्, यदा समुद्रे नौकायानस्य वेगस्य अभिलेखनार्थं केबलानि चिह्नितानि आसन्, एकः ग्रन्थिः ग्रन्थिः आसीत्, दूरं च एकं समुद्रीमाइलपर्यन्तं गच्छति स्म एकं घण्टां अभिलेखितम् आसीत् .

पश्चात् अद्यापि तस्य उपयोगः अभवत्, समुद्रे जहाजानां वेगस्य एककस्य प्रतिनिधित्वार्थं अन्तर्राष्ट्रीयस्तरस्य अपि ग्रन्थिः उपयुज्यते । अधुना अस्य एककस्य उपयोगः अन्तर्राष्ट्रीयरूपेण समुद्रस्य प्रवाहस्य वेगस्य मापनार्थं, अभिलेखनार्थं च भवति ।

विमानवाहकस्य पारम्परिकवेगस्य अनुसारं द्रुततमः प्रतिघण्टां प्रायः ३० ग्रन्थिं प्राप्तुं शक्नोति प्रतिघण्टां स्थले एकं वाहनम् एतादृशेन वेगेन चालयन् अद्यापि ६० किलोमीटर् प्रतिघण्टां न प्राप्तवान् इति भासते, परन्तु समुद्रे अयं वेगः वस्तुतः अतीव विलक्षणः अस्ति।