समाचारं

वुहान विश्वविद्यालयस्य “लेई जुन् वर्गः” १९ छात्राणां प्रथमसमूहस्य स्वागतं कृतवान्, भविष्ये १५ छात्राणां चयनं न भविष्यति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् वुहान विश्वविद्यालयेन २०२४ तमस्य वर्षस्य कक्षायाः नूतनानां छात्राणां पञ्जीकरणस्य स्वागतं २ सितम्बर् दिनाङ्के कृतम्, येषु लेइ जुन् इत्यस्य प्रथमवारं नामाङ्कनवर्गः बहु ध्यानं आकर्षितवान्

जिउपाई न्यूज इत्यस्य अनुसारं लेई जुन् इत्यस्य कक्षायाः प्रवेशप्रक्रिया अद्यापि पूर्णतया न सम्पन्ना अस्ति १९ नवीनशिक्षकाणां प्रथमसमूहः प्रवेशं प्राप्तवान्, अपि च अन्ये १५ स्थानानि विद्यालये सर्वेषां छात्राणां कृते माध्यमिकचयनस्य अधीनाः भविष्यन्ति सेमेस्टर।

अस्मिन् वर्षे अगस्तमासस्य आरम्भे वुहानविश्वविद्यालयस्य प्रवेशकार्यालयेन "कम्प्यूटर लेई जुनवर्गस्य द्वितीयचयनस्य आवश्यकताः" जारीकृताः, यत् २०२४ तमे वर्षे पूर्णकालिकसामान्यस्नातकनवशिक्षकाणां (विज्ञानं अभियांत्रिकी च, महाविद्यालयप्रवेशपरीक्षा) कृते १५ छात्राणां चयनं न करिष्यति भौतिकशास्त्रं रसायनशास्त्रं च सहितं ऐच्छिकविषयाणि)। चयनप्रक्रियायां लिखितपरीक्षाः, सङ्गणकाधारितपरीक्षाः, साक्षात्काराः च सन्ति आवेदकानां महाविद्यालयानाम्, प्रमुखानां च परिवर्तनार्थं वुहानविश्वविद्यालयस्य प्रासंगिकविनियमानाम् अनुपालनं करणीयम्, तथा च सङ्गणकक्षेत्रे वैज्ञानिकसंशोधनं नवीनतायां च उद्यमशीलतायां च रुचिः भवितुमर्हति।

अस्मिन् वर्षे एप्रिल-मासस्य ११ दिनाङ्के वुहान-विश्वविद्यालयेन कम्प्यूटर-विज्ञान-विद्यालये नूतन-लेई-जुन्-वर्गस्य स्थापनायाः घोषणा कृता, यत्र ३० जनानां नियुक्तेः योजना अस्ति, यस्य उद्देश्यं पूर्ण-स्टैक्-सङ्गणक-इञ्जिनीयरिङ्ग-क्षमताभिः उद्यमशीलता-नवीनीकरण-उद्यम-गुणैः च अग्रणीप्रतिभानां संवर्धनं भवति विद्यालयः लेई जुन् इत्यस्य वर्गं उत्तमशिक्षकैः सुसज्जयिष्यति तथा च लघुवर्गशिक्षणं कार्यान्वयिष्यति नामाङ्कनानन्तरं छात्राः महाविद्यालयस्य प्राधान्यशिक्षकपूलात् शैक्षणिकशिक्षकाणां चयनं कर्तुं शक्नुवन्ति। तस्मिन् एव काले विद्यालयः निगमजगति प्रसिद्धान् नवीनता-उद्यम-मार्गदर्शकान् उद्योगे च शीर्ष-इञ्जिनीयरान् अपि नियुक्तं करिष्यति यत् छात्रान् तेषां योग्यतायाः अनुरूपं पाठयितुं छात्राणां शैक्षणिक-अध्ययनस्य, वैज्ञानिक-संशोधनस्य च मार्गदर्शनाय मार्गदर्शक-दलस्य निर्माणं करिष्यति | प्रशिक्षणं अभियांत्रिकी अभ्यासः च। लेई जुन् इत्यस्य कक्षायाः छात्राणां कृते प्रमुखकम्पनीषु इण्टर्न्शिपं गन्तुं, विशेषवित्तपोषणसमर्थनं प्राप्तुं, विदेशीयप्रशिक्षणे, अध्ययनभ्रमणेषु, अन्तर्राष्ट्रीय-घरेलु-शैक्षिक-सम्मेलनेषु च शतप्रतिशतम् भागं ग्रहीतुं प्राथमिकता अपि दातुं शक्यते

आईटी हाउस् इत्यनेन अवलोकितं यत् एप्रिल-मासस्य २६ दिनाङ्के "वुहान-विमोचन"-सार्वजनिक-खातेन ली-जुन्-महोदयेन सह साक्षात्कारः प्रकाशितः ।लेई-जुन्-इत्यनेन उक्तं यत् वुहान-विश्वविद्यालये ली-जुन्-महोदयस्य वर्गस्य स्थापना अतीव बहुमूल्यः सम्मानः अस्ति, सः गहनतया सम्मानितः अस्ति, अत्यन्तं च पोषयति वुहान विश्वविद्यालयः न केवलं ज्ञानं शिक्षयति स्म, अपितु शिक्षणं कथं कर्तव्यमिति अपि शिक्षयति स्म, वैज्ञानिक-प्रौद्योगिकी-अन्वेषणस्य आजीवनं मार्गं मार्गदर्शनं करोति स्म, जीवने महत्त्वपूर्णं धनं च ददाति स्म

हुबेई-प्रान्तस्य जिंगमेन्-नगरस्य लॉन्ग्क्वान्-मध्यविद्यालयस्य शि हाओनन् लेइ-जुन्-वर्गे हुबेई-क्लबस्य सर्वाधिक-अङ्कं प्राप्य ६८८-महाविद्यालय-प्रवेश-परीक्षा-अङ्कं प्राप्य नवीनः छात्रः अभवत्, यः प्रान्ते १२८ तमे स्थाने अभवत् शि हाओनन् इत्यनेन उक्तं यत् सः स्वस्य आवेदनपत्रं पूरयितुं पूर्वं लेइ जुन् इत्यस्य वर्गस्य विषये ज्ञात्वा वुहान विश्वविद्यालयस्य शिक्षकैः सह संवादं कृतवान्, अन्ततः लेई जुन् इत्यस्य वर्गं चयनं कर्तुं निश्चयं कृतवान् सः अपि उल्लेखितवान् यत् लेई जुन् इत्यस्य वर्गेण शाओमी कम्पनीयां प्रशिक्षणस्य अवसरः प्राप्तः, अभिमुखीकरणकाले च लेई जुन् वर्गस्य लोगोयुक्ताः बैकपैक्, सूटकेस्, जलस्य शीशकाः च प्राप्ताः

जुलैमासस्य अन्ते यावत् वुहानविश्वविद्यालयस्य लेइ जुन् वर्गस्य प्रवेशप्रक्रिया अधिकांशप्रान्तेषु सफलतया सम्पन्ना अस्ति, केवलं कतिपयेषु प्रान्तेषु विहाय येषु प्रवेशः अद्यापि न आरब्धः वुहान विश्वविद्यालयस्य स्नातकविद्यालयस्य उपडीनः प्रवेशकार्यालयस्य निदेशकः च वु यी इत्यस्य मते हुबेईनगरे लेई जुन् इत्यस्य वर्गस्य सर्वोच्चः प्रवेशाङ्कः ६८८ आसीत्, यः १२८ तमे स्थाने आसीत्, तथा च शाण्डोङ्ग्-नगरे प्रवेशः ६८१ इत्यस्मात् अधिकः अभवत् स्कोरः ६८२ अंकाः आसीत्;