समाचारं

फोक्सवैगन-कम्पनी जर्मनीदेशे कारखानानि बन्दं कर्तुं विचारयति इति कथ्यते यत् व्ययस्य अधिकं कटौतीं कर्तुं शक्नोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगेन् प्रथमवारं जर्मनीदेशे एकं कारखानं बन्दं कृत्वा व्ययस्य अधिकं कटौतीं कर्तुं वेतनसम्झौतां त्यक्तुं विचारयति इति ब्लूमबर्ग् इति वृत्तान्तः।

सोमवासरे प्रकाशितेन वक्तव्ये उक्तं यत् सम्भाव्यपरिहाराः न केवलं तस्य मुख्ययात्रीकारब्राण्ड्-समूहान् लक्ष्यं करिष्यन्ति, अपितु अन्येषां समूह-संस्थानां अपि लक्ष्यं करिष्यन्ति। कम्पनी जर्मनीदेशे न्यूनातिन्यूनम् एकं विशालं कारकारखानं, पार्ट्स् प्लाण्ट् च बन्दं कर्तुं योजनां करोति तथा च २०२९ पर्यन्तं रोजगारस्य रक्षणं लक्ष्यं कृत्वा संघैः सह कार्यसुरक्षासम्झौतां समाप्तुं प्रयतितुं शक्नोति।

फोक्सवैगनस्य यात्रीकारब्राण्ड्-संस्थाः दीर्घकालं यावत् मन्द-लाभ-मार्जनेन पीडिताः सन्ति, कम्पनी च व्ययस्य कटौतीं कर्तुं पश्यति स्म । विद्युत्वाहनेषु कठिनसंक्रमणस्य उपभोक्तृव्ययस्य मन्दतायाः च मध्ये व्ययस्य कटौती अधिकं कठिनं भवति । फोक्सवैगनस्य मुख्यकार्यकारी ओलिवर ब्लूमः एकस्मिन् वक्तव्ये अवदत् यत् -

"पर्यावरणं अधिकं तीव्रं भवति, नूतनाः प्रतियोगिनः यूरोपे प्रविशन्ति, जर्मनीदेशः च प्रतिस्पर्धायाः दृष्ट्या अधिकाधिकं पृष्ठतः पतति।"

विश्वे फोक्सवैगनस्य प्रायः ६५०,००० कर्मचारीः सन्ति, येषु प्रायः ३,००,००० जर्मनीदेशे सन्ति । तदतिरिक्तं फोक्सवैगन-पर्यवेक्षकमण्डले आर्धं आसनानि श्रमिकसङ्घप्रतिनिधिभिः पूरितानि सन्ति, जर्मनीदेशस्य लोअरसैक्सोनीराज्यं (२०% भागं युक्तम्) सामान्यतया श्रमिकसङ्घसङ्गठनानां पक्षे भवति यदि एतत् बन्दीकरणं कार्यान्वितं भवति तर्हि फोक्सवैगनस्य ८७ वर्षीय-इतिहासस्य जर्मनीदेशे प्रथमं संयंत्र-बन्दीकरणं भविष्यति, येन जर्मनी-देशस्य शक्तिशालिभिः श्रमिकसङ्घैः सह कम्पनीं टकराव-मार्गे स्थापयति

ऐतिहासिकदृष्ट्या संघैः सह द्वन्द्वैः बहवः पूर्व-सीईओ-जनाः पतिताः, पूर्वसङ्घर्षेषु बर्ण्ड्-पिशेट्-रिडर्, वोल्फ्गैङ्ग-बर्नार्ड्, हर्बर्ट्-डाइस्-इत्येतयोः कार्यकालः समाप्तः अथवा लघुः अभवत् त्रयः अपि मुख्याधिकारिणः फोक्सवैगनस्य जर्मन-सञ्चालने अधिकदक्षतां प्राप्तुं प्रयतन्ते ।