समाचारं

अण्टा समूहः कर्मचारिणां सुखं वर्धयितुं १ अर्बं निवेशं कर्तुं योजनां करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य नूतनं विद्यालयवर्षं यथानिर्धारितं तथा आगतं यदा अद्यापि बहवः अभिभावकाः समीपस्थेषु अथवा दूरस्थेषु स्थानेषु स्वसन्ततिनां नामाङ्कनस्य कठिनतायाः विषये चिन्तिताः सन्ति, तदा एण्टा-समूहस्य कर्मचारिणां कृते एषा समस्या चिरकालात् समाधानं प्राप्तवती अस्ति। एण्टा समूहः सक्रियरूपेण कर्मचारिणां बालकानां विद्यालयसमस्यानां समाधानार्थं सहायतां करोति, कर्मचारिणां चिन्ताम् न्यूनीकरोति, तेषां मनसि शान्तिपूर्वकं कार्यं कर्तुं च अनुमतिं ददाति। २०२४ तमे वर्षे एतत् १६०० तः अधिकानां कर्मचारिणां बालकानां विद्यालयसमस्यानां समाधानं कर्तुं साहाय्यं कृतवान्, यत्र देशस्य शाङ्घाई, हेनान्, ज़ियामेन्, जिन्जियाङ्ग, लोङ्ग्यान् इत्यादिषु स्थानेषु अण्टा-कर्मचारिणः आच्छादिताः सन्ति

एण्टा समूहः देशस्य अनेकस्थानेषु कर्मचारिणां बालकानां विद्यालयसमस्यानां उष्णतापूर्वकं समाधानं करोति

कथं स्वसन्ततिं विद्यालयं गन्तुं स्वगृहनगरं गत्वा "पृष्ठतः बालकाः" भवेयुः इति स्थाने समीपस्थं विद्यालयं प्रति कथं नेतव्यं इति समस्या नगरे परिश्रमं कुर्वन्तः बहवः मातापितरः सामना कर्तुं अर्हन्ति। शङ्घाईनगरस्य अण्टा-समूहे कार्यं कुर्वन् क्षियाओचे, लोङ्ग्यान्-नगरस्य चाङ्गटिङ्ग्-नगरे कार्यं कुर्वन् अग्रपङ्क्ति-कार्यशाला-कर्मचारिणः डोङ्गक्सियाङ्ग-इत्येतयोः अपि एतादृशी एव समस्या अभवत् । कम्पनीतः साहाय्यार्थं आवेदनं कर्तुं पूर्वं तेषां बालकाः स्वगृहनगरे एव पठन्ति स्म अवकाशदिनेषु तस्याः बालकान् द्रष्टुं।

anta group कर्मचारिणां बालकानां समीपे विद्यालयसमस्यानां समाधानं कर्तुं साहाय्यं करोति

२०२४ तमस्य वर्षस्य नूतने विद्यालयवर्षे एण्टा-समूहस्य साहाय्येन क्षियाओचे-डोङ्गक्सियाङ्ग-योः बालकाः प्रतिदिनं कार्यानन्तरं स्वसन्ततिभिः सह गन्तुं शक्नुवन्ति, येन तेषां सुखं उच्छ्रितं भवति, कार्ये च तेषां प्रेरणा अधिका भवति सः कम्पनीयाः विद्यालयस्य गारण्टी इत्यस्य प्रशंसापूर्णः आसीत्, सः स्पष्टतया अवदत् यत्, "समग्रः परिवारः विशेषतया कम्पनीयाः कृतज्ञः अस्ति यत् सः स्वसन्ततिनां विद्यालयसमस्यानां समाधानं कर्तुं साहाय्यं कृतवान्" इति

xiaoche तथा dongxiang इत्यादयः बहवः कर्मचारीः सन्ति ये anta group इत्यस्मिन् स्वसन्ततिनां नामाङ्कनं कर्तुं कष्टानां सामनां कुर्वन्ति कम्पनी अस्य प्रयोजनार्थं लक्षितकल्याणकारी नीतयः प्रारब्धवती अस्ति कम्पनीयाः बालकानां समीपे प्रवेशस्य व्यवस्थां कुर्वन्तु। प्रणाल्याः स्थापनायाः अनन्तरं देशे सर्वत्र १६०० तः अधिकाः अण्टा-समूहस्य कर्मचारिणः स्वसन्ततिभ्यः समीपे विद्यालयं गन्तुं सफलतया आवेदनं कृतवन्तः, येन कर्मचारिणां चिन्तानां समाधानं जातम्, तेषां सुखं च वर्धितम्

कर्मचारिणां बालकानां समीपस्थं विद्यालयं गन्तुं सहायतां कृत्वा, बालवाड़ी, प्राथमिकविद्यालयाः, कनिष्ठा उच्चविद्यालयेषु च गन्तुं समस्यायाः समाधानं कर्तुं केन्द्रीकृत्य, अन्ता समूहः "ग्रीष्मकालीनवर्गाः", "ग्रीष्मकालीनशिबिराणि" इत्यादीनि कल्याणकार्यक्रमाः अपि प्रदाति येन प्रभावीरूपेण उपशमनं भवति ग्रीष्मकालीनावकाशे बालकानां पालनपोषणं कुर्वतां कर्मचारिणां दबावः। तदतिरिक्तं, एण्टा समूहेन विशेषतया "हेमिन छात्रसहायता कोषः" अपि स्थापितः यत् आवश्यकतावशात् कर्मचारिणां बालकानां महाविद्यालयस्य शिक्षणस्य समस्यायाः समाधानं कर्तुं साहाय्यं करोति ये कर्मचारिणः शर्ताः पूरयन्ति तेषां प्रत्येकं शैक्षणिकवर्षं ८,००० युआन् छात्रवृत्तिः प्राप्तुं शक्नोति यावत् ते स्नातकपदवीं सफलतया स्नातकपदवीं न प्राप्नुवन्ति। २०२२ तमे वर्षे स्थापनायाः अनन्तरं १०० तः अधिकानां जनानां वित्तपोषणं कृतवान्, अधिकपरिवारानाम् समस्यानां समाधानं कर्तुं, तेषां महाविद्यालयस्य स्वप्नानां साकारीकरणे च साहाय्यं कृतवान् ।

अन्ता समूहस्य "हेमिन् छात्रसहायताकोषः" आवश्यकतावशात् कर्मचारिणां बालकानां शिक्षणशुल्कं अनुदानं ददाति

अनेकाः होटेलशैल्याः कर्मचारी अपार्टमेण्ट् क्रमेण सम्पन्नाः सन्ति कर्मचारिणां जीवनस्तरं सुधारयितुम्

कर्मचारिणां प्रत्यक्षबालानां कृते शिक्षाप्रतिश्रुतिं प्रदातुं अतिरिक्तं एण्टा समूहः कर्मचारिणां चिन्तानां विषये अपि विचारं करोति, तेषां आवाससमस्यानां समाधानं च करोति। २०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के अण्टा-समूहस्य द्वितीयं होटेल-शैल्याः कर्मचारी-अपार्टमेण्ट्-हेमिन् सेण्टर्-होटेल्-शैल्याः स्टाफ-अपार्टमेण्ट्-इत्येतत् उद्घाटितम् । प्रायः ३० मिलियन युआन्-रूप्यकाणां कुलनिवेशः कृतः अस्ति, तथा च कुलम् २०० तः अधिकाः अपार्टमेण्ट्-गृहाणि सन्ति, येषु एकल-अपार्टमेण्ट्, डबल-कक्ष्याः, परिवार-कक्षाः अन्ये च भिन्न-भिन्न-कक्ष-प्रकाराः सन्ति, येषां भाडेन कर्मचारिणः भाडेन दातुं शक्नुवन्ति न केवलं कर्मचारी-अपार्टमेण्टं आवागमनाय सुलभं भवति, अपितु अपार्टमेण्ट-अनुरक्षण-निधिरूपेण न्यून-भाडा अपि गृह्णाति, यत् एकस्मिन् क्षेत्रे समानप्रकारस्य आवासस्य किरायायाः ३०% भवति

कर्मचारिणः एण्टा समूहस्य जिन्जियाङ्ग वुली स्टाफ अपार्टमेण्ट् इत्यत्र गतवन्तः

अगस्त २०२३ तमे वर्षे एण्टा समूहस्य प्रथमः होटेल-शैल्याः कर्मचारी-अपार्टमेण्टः वुली, जिन्जियाङ्ग-नगरे पूर्णः अभवत्, यत्र कुलनिवेशः ३५ मिलियन-युआन् अभवत्, अस्मिन् कर्मचारी-ओलम्पिक-भोजनागारः १८५ कर्मचारी-अपार्टमेण्ट् च सन्ति दम्पती कर्मचारिणः वा त्रयाणां परिवारः वा गृहं, चतुर्णां परिवारः अन्तः गच्छति। तृणमूलकर्मचारिणां आवासवातावरणं सुधारयितुम् एकस्य बेन्चमार्क पायलट् इत्यस्य रूपेण अन्ता समूहस्य जिन्जियाङ्ग वुली पार्कः चरणबद्धरूपेण उन्नयनं सम्पन्नं कर्तुं अग्रणीः अभवत् जिन्जियाङ्ग एकीकृत रसद उद्याने सेवायुक्ताः अपार्टमेण्ट् २०२४ तमस्य वर्षस्य अन्ते सम्पन्नाः भविष्यन्ति, येन मूलभूतरसदकर्मचारिणां जीवनस्तरस्य अधिकं सुधारः भविष्यति भविष्ये एण्टा समूहः जिन्जियाङ्ग चिडियान्, लोङ्ग्यान् चाङ्गटिङ्ग् इत्यादिषु उद्यानेषु जीवनसुविधासु सम्पत्तिसेवास्तरं च सुधारयितुम् तथा तृणमूलकर्मचारिणां सुखं वर्धयितुं प्रतिरूपस्य प्रचारं प्रतिकृतिं च निरन्तरं करिष्यति।

होटेल-शैल्याः कर्मचारी-अपार्टमेण्ट्-अतिरिक्तं समूहस्य कर्मचारी-आवास-मञ्चः अपि अस्ति यत् ज़ियामेन्-शङ्घाई-नगरयोः कर्मचारिभ्यः सार्वजनिक-भाडा-आवास-लाभान् प्रदातुं तेषां जीवन-भारं ​​न्यूनीकर्तुं च राष्ट्रिय-सार्वजनिक-भाडा-आवास-संसाधनं सम्बध्दयति समूहेन पात्रकर्मचारिभ्यः पञ्चवर्षीयव्याजमुक्तऋणं प्रदातुं "आवासयोजनाव्याजमुक्तऋणम्" प्रणाली आरब्धा यत् कर्मचारिणः गृहक्रयणे सहायतां कर्तुं शान्तितया सन्तुष्ट्या च निवासं कर्तुं कार्यं च कर्तुं च निवसन्ति।

एण्टा समूहः स्वकर्मचारिणां व्यापकरूपेण परिचर्यायै ३६ लाभं प्रदाति

विश्वस्य सर्वोत्तमः नियोक्ता इति नाम्ना एण्टा समूहः सर्वदा स्वस्य कर्मचारिणः महत्त्वपूर्णव्यापारसाझेदाराः इति मन्यते, वस्त्रं, भोजनं, आवासं, परिवहनं च आरभ्य अवकाशदिवसस्य परिचर्यायाः शारीरिक-मानसिकस्वास्थ्यस्य च पूर्णतया परिचर्यापर्यन्तं ३६ लाभाः स्थापिताः सन्ति कर्मचारिणां कार्यस्य जीवनस्य च कृते कर्मचारिणां सुरक्षितं गृहं भवति, तेषां जीवनस्य परिचर्या, कठिनतानां समर्थनं, तेषां स्वास्थ्यस्य रक्षणं च भवति। २०२३ तमस्य वर्षस्य अन्ते यावत् अण्टा-समूहः ३२ कोटि-युआन्-अधिकं कर्मचारिणां लाभेषु निवेशं कृतवान्, भविष्ये च तृणमूल-कर्मचारिणां "सुखं" सुधारयितुम् प्रायः १ अर्ब-युआन्-अधिकं निवेशं करिष्यति

प्रतिवेदन/प्रतिक्रिया