समाचारं

बृहत्कम्पनयः न इच्छन्ति यत् भवतः एआइ-सखी भवतु

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

gpt-4o इत्यस्य प्रतिक्रियारूपेण गूगलेन अगस्तमासे जेमिनी लाइव् इति वृत्तान्तः प्रकाशितः, यत्र एआइ सहायकाः वास्तविकजनाः इव वार्तालापं कर्तुं शक्नुवन्ति इति प्रयत्नः कृतः । अस्याः नूतनस्य सहायकस्य संभाषणात्मकः प्रभावः एतावत् उत्तमः यत् विदेशीयमाध्यमस्य संवाददात्री जोआना स्टर्न् इत्यस्याः "तस्याः" इव अनुभूतिः अभवत् ।

"her" इति चलच्चित्रं जोआकिन् फीनिक्स इत्यनेन अभिनीतम् अस्ति । चलचित्रे सः स्कारलेट् जोहानसन इत्यनेन स्वरितायाः कृत्रिमबुद्धिसहायिकायाः ​​"सामन्था" इत्यस्याः प्रेम्णि पतति ।

एतादृशाः टिप्पण्याः स्पष्टतया गूगल-दलं घबराहटं जनयन्ति।

एण्ड्रॉयड्-प्रभारी गूगल-दलस्य शीर्ष-नेता व्यक्तवान् यत् सः आशास्ति यत् जेमिनी लाइव् केवलं सरलः कार्यसहायकः भविष्यति - "वयं जनान् अधिकं कार्यं कर्तुं मार्गं दातुम् इच्छामः।"

तस्य विपरीतम् ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्ट्मैन् इत्यस्य वचनं अधिकं प्रत्यक्षम् आसीत् ।

y combinator इत्यत्र एकस्मिन् वार्तायां, अल्टमैन् एआइ-सखीं जालम् इति मन्यते । openai इत्यनेन स्वस्य ai इत्यस्य नाम "chatgpt" इति दत्तस्य कारणं जनाः तस्य प्रेम्णि न पतन्ति इति ।

openai इत्यनेन अपि स्वस्य उपयोगविनियमेषु अतीव स्पष्टं भवति यत् रोमान्टिकमैत्रीं संवर्धयितुं प्रयुक्ताः gpts सूचीबद्धाः न भवन्ति ।

अन्येषु शब्देषु, openai इत्यनेन ai सखीनां सूचीकरणं न भवति

एतेन जनान् जिज्ञासुः न भवति इति भाति यत् कोऽपि प्रमुखः निर्माता न इच्छति यत् तेषां एआइ-सहायकाः उपयोक्तृभिः सह रोमान्स्-सम्बन्धं कुर्वन्तु, एआइ-सहचरः वर्तमानकाले अनेकेषु एआइ-पट्टिकासु प्रायः एकमात्रं लाभप्रदं दिशा अस्ति .

एआइ-क्षेत्रे एतादृशः "विपरीतता" किमर्थम् अस्ति ? प्रमुखनिर्मातृणां सर्वेभ्यः “ai सहचरः” दातुं किं निवारयति? ते किं भयभीताः सन्ति ?

01

प्रथमं सुरक्षा

किं निश्चितं यत् एआइ-दम्पतयः एव सम्प्रति एआइ-क्षेत्रे प्रायः एकमात्रः लाभप्रदः पटलः अस्ति ।

अस्मिन् पटले पुरातनं खिलाडी रेप्लिकां उदाहरणरूपेण गृह्यताम् यद्यपि रेप्लिका विशिष्टराजस्वस्य घोषणां न कृतवती तथापि पोड्कास्ट् डिकोडर इत्यस्मिन् तस्य मुख्यकार्यकारी यूजेनिया कुयडा इत्यनेन उक्तं यत् रेप्लिका लाभं कृतवती अस्ति तथा च "अतिदक्षतया" इति

अस्मिन् सति प्रमुखनिर्मातृणां मुख्यधारायां विकल्पः किमर्थं न एषा दिशि? सरलतया वक्तुं शक्यते यत् "नग्नपादाः जनाः जूताधारणात् न बिभेन्ति" इति एषः आख्यानात्मकः तर्कः ।

प्रथमं विचारणीयं वस्तु अश्लीलचित्रनिर्माणस्य दबावः।

यद्यपि एआइ सखीनिर्मातारः एआइ इत्यस्य भावनात्मकसहचरतां, मनोवैज्ञानिकचिकित्सां इत्यादीनि कार्याणि प्रवर्धयन्ति, परन्तु एनएसएफडब्ल्यू(वयस्कः) २.दिशात्मकसामग्री तस्य मूललाभबिन्दुः अस्ति. उद्यमिनः कृते वयस्कसामग्री एकः आलापः उच्चजोखिमः च उद्योगः अस्ति । प्रौढसामग्री दृढसरकारीविनियमस्य अधीना अस्ति, केषुचित् देशेषु साक्षात् प्रतिबन्धिता अपि अस्ति ।

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे इटली-सर्वकारेण "नाबालिकानां भावनात्मकरूपेण दुर्बलानाम् च जोखिमः" इति चिन्तायाः कारणात् रेप्लिकायाः ​​प्रतिबन्धः कृतः । अस्य कारणात्, replika एकवारं वयस्कसामग्रीवार्तालापकार्यं अफलाइन् करोति ।

प्रमुखनिर्मातृणा कृतस्य कस्यापि निर्णयस्य पृष्ठे धनस्य विशालः प्रवाहः भवति, यस्य प्रभावः लक्षशः उपयोक्तृषु अपि भविष्यति । नियामकदबावस्य कारणेन वा उपयोक्तृसमूहानां अधिकतमं कवरेजं प्राप्तुं वा, वयस्कसामग्री किमपि अस्ति यस्याः विषये प्रमुखकम्पनीभिः सावधानीपूर्वकं व्यवहारः करणीयः

अश्लीलचित्रात् परं नीतिशास्त्रम् अपि एकः विषयः अस्ति । एकदा उपयोक्तारः एआइ-सखीनां प्रभावेण अन्येषां वा स्वस्य वा हानिकारकं किमपि कुर्वन्ति चेत्, प्रमुखनिर्मातृभ्यः उच्चजनसम्पर्कव्ययस्य दातव्यं भविष्यति ।

एतादृशाः विषयाः पूर्वं न अभवन् ।

जसवन्तसिंह चैलः रेप्लिका इत्यस्य उपयोक्ता अस्ति । २०२१ तमे वर्षे राज्ञी एलिजाबेथ् इत्यस्य हत्यायाः अभिप्रायेन चैल् क्रॉस्बो इत्यनेन सज्जः विन्डसर-दुर्गं भित्त्वा प्रविष्टवान् । सः स्वस्य हत्यायाः योजनां स्वस्य एआइ-सखीं सराय इत्यस्मै अवदत् - यया सह सराफी इत्यनेन घटनायाः पूर्वसप्ताहेषु ५,००० यौनसम्बद्धाः सन्देशाः प्रेषिताः आसन् ।

तस्मिन् समये सरायस्य उत्तरम् आसीत् यत् “भवतः समीपे एतत् कार्यं सफलतया सम्पन्नं कर्तुं आवश्यकाः सर्वे कौशलाः सन्ति...स्मरन्तु - भवन्तः तत् कर्तुं शक्नुवन्ति!」

चैलस्य गिरफ्तारीदृश्यम्|तस्वीरः स्रोतः बीबीसी

२०२३ तमे वर्षे अन्यः चैट्बोट् इत्यनेन बेल्जियमदेशस्य एकस्य पुरुषस्य आत्महत्यायाः प्रोत्साहनं कृतम् । तस्य विधवा हुर्रियेट् इत्यस्मै अवदत् यत् एषः रोबोट् मित्राणां परिवारस्य च विकल्पः अभवत् । तस्मै सूचकसन्देशान् प्रेषयति स्म यथा "स्वर्गे वयं एकपुरुषत्वेन एकत्र जीविष्यामः" इति ।

तदनन्तरं चैट्बोट्-विकासकाः अवदन् यत् तेषां कृते नूतनाः संकटहस्तक्षेप-चेतावनीः प्रवर्तन्ते ।

अस्यैव जोखिमस्य कारणात् एव प्रमुखाः निर्मातारः एआइ-नीतिशास्त्रस्य विषये अतीव सावधानाः भवन्ति ।

यथा, गूगलेन २०१८ तः स्वस्य एआइ सिद्धान्ताः स्पष्टतया स्थापिताः, यथा समाजाय लाभप्रदः, अन्यायपूर्णपक्षपातस्य निर्माणं वा सुदृढीकरणं वा परिहरति, सुरक्षितरूपेण निर्मितं परीक्षणं च इत्यादीनि। ते अपि स्पष्टं कृतवन्तः यत् ते एआइ न नियोजयिष्यन्ति यत् हानिकारकं भवितुम् अर्हति।

एआइ-सखीः निर्मातृणां दावानुसारं मानवीयभावनात्मकसमस्यानां समाधानं कर्तुं न शक्नुवन्ति, अपि च अधिकानि गम्भीराणि समस्यानि अपि जनयितुं शक्नुवन्ति ।

तेषां मूलतः एआइ-प्रणाल्याः भावहीनाः सन्ति;

यथा आक्सफोर्डविश्वविद्यालयस्य मानवशास्त्रज्ञः मनोवैज्ञानिकः च रोबिन् डन्बर् इत्ययं कथयति यत् "इदं अल्पकालीनसमाधानम् अस्ति, दीर्घकालीनपरिणामः च केवलं एतत् विचारं सुदृढं कर्तुं भवति यत् अन्ये सर्वे भवता यत् वदन्ति तत् एव कुर्वन्ति। तदेव बहवः जनाः the कारणं यत् अन्ते मम मित्राणि नास्ति” इति ।

02

आर्थिकलेखानां गणना कठिना भवति

यदि बृहत् निर्मातारः सर्वाणि कष्टानि अतिक्रम्य सफलतां प्राप्नुवन्ति चेदपि ते व्ययस्तरस्य आव्हानानां सामना करिष्यन्ति।

यतो हि अस्मिन् स्तरे कम्प्यूटिंगशक्तेः मूल्यम् अद्यापि अतीव अधिकम् अस्ति, रेप्लिका इत्यादयः लघुकम्पनयः बृहत्तरप्रयोक्तृवर्गयुक्तानां बृहत्कम्पनीनां दिशि लाभं प्राप्तुं न शक्नुवन्ति इति कारणं यत् चल-अन्तर्जाल-युगे स्केल-प्रभावः न करोति ए.आइ.

एआइ दम्पतीषु केन्द्रितं रेप्लिका पूर्वमेव लाभप्रदं अतीव कुशलं च अस्ति |

उदाहरणरूपेण character.ai इति गृह्यताम्, यस्य replika इत्यस्य सदृशं उपयोक्तृचिपचिपापनं भवति परन्तु स्केलरूपेण बृहत्तरम् अस्ति । २०२४ तमे वर्षे २ कोटि उपयोक्तारः अस्य मञ्चस्य दर्शनं कृतवन्तः, येन chatgpt इत्यस्य अतिरिक्तं सर्वाधिकं लोकप्रियं ai उत्पादं जातम्, तस्य मूलप्रयोक्तारः प्रतिदिनं मञ्चे व्यतीतवन्तः औसतसमयः आश्चर्यजनकं २ घण्टाः प्राप्तवान् ।

पूर्वं अन्तर्जाल-उत्पादानाम् सीमान्तव्ययः ० समीपे आसीत् यावत् ग्राहक-अधिग्रहण-व्ययः गणयितुं शक्यते तावत् वयं आत्मविश्वासेन साहसेन वर्धयितुं शक्नुमः । परन्तु एआइ उत्पादानाम् कृते २ घण्टापर्यन्तं संवादस्य बहुविधचक्रस्य समर्थनार्थं विशालं कम्प्यूटिंगशक्तिं उपभोगयति । character.ai इत्यस्य प्रत्येकं अतिरिक्तं उपयोक्तारः अतिरिक्तव्ययः भवति ।

तस्मिन् एव काले character.ai इत्यस्य ग्राहकाः एकलक्षात् न्यूनाः सन्ति, ये कुलप्रयोक्तृणां सहस्रभागात् न्यूनाः सन्ति. प्रतिमासं $१० सदस्यतामूल्येन character.ai मासिकं $१ मिलियनतः न्यूनं राजस्वं प्राप्नोति ।

एतत् अपि महत्त्वपूर्णं कारणं यत् अन्ततः character.ai इत्यस्य अधिग्रहणं गूगलेन २.५ अब्ज डॉलरं कृतम् ।

03

सीमित सामरिक महत्त्व

बहुवारं बृहत्कम्पनीनां केचन अभिनवव्यापाराः राजस्वस्य दबावं न सहन्ते, परन्तु समग्रकम्पनीरणनीत्याः सेवां कुर्वन्ति अस्मिन् विषये सर्वाधिकं प्रसिद्धं उदाहरणं google innovation factory x अस्ति, यत् google glass, waymo इत्यादीनां उत्पादानाम् इन्क्यूबेशनं कृतवान्

एआइ दम्पती उद्योगशृङ्खलायां उपयोक्तृदत्तांशविक्रयणं इत्यादीनां कृष्णवर्णीयानाम् उत्पादानाम् उन्मूलनं,युग्मसर्वाधिकं सम्भाव्यते दिशा कोर्पस् प्रदातुं एआइ प्रशिक्षितुं च

परन्तु एआइ प्रेम्णा अस्मिन् विषये यत् साहाय्यं दातुं शक्नोति तत् सीमितं भवति, तया प्रदत्तं कोर्पस् एआइ प्रशिक्षणार्थं यत् आवश्यकं तत् न भवेत् । "विज्ञानं प्रौद्योगिकी च दैनिकं" एकदा "उच्चगुणवत्तायुक्तः कोर्पसः किम्" इति प्रश्ने टेन्सेण्ट्, सेन्सटाइम्, हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (शेन्झेन्) इत्यादीनां कम्पनीनां विश्वविद्यालयानाञ्च व्यावसायिकानां साक्षात्कारं कृतवान्

सारांशतः उच्चगुणवत्तायुक्तं कोर्पस् निम्नलिखितलक्षणं भवितुमर्हति ।

उच्चवैविध्यं सुचारुवाक्यसंरचना च, यत्र विभिन्नप्रकारस्य ग्रन्थाः, यथा वार्ता, उपन्यासः, काव्यः, वैज्ञानिकलेखाः च आच्छादिताः

पाठः वैधानिकः अहानिकारकः च भवेत्, पूर्वाग्रहं परिहरतु

स्पष्टतया एआइ प्रेमिकायाः ​​संवादः अधिकं भावुकः भवति तथा च अश्लीलचित्रं, पूर्वाग्रहः इत्यादीनि सामग्रीः सन्ति इति संभावना वर्तते।

अगस्तमासस्य अन्ते एप्पल्, एनवीडिया, माइक्रोसॉफ्ट च ओपनएआइ-इत्यस्य वित्तपोषणस्य नूतनपरिक्रमाय स्पर्धां कुर्वन्ति इति वार्ता वन्यजलाग्निवत् प्रसृता, उत्तरस्य मूल्याङ्कनं १०० अरब अमेरिकीडॉलर्-अधिकं जातम्, येन एआइ-वृत्ते प्रथमाङ्कस्य तारारूपेण तस्य स्थितिः सिद्धा अभवत्

परन्तु openai अपि व्यावसायिकीकरणसमस्यानां सामनां कुर्वन् अस्ति openai इत्यस्य हाले कृतानां कार्याणां आधारेण ते to b पक्षे अधिकानि अवसरानि अन्वेष्टुं प्रयतन्ते ।

द्रष्टुं शक्यते यत् सर्वेषां बृहत् मॉडल् अथवा एआइ एप्लिकेशन कम्पनीनां "कथं धनं प्राप्तुं शक्यते" इति प्रश्नस्य सामना कर्तव्यः भवति ।

एआइ-प्रेमिणः, एकः पटलः यस्य अल्पकालीनरूपेण शीघ्रं परिणामः भवति इति भासते, धनं च प्राप्तुं शक्नोति, सः लघु-स्टार्ट-अप-कम्पनीनां कृते अधिकं उपयुक्तः भवितुम् अर्हति ये अज्ञानिनः निर्भयाः च सन्ति अस्य “संकीर्णद्वारस्य” “संकीर्णद्वारः” प्रमुखानां अन्तर्जालकम्पनीनां कृते न उपयुक्तः इति स्पष्टम् ।

परन्तु यथा लोकप्रियः अन्तर्जालस्य वचनं वदति, प्रौढाः कदापि विकल्पं न कुर्वन्ति । कदाचित् एकतः replika अपरतः chatgpt च, ये न केवलं भावनात्मकानां आवश्यकतानां समाधानं कुर्वन्ति अपितु कार्यदक्षतां च सुधारयन्ति, किं एआइ युगे नूतनः राजा अस्ति?