समाचारं

चीनदेशः शक्तिबैटरीरेलमार्गपरिवहनस्य परीक्षणं करिष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य आयोजिते विश्वशक्तिबैटरीसम्मेलनस्य विशेषसभायां परिवहनमन्त्रालयस्य परिवहनसेवाविभागस्य परिवहनरसदविभागस्य निदेशकः यू ज़िंग्युआन् इत्यनेन उक्तं यत् परिवहनमन्त्रालयः तेषां सह कार्यं कुर्वन् अस्ति राष्ट्रीयरेलवेप्रशासनं चीनरेलवेसमूहश्च शक्तिबैटरीरेलवेपरिवहनस्य प्रासंगिकमानकानां विनिर्देशानां च शोधं कृत्वा सूत्रीकरणं कर्तुं, तथा च शक्तिबैटरीरेलवेपरिवहनस्य परीक्षणसञ्चालनं निरन्तरं व्यवस्थिततया च प्रवर्तयितुं।

सम्मेलने प्रकाशितेन "२०२३ विद्युत्बैटरीपरिवहनउद्योगविकासप्रतिवेदनेन" ज्ञातं यत् सम्प्रति घरेलुविद्युत्बैटरीणां कृते मार्गपरिवहनं मुख्ययानविधिः अस्ति २०२३ तमे वर्षे चीनदेशे प्रायः ९४ लक्षटनशक्तिबैटरीमार्गेण परिवहनं भविष्यति, यत् ९०% अधिकं भवति ।

राष्ट्रीयरेलवे प्रशासनस्य परिवहननिरीक्षणविभागस्य मालवाहननिरीक्षणविभागस्य निदेशकः लिन् चुआन्कियान् इत्यनेन प्रकटितं यत् अस्मिन् वर्षे फरवरीमासे राष्ट्रियरेलवेप्रशासनेन पावरबैटरीरेलवेपरिवहनविषये विशेषप्रचारसभा आयोजिता येन प्रासंगिकसमयसूची, मार्गचित्रं च स्पष्टीकर्तुं शक्यते। अस्मिन् वर्षे जूनमासे शक्तिबैटरीरेलमार्गपरिवहनार्थं प्रयुक्ता आद्यरूपपेटी उत्पादनरेखातः बहिः लुण्ठित्वा परीक्षणं कृतम् अस्ति ।

परिवहन-रसद-विभागस्य निदेशकः यू ज़िंग्युआन् इत्यनेन उक्तं यत् घरेलु-विद्युत्-बैटरी-रेल-परिवहन-परीक्षण-सञ्चालनस्य अनन्तरं चीन-यूरोप-रेलयानेषु अपि तस्य प्रचारः भविष्यति, येन विद्युत्-बैटरी-निर्यातानां कृते नूतनाः परिवहन-पद्धतयः उद्घाटिताः भविष्यन्ति |. शक्ति-बैटरी, ऊर्जा-भण्डारण-बैटरी, उपभोक्तृ-बैटरी च सहितम् अस्मिन् वर्षे प्रथमार्धे देशस्य लिथियम-बैटरी-निर्यातः २७.२४४ अरब-अमेरिकीय-डॉलर्-पर्यन्तं जातः (it house note: currently about 193.463 billion yuan)