समाचारं

११५ अरबं मूल्याङ्कितेन हुवावे-कम्पनी ध्यानं आकर्षितवान्, अनेके कार-कम्पनयः तस्मिन् निवेशं कर्तुं निपीडितवन्तः, यत् "चीनस्य बॉश" इति भवितुम् अर्हति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक丨पान लेई

सम्पादक |

चित्र स्रोत丨मध्ययात्रा

"महान हुवावे इत्यस्य धन्यवादः।"

अस्मिन् वर्षे एप्रिलमासस्य अन्ते नूतनस्य एम ५ इत्यस्य पत्रकारसम्मेलने थैलिस्-नगरस्य अध्यक्षेन हे लियाङ्ग् इत्यनेन व्यक्तः एषः भावः ।

thalys २०२१ तमे वर्षे "wenjie" ब्राण्ड् प्रारम्भं कर्तुं huawei hongmeng smart इत्यनेन सह सहकार्यं कृत्वा प्रसिद्धम् अस्ति, अतः पूंजीबाजारे अस्य विपण्यमूल्यं एकदा १५० अरब युआन् (नवीनतमं विपण्यमूल्यं ११५.५ अरबं आसीत्, समापनसमये) अतिक्रान्तम् ३० अगस्तदिनाङ्के)।

एतेन थैलीस् इति लघुवाहननिर्मातृणां परिवर्तनं जातम् यत् पूर्वं वैन-उत्पादनं करोति स्म तथा च हानिषु गभीररूपेण मग्नः आसीत् (२०१८ तः २०२० पर्यन्तं ३.३ अरब-हानिः सञ्चितः), वाहनानां "नवीनचतुर्णां आधुनिकीकरणानां" एकः (विद्युत्करणं, संजालीकरणं, बुद्धिमत्ता, तथा च... साझेदारी)।

२०२४ तमे वर्षे अन्तरिमप्रतिवेदने दर्शितं यत् अस्य वर्षस्य प्रथमार्धे साइरसः १.६२५ अरब युआन् शुद्धलाभं प्राप्तवान्, येन हानिः वर्षे वर्षे लाभे परिणमति

परन्तु अधुना साइरसः इक्विटीस्तरस्य हुवावे इत्यस्य बन्धनं कर्तुम् इच्छति।

अगस्तमासस्य अन्ते थैलीस् इत्यनेन घोषितं यत् सः हुवावे इत्यस्य सहायककम्पनीयां शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "यिनवाङ्ग" इति उच्यते) इत्यस्मिन् ११.५ अरब युआन् नकदरूपेण निवेशं कर्तुं योजनां करोति, यस्य विनिमयरूपेण १०% उत्तरार्द्धस्य इक्विटी तथा १ बोर्डसीट्।

स्रोतः : थैलिस् आधिकारिकजालस्थलम्

अस्मात् एकसप्ताहात् अपि न्यूनकालं यावत् चङ्गन् आटोमोबाइलस्य बृहत्तमः भागधारकः अविता टेक्नोलॉजी इत्यनेन अपि एतादृशी योजना घोषिता ।

रुइशौ इत्यनेन विश्लेषितदत्तांशस्य अनुसारं यिनवाङ्ग इत्यस्य पञ्जीकरणं अस्मिन् वर्षे जनवरीमासे १६ दिनाङ्के १ अरब युआन् इत्यस्य पञ्जीकृतराजधानी अस्ति, तस्य स्वामित्वं शतप्रतिशतम् हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड इत्यस्य अस्ति

अविता-थैलिस्-योः भागग्रहणस्य योजना अस्ति इति कारणेन एतस्य अपि अर्थः अस्ति यत् स्थापनायाः ८ मासाभ्यः न्यूनेन समये यिनवाङ्गस्य मूल्याङ्कनं ११५ अरबं यावत् अभवत्

जूनमासस्य अन्ते ऑटोमोटिव् न्यूज् इत्यनेन प्रकाशितस्य "२०२४ शीर्ष १०० ग्लोबल ऑटो पार्ट्स् सप्लायर्स्" इत्यस्य अनुसारं यिनवाङ्गस्य मूल्याङ्कनं गतवर्षे १५ तमे स्थाने स्थितस्य यानफेङ्गस्य राजस्वं (लगभग १५.५ अरब अमेरिकी डॉलर) अतिक्रान्तम् अस्ति

अस्मिन् सूचौ प्रथमस्थाने स्थितस्य बोस्च-संस्थायाः २०२३ तमे वर्षे ५५.८९ अरब-अमेरिकीय-डॉलर् (प्रायः ४०६ अरब आरएमबी) राजस्वः अस्ति, चतुर्थस्थाने स्थितस्य catl इत्यस्य राजस्वं ४१.३६५ अमेरिकी-डॉलर् अस्ति

एतेषां भागानां आपूर्तिकर्तानां तुलने यिनवाङ्गस्य व्यापारप्रतिरूपम् अपि अद्वितीयम् अस्ति ।

यदि अविता-थैलिस्-योः भागधारणानि सफलतया सम्पन्नानि भवन्ति तर्हि यिनवाङ्गः बहुभिः भिन्न-भिन्न-कार-कम्पनीभिः इक्विटी-धारणायुक्तेषु दुर्लभेषु आपूर्तिकर्ताषु अन्यतमः भविष्यति

११५ कोटिरूप्यकाणां मूल्याङ्कनं महत् न भवति

ruishou analysis द्वारा प्रदत्ता सूचना दर्शयति यत् yinwang huawei auto bu (huawei smart car solutions business unit) द्वारा स्थापिता नूतना कम्पनी अस्ति, या मुख्यतया मोटरवाहनबुद्धिमान् प्रणालीभिः घटकसमाधानैः च सम्बद्धव्यापारे संलग्नः अस्ति

एतेन ज्ञायते यत् यिनवाङ्गः यत् वहति तत् मूलतः हुवावे-कारस्य bu इत्यस्य सम्पत्तिः अस्ति, तथा च हुवावे-कारस्य bu इत्यस्य सम्पत्तिं, कार्मिकं, बौद्धिकसम्पत्त्याधिकारं च इन्जेक्शनं कृत्वा प्रमुखकारकम्पनीभिः सह सहकार्यस्य नूतनः विषयः अभवत्

थैलीस् इत्यस्य ११.५ अरब भागधारकतायाः आधिकारिकघोषणया सह, तथा च एतत् निवेशः २०२३ तमे वर्षे तस्य शुद्धसम्पत्त्याः अतिक्रान्तवान्, एतत् एकं प्रमुखं सम्पत्तिपुनर्गठनं भवति, अतः समीक्षायै भागधारकसभायां प्रस्तुतं कर्तुं आवश्यकम् अस्ति

फलतः यिनवाङ्ग (huawei auto bu) इत्यस्य केचन परिचालनस्थितयः अपि प्रकटिताः ।

अस्मात् पूर्वं बहिः जगत् केवलं हुवावे-कार्यकारीभिः प्रकटितैः कतिपयैः शब्दैः एव ऑटो बीयू इत्यस्य वित्तीयस्थितिं किञ्चित् अवगन्तुं शक्नोति स्म ।

यथा, वर्षस्य आरम्भे चीन-विद्युत्-वाहन-१००-मञ्चे हुवावे-टर्मिनल्-बीजी-इत्यस्य अध्यक्षः, स्मार्ट-कार-समाधान-बीयू-इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग-इत्यनेन प्रकाशितं यत् हुवावे-कारस्य बीयू-इत्यस्य एकदा वर्षे १० अरब-रूप्यकाणां हानिः अभवत्, परन्तु पश्चात् तस्य हानिः न्यूनीकृता .

स्रोतः : चीनविद्युत्वाहनसङ्घस्य १०० आधिकारिकलेखः

परन्तु यु चेङ्गडोङ्ग इत्यनेन अपि उक्तं यत् अस्मिन् वर्षे हानिः लाभरूपेण परिणमयिष्यते इति।

थैलिस् इत्यनेन प्रकाशितेन "मुख्यसम्पत्त्याः क्रयणप्रतिवेदनेन (मसौदे)" एतस्य पुष्टिः कृता ।

सम्पत्तिप्रतिवेदने दर्शितं यत् २०२२ तः २०२३ पर्यन्तं हुवावे ऑटो बीयू इत्यस्य क्रमशः ७.५८७ अरबं ५.५९७ अरबं च हानिः भविष्यति ।

अस्मिन् वर्षे प्रथमार्धे हुवावे-कम्पन्योः कार-बीयू-आयः १०.४३५ अर्बं, शुद्धलाभः २.२३१ अर्बं, शुद्धलाभमार्जिनं २१.३८% च अभवत् ।

यदि वयं शुद्धलाभस्य पूर्वानुमानं कर्तुं एतस्य आँकडानां उपयोगं कुर्मः तर्हि रूढिवादी अनुमानं भवति यत् huawei auto bu इत्यस्य पूर्णवर्षस्य शुद्धलाभः 5 अरब युआन् अधिकं भविष्यति, यत् 115 अरब युआन् मूल्याङ्कनस्य अनुरूपं भवति, मूल्य-उपार्जन-अनुपातः 23 च भवति कालः ।

विण्ड् विण्ड् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते जीईएम इत्यस्य मूल्य-उपार्जन-अनुपातः ४६.५४ गुणा अस्ति, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य च ८० गुणाधिकः अस्ति

हुवावे इत्यस्य विशालं प्रभावं विचार्य ११५ अरबं मूल्याङ्कनं निवेशकानां कृते उत्तमः सौदाः अस्ति ।

तदतिरिक्तं हुवावे ६,८३८ पेटन्ट्स् (तथा पेटन्ट-अनुप्रयोगाः), १,६०३ व्यापारचिह्नानि (तथा व्यापारचिह्न-अनुप्रयोगाः), तत्सम्बद्धानि प्रौद्योगिकीनि च यिनवाङ्ग-सङ्घं प्रति स्थानान्तरयिष्यति ।

तस्मिन् एव काले ५५०० तः न्यूनाः न कर्मचारिणः अपि यिनवाङ्ग-नगरं स्थानान्तरिताः भविष्यन्ति ।

एते पेटन्ट्-कर्मचारिणः च बुद्धेः प्रवर्धनार्थं कार-कम्पनीनां कृते एव आवश्यकाः सन्ति ।

महत्त्वपूर्णः विषयः अस्ति यत् huawei auto bu इत्यनेन वर्षस्य प्रथमार्धे २ अरब अधिकं शुद्धलाभः प्राप्तः ।

अन्येषु शब्देषु, एतत् हुवावे-वाहनस्य bu इत्यस्य अपेक्षां वहति, तस्य भविष्यस्य प्रदर्शनं च अत्यन्तं आशाजनकम् अस्ति ।

साइरसस्य विशिष्टरूपेण एतत् स्पष्टं कृतवान् यत् वर्षत्रयेण अन्तः १० लक्षं यूनिट् विक्रयणं करिष्यति (२०२३ तमे वर्षे १०७,००० यूनिट्, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं २७९,००० यूनिट्)

थैलिस् इत्यस्य अतिरिक्तं होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य क्षियाङ्गजी, ज़िजी, ज़ुन्जी इत्यादीनि ब्राण्ड् अपि सन्ति ।

byd, gac, shenlan automobile, dongfeng इत्यादिभिः ग्राहकैः सह मिलित्वा भविष्ये प्रेषणं, कार्यक्षमतां च महतीं वृद्धिं प्राप्स्यति इति अपेक्षा अस्ति

प्रारम्भिकेषु दिनेषु सहकार्यस्य भागिनः अल्पाः आसन्, परन्तु अधुना कारकम्पनयः सहकार्यस्य भागिनान् अन्वेष्टुं संघर्षं कुर्वन्ति ।

"अधुना बहवः कारनिर्मातारः हुवावे इत्यनेन सह सहकार्यं कर्तुं इच्छन्ति, परन्तु अधुना मम समीपे संसाधनं नास्ति, सीमितजनशक्तिः च अस्ति। अहं केवलं चत्वारि कम्पनयः (अर्थात्, थैलिस्, चेरी, जेएसी, बीएआईसी च) सम्भालितुं शक्नोमि।

अस्मिन् वर्षे जूनमासस्य मध्यभागे यु चेङ्गडोङ्ग् इत्यनेन भाषणेन उक्तं यत् हुवावे इत्यस्य कार bu इत्यस्य अधुना बहवः कारकम्पनयः सन्ति ये सहकार्यं याचन्ते।

वर्षाधिककालपूर्वस्य स्थितिः एषा दूरम् अस्ति ।

२०२३ तमे वर्षे चीनविद्युत्वाहनानां १०० उच्चस्तरीयमञ्चे यु चेङ्गडोङ्गः एकदा अवदत् यत् नूतनाः कारनिर्माणबलाः विपण्यमूल्येन अन्यकारणानां च कारणात् गुप्तचरविषये हुवावे इत्यनेन सह सहकार्यं कर्तुं चयनं कर्तुं न शक्नुवन्ति।

"पारम्परिककारकम्पनीषु यदि ते स्वस्य 'आत्मस्य' हानिः भयभीताः सन्ति तर्हि ते अस्मान् न चिनुष्यन्ति।"

तस्मिन् समये यु चेङ्गडोङ्गस्य भाषणं एकदा हास्यं जनयति स्म ।

किन्तु सः यत् अवदत् तत् खलु सत्यम् आसीत्।

अधुना यावत् nio, ideal, xpeng च huawei इत्यनेन सह सहकार्यस्य किमपि वार्ता न ज्ञापितवन्तः ।

पक्षद्वयं केषुचित् हार्डवेयर्-विषये सहकार्यं कर्तुं शक्नोति, परन्तु मूलतः तस्मिन् सिस्टम्-स्तरः न सम्मिलितः भविष्यति ।

२०२३ तमस्य वर्षस्य अन्ते हे क्षियाओपेङ्ग् इत्यनेन एईबी (स्वायत्त आपत्कालीन ब्रेकिंग्, स्वचालित आपत्कालीन ब्रेकिंग प्रणाली) इति विषये सामाजिकमाध्यमेन यू चेङ्गडोङ्ग इत्यनेन सह "वादविवादः" अपि अभवत्

तस्मिन् समये सः क्षियाओपेङ्ग् इत्यस्य मतं आसीत् यत् एईबी इत्यस्य ९९% उत्पादाः नकलीः सन्ति, तथा च मार्गे अत्यधिकाः आकस्मिकब्रेकिंग्-घटनानि अभवन् ।

अनेन यु चेङ्गडोङ्गस्य असन्तुष्टिः अभवत् ।

सः स्वमित्रमण्डले अवदत् यत् केचन कारकम्पनीनेतारः एईबी सर्वथा न अवगच्छन्ति।

पक्षद्वयस्य मध्ये सङ्घर्षः अभवत्, परन्तु अन्ते हे क्षियाओपेङ्ग् इत्यनेन यु चेङ्गडोङ्ग् इत्यस्मै हस्तं पातुं "धन्यवादं" दत्तवान् इति सन्देशः प्रकाशितः ।

अस्मिन् वर्षे ली ऑटो इत्यस्य मुख्यकार्यकारी ली क्षियाङ्ग इत्यनेन नवीनतमवित्तीयसम्मेलनकौले दर्शितं यत् हाङ्गमेङ्गः सर्वाधिकं प्रबलः प्रतियोगी अस्ति।

एनआईओ पूर्ण-स्टैक् स्व-संशोधनस्य प्रचारं कुर्वन् अस्ति तथा च स्वकीयं स्मार्ट-ड्राइविंग् चिप् अपि मुक्तवान् ।

परन्तु बहिः अपेक्षायाः विपरीतम् नूतनाः बलाः सहकार्यं न कर्तुं चयनं कृतवन्तः, केचन कारकम्पनयः च हुवावे इत्यनेन सह स्वसहकार्यस्य अवनयनं कृतवन्तः, येन हुवावे इत्यस्य कारस्य bu इत्यस्य परिवर्तनं न प्रभावितम्

साइरसस्य अनुभवः दर्शयति यत् हुवावे इत्यनेन सह सहकार्यं कृत्वा अल्पज्ञातं कारनिर्मातारं उच्चस्तरीयकारनिर्मातृरूपेण परिणतुं शक्नोति।

विशेषतः साइरसस्य स्वामित्वं प्राप्तं वेन्जी एम ९, तस्य मूल्यं ४६९,८००-५६९,८०० युआन् यावत् अस्ति, तस्य प्रक्षेपणात् ७ मासानां अन्तः १२०,००० तः अधिकाः यूनिट् आदेशिताः सन्ति

४६९,८०० इत्यस्य प्रवेशस्तरीयमूल्येन आधारेण एते आदेशाः एव साइरसस्य ५६.३८ अरबं राजस्वं दातुं शक्नुवन्ति ।

चीनीयकारकम्पनीनां कृते एतत् महत् प्रलोभनं वर्तते ये दीर्घकालं यावत् उच्चस्तरीयविपण्ये सम्मिलितुं असमर्थाः सन्ति।

वस्तुतः एतदपि मुख्यकारणम् अस्ति यत् चङ्गन्, चेरी, बीएआईसी, जेएसी च हुवावे-इत्यस्य समीपं त्वरयन्ति ।

एतेषु कारकम्पनीषु चङ्गन्, चेरी च उभौ उच्चस्तरीयप्रयासौ (ds, qoros इत्यादयः) कृतवन्तौ, परन्तु उभौ असफलौ अभवताम् ।

बीएआईसी, जेएसी च मूलतः घरेलुकारकम्पनीनां क्रमाङ्कने द्वितीयस्तरस्य तृतीयस्तरस्य वा सन्ति, यत्र हाशियाकरणस्य स्पष्टप्रवृत्तिः अस्ति ।

परन्तु हुवावे इत्यस्य साइरसस्य पुनः सजीवीकरणस्य, उत्तरस्य उच्चस्तरीयस्य च प्रक्रियायाः कारणात् स्पष्टतया एताः कारकम्पनयः गुप्तचरमाध्यमेन प्रतिहत्यायाः अवसरं द्रष्टुं शक्नुवन्ति।

अस्मिन् सन्दर्भे भागक्रयणार्थं धनव्ययस्य चिन्तनस्य अपि आवश्यकता नास्ति ।

चेरी अध्यक्षः यिन टोङ्ग्युए इत्यनेन अद्यैव चेङ्गडु-वाहनप्रदर्शने अपि व्यक्तं यत् सः आशास्ति यत् यू चेङ्गडोङ्गः तस्मै अधिकानि परियोजनानि दास्यति इति।

एवं हुवावे इत्यस्य स्मार्टकारव्यापारेण नूतनं मॉडलं उद्घाटितम् यत् विश्वस्य अधिकांशतः टीयर १ (प्रथमस्तरीयसप्लायर) इत्यस्मात् भिन्नम् अस्ति ।

बुद्धिः हुवावे वा अन्यत् किमपि वा

ध्यानं आकर्षयितुं पूर्वं हुवावे इत्यस्य कार बीयू सामान्यतया कारकम्पनीभिः सह सहकार्यं त्रिधा प्रवर्धयति स्म ।

प्रथमं सामान्यं tier 1 मॉडल् अस्ति ।अर्थात् कारकम्पनयः हुवावे इत्यस्मात् भागाः अथवा सॉफ्टवेयरसेवाः क्रियन्ते ।

द्वितीयः hi mode (huawei अन्तः) अस्ति ।कारकम्पनयः huawei auto bu इत्यस्मात् स्मार्टड्राइविंग्, स्मार्टकाकपिट् च सहितं पूर्ण-स्टैक्-समाधानं क्रियन्ते ।

अविता अस्मिन् साचे पतति।

तृतीयः प्रकारः वर्तमानः होङ्गमेङ्ग ज़िक्सिङ्ग् (पूर्वं स्मार्टकारचयनमोड् इति उच्यते) अस्ति ।हुवावे विशिष्टमाडलस्य विपणनचैनेलस्य च उत्पादपरिभाषायां गहनतया संलग्नः अस्ति, यत् एकस्थानसहकार्यं प्रदातुं सदृशम् अस्ति ।

अस्य मॉडलस्य अन्तर्गतं हुवावे इत्यस्य कारस्य bu इत्यस्य राजस्वं कारविक्रयस्य भागात् आगच्छति (इदं १०% इति कथ्यते, यस्मात् २% प्रौद्योगिकी-अनुज्ञापत्रशुल्कं, ८% च चैनलशुल्कम्)

परन्तु यिनवाङ्गस्य उद्भवेन एतत् प्रतिरूपं इक्विटी-सहकार्यस्य स्तरं प्रति धकेलितम् अस्ति ।

एतत् पूर्वं टीयर १ तथा कारकम्पनीनां सहकारसम्बन्धात् बहु भिन्नम् अस्ति ।

सामान्यपरिस्थितौ बोस्च इत्यादीनां पार्ट्स् दिग्गजानां वार्षिकराजस्वस्य (२०२३ मध्ये ९१.६ अरब यूरो, प्रायः १०१.२५ अरब अमेरिकी डॉलरस्य) अपि च कारकम्पनीभ्यः इक्विटी न विक्रीतवती

विश्वस्य बृहत्तमा टीयर 1 कम्पनी स्वस्य आधिकारिकजालस्थले लिखितवती यत् - बॉशस्य (इक्विटी) संरचना उद्यमशीलतायाः स्वातन्त्र्यं सुनिश्चितं करोति तथा च कम्पनी दीर्घकालीनयोजनानि निर्मातुं भविष्यनिवेशानां कृते बृहत् अग्रिमाणि कर्तुं च समर्थयति।

संस्थापकस्य रोबर्ट् बोशस्य नामधेयेन नामकृतस्य परोपकारीसंस्थायाः ९४% भागः बोस्च्-परिवारस्य कम्पनीभिः, रोबर्ट् बोस् जीएमबीएच्-इत्यनेन च अस्ति

टीयर १ तथा कारकम्पनीनां अन्यः सम्बन्धः क्रॉस्-शेयरहोल्डिङ्ग् अस्ति ।

विशेषतः जापानी-भागकम्पनीषु एतत् सामान्यम् अस्ति ।

यथा, टोयोटा मोटरस्य भागकम्पनीषु डेन्सो, ऐसिन्, टोयोटा इण्डस्ट्रीज इत्येतयोः तदनुरूपाः भागाः सन्ति ।

परन्तु एषा स्थितिः वस्तुतः परिवर्तिता अस्ति।

यथा, २०१६ तमे वर्षे एव निसान-संस्थायाः ४१% भाग-कम्पनी कैल्सोनिक-इत्यनेन अमेरिकन-निजी-इक्विटी-संस्थायाः केकेआर-इत्यस्मै विक्रीतम् ।

टोयोटा सम्प्रति स्वातन्त्र्यं वर्धयितुं, पूंजीसहकारात् प्रौद्योगिकीसहकार्यं प्रति स्थानान्तरणं, तत्सह प्रौद्योगिकीपरिवर्तनार्थं धनसङ्ग्रहस्य च उद्देश्यं कृत्वा पार-शेयरहोल्डिङ्ग्-विच्छेदनं अपि प्रवर्धयति

यिनवाङ्ग इत्यनेन निर्मितं आपूर्तिशृङ्खलायाः प्रतिरूपं जापानी-वाहन-उद्योग-शृङ्खलायाः क्रॉस्-शेयरहोल्डिङ्ग् इत्यस्मात् भिन्नम् अस्ति ।

सम्प्रति यिनवाङ्ग इत्यनेन केवलं अविटा, थैलीस् इत्यादिभिः कारकम्पनीभिः सह इक्विटीसहकार्यं उद्घाटितम् अस्ति ।

एतेन यिनवाङ्गः "एण्ड्रॉयड्" मञ्चं (अधुना होङ्गमेङ्ग्) प्रदातुं सदृशं भवति यत् कारकम्पनीनां बुद्धिमान् भवितुं उत्तमकारनिर्माणं च प्रवर्तयितुं शक्नोति ।

एतेन कारकम्पनीनां बुद्धिमान् मार्गः प्रभावितः भवितुम् अर्हति-अवधानं आकर्षयितुं वा अन्यथा वा।