समाचारं

अवैधसाधनानाम् उपयोगेन ऑनलाइन राइड-हेलिंग्-आदेशं चोराय फुजियान्-पुलिसः "हैकर"-आपराधिक-दलस्य नाशं कृतवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् लोकसुरक्षामन्त्रालयस्य साइबरसुरक्षाब्यूरो इत्यस्य अनुसारं फूजियान् प्रान्तस्य क्वान्झौ इत्यस्य साइबरसुरक्षाविभागेन अद्यैव ऑनलाइन राइड-हेलिंग् अपहरणार्थं अवैधतांत्रिकसाधनानाम् उपयोगस्य प्रकरणं सफलतया क्रैक कृतम् आदेशाः, १ अपराधिकगुहा नष्टाः, ३ शङ्किताः च गृहीताः , ३ मोबाईलफोनाः २ सङ्गणकाः च घटनास्थले जप्ताः, "हैकर" अपराधिकदलः च नष्टः ।

it house प्रकरणविवरणं संलग्नं करोति:

क्वान्झौ-अन्तर्जाल-सुरक्षाविभागस्य कार्ये ज्ञातं यत् क्वान्झौ-नगरे संचालितः एकः अपराधी-दलः सङ्गणकानां उपयोगेन पञ्जीकरणार्थं "शान ज़िया", "जू हू" इत्यादिषु प्लग-इन्-सॉफ्टवेयरेषु पञ्जीकरणार्थं प्रवेशं च कृत्वा आदेशान् ग्रहीतुं मञ्चे अवैधरूपेण आँकडान् प्राप्तुं शक्नोति । it can grab orders for different ride-hailing drivers across the country.

क्वान्झौ अन्तर्जालसुरक्षाविभागेन अग्रे गहनतया अन्वेषणं कर्तुं अपराधस्य प्रतिरूपं, अपस्ट्रीम-डाउनस्ट्रीम-रचना, परिचालन-विधिः, अपराधस्य पदस्थापनं च पूर्णतया अवगन्तुं कार्यदलस्य स्थापना कृता ८ अगस्तदिनाङ्के प्रातःकाले कार्यदलेन जालस्य बन्दीकरणाय एकीकृतकार्यक्रमः आरब्धः, क्वाङ्गङ्गमण्डले चेन् मौयङ्ग्, चेन् मौ च इति आपराधिकसंदिग्धद्वयं सफलतया गृहीतम्

अन्वेषणानन्तरं अपराधी संदिग्धौ चेन् मौयङ्ग्, चेन् मौ च स्वीकृतवन्तौ यत् ते अपस्ट्रीमविक्रेतुः चेङ्ग मौमौ इत्यस्मात् राइड-हेलिंग्-आर्डर्-ग्राबिङ्ग्-सॉफ्टवेयरं क्रीतवन्तौ, तत्सहकालं च क्वान्झौ, बीजिंग-हाङ्गझौ इत्यादिषु मञ्चचालकस्य राइड-हेलिंग्-आदेशं अपहृतवन्तौ स्थानेषु, दैनिकशुल्कं गृह्णाति ।

चेन् मौयङ्ग्, चेन् मौयङ्ग् इत्यनेन प्रदत्तानां सुरागाणां अनुसरणं कृत्वा कार्यदलः अगस्तमासस्य १६ दिनाङ्के रात्रौ एव झेजिआङ्ग्-नगरं गत्वा चेङ्ग मौ इत्यस्य उपरि गृहीतवान्, यः सॉफ्टवेयरं अपस्ट्रीम-प्रदानं कृतवान् परीक्षायाः अनन्तरं चेङ्गः चालकानां कृते राइड-हेलिंग् प्लेटफॉर्म-आदेशं चोरयितुं आदेश-चोरी-हैकिंग्-सॉफ्टवेयरस्य उपयोगं कृत्वा अन्येभ्यः आदेश-ग्राहक-हैकिंग्-सॉफ्टवेयर-विक्रयणस्य अपराधं स्वीकृतवान्

सम्प्रति चेन् मौयङ्ग सहित त्रयाणां संदिग्धानां विरुद्धं जबरदस्ती उपायाः कृताः सन्ति। प्रकरणस्य अग्रे अन्वेषणं क्रियते।