समाचारं

राष्ट्रियसुरक्षामन्त्रालयेन आँकडाचोरीप्रकरणं ज्ञापितम् : विदेशेषु गुप्तचरसंस्थाः एकस्मिन् मासे अवैधरूपेण ५००g आँकडानां संग्रहं कृतवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस्-समाचारस्य अनुसारं २ सितम्बर्-दिनाङ्के राष्ट्रियसुरक्षामन्त्रालयेन अद्य आधिकारिक-वीचैट्-सार्वजनिक-खाते लेखः प्रकाशितः यत् अन्तिमेषु वर्षेषु विदेशेषु जासूसी-गुप्तचर-संस्थाः चीनस्य मूल-संवेदनशील-आँकडानां लालसां कृत्वा विदेशानां नामधेयेन संग्रहणं कृतवन्तः | वाणिज्यिककम्पनयः, अन्वेषणसंस्थाः इत्यादयः, चीनस्य राष्ट्रियसुरक्षायां नकारात्मकं प्रभावं कुर्वन्ति च प्रमुखजोखिमाः।

२०२० तमे वर्षे एकस्याः घरेलुसूचनाप्रौद्योगिकीकम्पन्योः व्यावसायिकं न्यासव्यापारं प्राप्तवती यत् तस्याः ग्राहकः रेलमार्गपरिवहनार्थं तकनीकीसमर्थनसेवासु संलग्नः अस्ति . यद्यपि कम्पनी जानाति स्म यत् विदेशेषु कम्पनीयाः गुप्तप्रेरणाः सन्ति, रुचिभिः चालिताः, तथापि परपक्षस्य आवश्यकतानुसारं उपकरणानां क्रयणं स्थापनां च, नियतस्थानेषु आँकडानां संग्रहणं, अन्यनगरेषु तदनुरूपं उच्चगतिरेलमार्गं च गन्तुं च चितवती अन्यपक्षेण निर्दिष्टाः रेखाः परीक्षणं दत्तांशसङ्ग्रहणं च।

सत्यापनानन्तरं विदेशीयकम्पन्योः दीर्घकालीनग्राहकाः विदेशेषु गुप्तचरगुप्तचरसंस्थाः, विदेशेषु रक्षासैन्य-एककाः, बहुविधाः सर्वकारीयविभागाः च सन्ति कम्पनीद्वारा अवैधरूपेण एकत्रितस्य आँकडानां परिमाणं केवलं एकमासे एव ५००g यावत् अभवत्, तथा च आँकडासुरक्षाकानूनादिभिः कानूनैः संग्रहणं स्पष्टतया निषिद्धम् आसीत्

कम्पनीद्वारा एकत्रितानि प्रासंगिकानि आँकडानि राष्ट्रियगोपनीयताप्रशासनिकविभागेन गुप्तचररूपेण चिह्नितानि, तथा च प्रासंगिककर्मचारिणां विदेशेषु गुप्तचर्यायाः, गुप्तचरसूचनायाः अवैधप्रदानस्य च शङ्का आसीत्, तेषां कानूनानुसारं अनिवार्यपरिहारस्य अधीनता आसीत् अन्ततः तत्र सम्मिलितानाम् नियतकालकारावासस्य दण्डः दत्तः, राजनैतिकाधिकारात् च वंचितः । एषः प्रकरणः प्रथमः प्रकरणः अस्ति यस्मिन् दत्तांशसुरक्षाकानूनस्य कार्यान्वयनात् परं सम्बद्धदत्तांशः गुप्तचररूपेण चिह्नितः अस्ति ।