समाचारं

xianyu "व्यक्तिगत विक्रेता यातायात गारण्टी योजना" विमोचयति तथा च "व्यक्तिगत निष्क्रिय" कृते अनन्यप्रवेशं प्रारभते।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् सितम्बर् १ दिनाङ्के xianyu इत्यनेन "व्यक्तिगतविक्रेता यातायातस्य गारण्टी योजना" इति योजनायां ज्ञायते यत् एतत् व्यक्तिगतविक्रेतृणां कृते व्यापकसेवालेबलं, व्यक्तिगत निष्क्रियवस्तूनाम् व्यक्तिगतविक्रयबिन्दुलेबलं च योजयिष्यति, "व्यक्तिगत निष्क्रियवस्तूनाम्" च प्रारम्भं करिष्यति " नूतनप्रवेशद्वारं "जनाः मालविपणनम्" इति त्रयाणां पक्षेभ्यः व्यक्तिगतविक्रेतृणां प्रवाहं सुनिश्चितं करोति।

xianyu इत्यस्य मते विक्रेतृभिः प्रकाशितस्य उत्पादसूचनायाः अनुसारं भविष्ये मञ्चः स्वयमेव उत्पादानाम् उपरि विस्तृतलेबलैः लेबलं करिष्यति यथा क्रयस्रोतः प्रयोजनं च, यथा "स्वप्रयोगः", "भौतिकभण्डारेषु क्रीतः", "तः official website" इत्यादीनि लेबलानि च, येन उपभोक्तारः शीघ्रं सटीकतया च उत्पादसूचनाः प्रभावीरूपेण प्राप्तुं शक्नुवन्ति तथा च निर्णयस्य व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति।

it house इत्यनेन परीक्षणं कृत्वा ज्ञातं यत् "personal idle" इति प्रवेशद्वारं xianyu app इत्यस्य उपयोक्तृसन्धानपृष्ठस्य उपरि स्थितम् अस्ति, तथा च एषः प्रवेशः प्रत्यक्षतया व्यक्तिगत निष्क्रिय-उत्पादैः सह सम्बद्धः अस्ति तदतिरिक्तं जुलाई-मासस्य मध्यभागे प्रारब्धस्य क्षियान्यु-जालसंस्करणस्य मुखपृष्ठस्य मूलस्थानं अपि युगपत् व्यक्तिगतं निष्क्रियप्रवेशद्वारं प्रारब्धवान्

अस्मिन् वर्षे जुलैमासे xianyu pc web version (https://www.goofish.com/) आधिकारिकतया पुनः आगतं । वर्तमान समये xianyu जालसंस्करणेन केचन कार्याणि उद्घाटितानि सन्ति, येन भवान् निधिपरीक्षणं अन्वेषणं च, विवरणं द्रष्टुं, गपशपं च इत्यादीनि कार्याणि पूर्णं कर्तुं स्वस्य xianyu खाते प्रवेशं कर्तुं शक्नोति।