समाचारं

सामूहिकरूपेण समायोजिताः त्रयः प्रमुखाः हाङ्गकाङ्ग-स्टॉक-सूचकाङ्काः ऑटोमोबाइल-अचल-सम्पत्त्याः स्टॉक्-इत्येतत् शीर्ष-हारिणां मध्ये आसन् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 2 (सम्पादक हू जियारोंग)अद्य त्रयः प्रमुखाः हाङ्गकाङ्ग-समूहाः सामूहिकसमायोजनं कृतवन्तः, गतशुक्रवासरस्य लाभस्य विस्तारं न कृतवन्तः। समापनसमये हैङ्ग सेङ्ग् सूचकाङ्कः १.६५% न्यूनीभूतः भूत्वा १७६९१.९७ बिन्दुषु समाप्तः अभवत्;

नोटः- hang seng index इत्यस्य प्रदर्शनम्

हाङ्गकाङ्ग-समूहस्य अल्पकालीन-पुनः-उत्थानस्य विषये संस्थाः आशावादीः सन्ति

यथा cicc इत्यनेन गतशुक्रवासरे स्वस्य प्रतिवेदने दर्शितं यत् हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य बहवः तान्त्रिकसूचकाः महत्त्वपूर्णतया मरम्मतं कृतवन्तः। हैङ्ग सेङ्ग सूचकाङ्कस्य जोखिमप्रीमियमः ८.६% यावत् न्यूनः अभवत्, यत् जुलैमासस्य अन्ते सर्वाधिकं न्यूनम् अस्ति, अल्पविक्रयस्य अनुपातः च पुनः १६% यावत् पतितः ।

दलाली इत्यस्य मतं यत् अल्पकालीनव्याजदरे कटौतीयाः नीतिप्रत्याशायाः च कारणेन विपण्यां चरणबद्धरूपेण अवसराः भवितुम् अर्हन्ति, परन्तु मध्यमतः दीर्घकालीनपर्यन्तं हाङ्गकाङ्ग-स्टॉक-सहितस्य चीनीय-विपण्यस्य प्रवृत्तिनिर्धारणस्य कुञ्जी अद्यापि निहितम् अस्ति आन्तरिकनीतयः अधिका प्रगतिम् कर्तुं शक्नुवन्ति वा इति विषये।

अद्यतनं विपणम्

व्यक्तिगत-भण्डारस्य कार्यप्रदर्शनात् न्याय्यं चेत् अधिकांशः भण्डारः यथा वाहनम्, अचलसम्पत्, सुवर्णं च पतितः, अङ्गारः, गैसः इत्यादयः कतिपये भण्डाराः सुदृढाः अभवन्

अधिकांशः वाहनस्य भण्डारः पतितः, ग्रेट् वाल मोटर् शीर्षहारिणां मध्ये अभवत् ।

ऑटोमोबाइल-समूहेषु गुआङ्गझौ-आटोमोबाइल-समूहः (02238.hk), ग्रेट्-वाल-मोटर्स् (02333.hk), एनआईओ-sw (09866.hk) च क्रमशः ५.६२%, ४.९९%, ४.९१% च न्यूनाः अभवन्

नोटः- वाहन-भण्डारस्य प्रदर्शनम्

समाचारस्य दृष्ट्या प्रकाशितस्य नवीनतमविक्रयदत्तांशस्य मध्ये ग्रेट् वाल मोटर्स् इत्यस्य प्रदर्शनं असन्तोषजनकम् आसीत् गतमासे तस्य विक्रयः ९४,४६१ वाहनम् आसीत्, यत् वर्षे वर्षे १७.२१% न्यूनता अभवत् ।

एनआईओ अगस्तमासे स्वस्य वितरणस्य परिमाणं प्रकटितवान्, यत्र कुलम् २०,१७६ वाहनानि वितरितानि, यत् गतवर्षस्य समानकालस्य तुलने ४.४% वृद्धिः, परन्तु जुलैमासस्य तुलने १.६% किञ्चित् न्यूनता

अचलसम्पत्प्रवृत्तयः दबावे सन्ति, चीन-महासागरसमूहः १४% अधिकं पतितः

रियल एस्टेट् स्टॉक्स् मध्ये सिनो-ओशन ग्रुप् (03377.hk), c&d international group (01908.hk), तथा cifi holdings group (00884.hk) इत्येतयोः क्रमशः 14.55%, 6.97%, 6.04% च न्यूनता अभवत्

नोटः- अचलसम्पत्त्याः स्टॉकस्य प्रदर्शनम्

समाचारस्य दृष्ट्या चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु शीर्षशत-अचल-सम्पत्-कम्पनीनां कुलविक्रयः २,६८३.२४ अरब-युआन् अभवत्, यत् वर्षे वर्षे ३८.५% न्यूनता अभवत्, तथा च... पूर्वमासस्य अपेक्षया १.६ प्रतिशताङ्कैः न्यूनता निरन्तरं भवति स्म । अगस्तमासे एव शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे २२.१%, मासे २.४३% च न्यूनः अभवत् ।

सीआरआईसी इत्यस्य आँकडानुसारं अगस्तमासे शीर्षशत-अचल-सम्पत्-कम्पनयः २५१.२ अरब-युआन्-विक्रयं प्राप्तवन्तः, मासे मासे १०% न्यूनता, एकमासस्य कार्यप्रदर्शनस्य परिमाणं च ऐतिहासिकरूपेण न्यूनस्तरस्य एव अभवत्

अधिकांशः सुवर्णस्य भण्डारः दुर्बलः अभवत्, चीन गोल्ड इन्टरनेशनल् प्रायः ८% न्यूनः अभवत् ।

सुवर्णस्य स्टॉक्स् मध्ये चाइना गोल्ड इन्टरनेशनल् (02099.hk), टोङ्गगुआन् गोल्ड (00340.hk), लिङ्गबाओ गोल्ड (03330.hk) च क्रमशः ७.८७%, ५.५६%, ३.०४% च न्यूनाः अभवन् ।

नोटः- सुवर्णस्य भण्डारस्य प्रदर्शनम्

वार्तानां दृष्ट्या प्रासंगिकाः समाचाराः सूचितवन्तः यत् २०१७ तः प्रतिसेप्टेम्बरमासे सुवर्णस्य पतनं भवति । तस्मिन् काले सेप्टेम्बरमासे ३.२% औसतक्षयः अभवत्, वर्षस्य दुष्टतमः मासः, १% औसतमासिकलाभात् बहु न्यूनः च । एतया वार्तायां प्रभावितः सुवर्णस्य भण्डारः दबावेन आसीत् ।

अङ्गारस्य भण्डारः अधिकतया सुदृढः अभवत्, चीन किन्फा १०% अधिकं वर्धितः

कोयला-भण्डारयोः मध्ये चीन-किन्फा (00866.hk), यांकोल-ऑस्ट्रेलिया (03668.hk), तथा च चाइना-कोयल्-ऊर्जा (01898.hk) इत्येतयोः क्रमशः १०.५३%, ३.३३%, २.१५% च वृद्धिः अभवत् ।

नोटः- अङ्गारस्य भण्डारस्य कार्यप्रदर्शनम्

समाचारस्य दृष्ट्या अन्तरिमपरिणामानां प्रभावात् प्रारम्भिकव्यापारे केचन अङ्गारस्य भण्डाराः दबावे आसन् उदाहरणार्थं चीनशेनहुआ ​​इत्यस्य प्रथमार्धस्य परिणामेषु ज्ञातं यत् कम्पनीयाः भागधारकाणां कृते शुद्धलाभः ३२.७७१ अरब युआन् आसीत्, यत् ११.१% न्यूनम् अस्ति the same period last year.

नोटः- चीन शेन्हुआ इत्यस्य प्रदर्शनम्

कैयुआन सिक्योरिटीजस्य विश्लेषणेन सूचितं यत् अपेक्षा अस्ति यत् कोयला उद्योगे लाभांशस्य अनुपातः, लाभांशस्य आवृत्तिः च भविष्ये अपि वर्धते, येन कोयलाक्षेत्रं उच्चलाभांशस्य लाभांशस्य च लक्षणैः सह अधिकं आकर्षकं निवेशविकल्पं करिष्यति .

केचन गैसस्य भण्डाराः सुदृढाः अभवन् चीनसंसाधनं गैसस्य वृद्धिः प्रायः ८% अभवत् ।

गैस-भण्डारेषु चीन-संसाधन-गैस् (01193.hk), कुन्लुन्-ऊर्जा (00135.hk), तथा च झोङ्ग्यु-ऊर्जा (03633.hk) इत्येतयोः क्रमशः ७.७९%, ०.७७%, ०.६५% च वृद्धिः अभवत् ।

नोटः गैस-भण्डारस्य कार्यप्रदर्शनम्

वार्तानां दृष्ट्या चीनसंसाधनगैस् शीर्षलाभकारिषु अन्यतमः आसीत् । कम्पनी २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य अर्धवर्षस्य परिणामान् घोषितवती यत् तस्याः राजस्वं ५२.०७६ अरब हॉगकॉग डॉलरं यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ७.७% वृद्धिः अभवत् तथा च भागधारकाणां कृते लाभः ३.४५७ अरब हांगकाङ्ग डॉलरः अभवत् गतवर्षस्य समानकालात् २.५% .

अन्तरिमपरिणामानां घोषणायाः अनन्तरं सिटीबैङ्केन चाइना रिसोर्सेस् गैसस्य स्टॉकस्य सकारात्मकं मूल्याङ्कनं कृत्वा तस्य लक्ष्यमूल्यं हॉगकॉग डॉलर ३२.५ यावत् वर्धितम्, "क्रयणम्" इति रेटिंग् च निर्वाहितम्

दक्षिणदिशि निधिः

दक्षिणदिशि गच्छन्ती पूंजीप्रवाहः अद्य १० अरब हाङ्गकाङ्ग डॉलरं अतिक्रान्तवान् । अस्मिन् वर्षे आरभ्य ४४१ अब्ज हॉगकॉग-डॉलर्-रूप्यकाणां सञ्चितप्रवाहः अभवत् ।

नोटः- अस्मिन् वर्षे दक्षिणदिशि गच्छन्तीनां निधिनां प्रदर्शनम्

व्यक्तिगत स्टॉक्स् मध्ये परिवर्तनम्

[नवविश्वविकासः प्रायः १३% पतितः, एजेन्सी च विक्रयणार्थं स्वस्य रेटिंग् अवनतवती] ।

नवीनविश्वविकासः (00017.hk) 12.99% न्यूनीकृत्य hk$6.83 इति यावत् समाप्तः । समाचारस्य दृष्ट्या कम्पनी भविष्यवाणीं करोति यत् वित्तवर्षे २०२४ मध्ये निरन्तरसञ्चालनस्य मूलसञ्चालनलाभः १८%-२३% न्यूनीभूय ६.५-६.९ अरब हांगकाङ्ग डॉलरपर्यन्तं भवितुम् अर्हति तदनन्तरं uob kay hian इत्यनेन कम्पनीयाः रेटिंग् विक्रयणार्थं न्यूनीकृतम्, यस्य लक्ष्यमूल्यं hk$7.02 आसीत् ।

[एकदा सत्रस्य कालखण्डे hisense home appliances इत्यस्य वृद्धिः प्रायः ४% अभवत् ।

सत्रस्य कालखण्डे हिसेन्स होम एप्लायन्सेस् (00921.hk) २.२३% वृद्धिः, प्रायः ४% च वृद्धिः अभवत् । समाचारस्य दृष्ट्या वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं ४८.६४२ अरब युआन् आसीत्, यत् वर्षे वर्षे १३.२७% वृद्धिः अभवत्, शुद्धलाभः २.०१६ अरब युआन् आसीत्, यत् वर्षे वर्षे ३४.६१% वृद्धिः अभवत् सीआईसीसी इत्यनेन सूचितं यत् व्यापार-नीतेः कार्यान्वयनेन अस्मिन् वर्षे चतुर्थे त्रैमासिके घरेलुविक्रये सुधारः भवितुम् अर्हति।

(हु जियारोंग, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया