समाचारं

चीननिर्माणबैङ्कस्य उपाध्यक्षः : अचलसम्पत्-आपूर्ति-माङ्गयोः उभयपक्षेषु नीतिप्रभावाः क्रमेण मुक्ताः भवन्ति, अचलसम्पत्-विपण्ये च सकारात्मकपरिवर्तनं दृष्टम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के चीननिर्माणबैङ्कस्य उपाध्यक्षः ली जियानजिआङ्ग इत्यनेन बैंकस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसम्मेलने उक्तं यत् चीननिर्माणबैङ्कस्य समग्रसम्पत्त्याः गुणवत्ता स्थिरा अस्ति तथा च तस्य प्रबन्धनस्य नियन्त्रणस्य च आधारः ठोसः अस्ति इति अपेक्षा अस्ति यत् सम्पत्तिगुणवत्ता अद्यापि सुचारुतया चालिता भविष्यति वर्षस्य उत्तरार्धे, प्रमुखक्षेत्रेषु च जोखिमाः नियन्त्रणीयाः एव भविष्यन्ति .
तेषु अचलसम्पत्क्षेत्रे ली जियानजियाङ्ग इत्यनेन उक्तं यत् अचलसम्पत्-आपूर्ति-माङ्गयोः उभयतः नीति-प्रभावाः क्रमेण मुक्ताः भवन्ति, अचल-सम्पत्त्याः विपण्यां च सकारात्मकं परिवर्तनं दृष्टम् सीसीबी दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च दृढतया कार्यान्वयति, गारण्टीकृतगृहवितरणस्य तथा अचलसंपत्तिवित्तपोषणस्य समन्वयतन्त्रं ठोसरूपेण कार्यान्वयति, जोखिमानां निवारणाय समाधानाय च प्रयत्नाः तीव्रं करोति, तथा च विविधाः उपायाः प्रभावीपरिणामेन कार्यान्विताः सन्ति। वर्षस्य प्रथमार्धे सीसीबी-संस्थायाः अचल-सम्पत्-ऋणानां अ-निष्पादन-राशिः, अ-निष्पादन-अनुपातः च पूर्ववर्षस्य अन्ते ०.४४ प्रतिशताङ्केन न्यूनता अभवत् प्रदर्शनं कुर्वन् संसर्गः अपि युगपत् न्यूनीकृतः आसीत् ।
स्थानीयसरकारस्य ऋणस्य दृष्ट्या ली जियान्जियाङ्ग इत्यनेन उक्तं यत् ऋणनिवृत्तिसम्बद्धनीतिनां संकुलं क्रमेण प्रभावी भवति, समग्रतया ऋणजोखिमानां निवारणं कृतम् अस्ति। वर्तमान नीतिपरिपाटाः यथा राजकोषीय-कर-व्यवस्थानां सुधारं गभीरं करणं तथा स्थानीयऋणजोखिमानां निवारणाय निराकरणाय च दीर्घकालीनप्रबन्धनतन्त्रस्य स्थापनां स्थायिवित्तजोखिमानां प्रवर्धनार्थं तथा समग्रतया ऋणजोखिमानां न्यूनीकरणे सहायतां कर्तुं अनुकूलाः सन्ति सीसीबी स्थानीयऋणजोखिमान् विवेकपूर्णतया व्यवस्थिततया च निवारयति, समाधानं च करोति। वर्तमानकाले सम्बन्धितव्यापाराणां अप्रदर्शनदरः तुल्यकालिकरूपेण न्यूनः अस्ति ।
"वर्षस्य प्रथमार्धे निगमऋणानां सम्पत्तिगुणवत्ता स्थिरा एव आसीत्, व्यक्तिगतऋणानां अप्रदर्शनानुपातः अद्यापि तुल्यकालिकरूपेण उत्तमस्तरस्य आसीत्। वर्षस्य उत्तरार्धं पश्यन् वयं निरन्तरं वर्धयिष्यामः जोखिम जागरूकता, तल-रेखा-चिन्तनस्य पालनम्, जोखिम-स्थितेः पूर्णतया ग्रहणं, सक्रिय-प्रबन्धनं नियन्त्रणं च अधिकं सुदृढं करोति, तथा च सम्पत्ति-गुणवत्ता सुचारुतया चालयति इति सुनिश्चितं करोति तथा च उच्चगुणवत्ता-विकासाय दीर्घकालीन-स्थिर-आधारं निर्माति," इति ली जियान्जियाङ्गः अवदत्
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया