समाचारं

स्टार्टअप्स इत्यस्य प्रबन्धनं कथं करणीयम् ? y combinator संस्थापकस्य paul graham इत्यस्य नवीनतमः लेखः पर्दायां प्रहारं करोति! मस्कः अपि आम् इति अवदत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे yc आयोजने ब्रायन चेस्की इत्यनेन एकं भाषणं दत्तं यत् बृहत्कम्पनीनां संचालनविषये केचन पारम्परिकाः विचाराः कथं गलताः सन्ति। पौल ग्राहमः ब्रायन चेस्की इत्यस्य भाषणस्य सामग्रीं "founder mode" इति लेखे प्रकाशितवान् ।

  • संस्थापकप्रतिरूपं व्यावसायिकप्रबन्धकप्रतिरूपं च कम्पनीप्रबन्धनस्य द्वौ मार्गौ व्यावसायिकप्रबन्धकप्रतिरूपं संस्थापकप्रतिरूपात् दूरं न्यूनं भवति यतोहि संस्थापकाः तानि कार्याणि कर्तुं शक्नुवन्ति ये व्यावसायिकप्रबन्धकाः न शक्नुवन्ति
  • बृहत्कम्पनीनां प्रबन्धनस्य पारम्परिकः मार्गः यः सर्वे संस्थापकानां कृते प्रस्तावयन्ति सः गलतः अस्ति, यतः संस्थापकाः कथ्यन्ते यत् कथं व्यावसायिकः प्रबन्धकः भवितुम् अर्हति अर्थात् तेषां न आरब्धस्य कम्पनीयाः प्रबन्धनं कर्तव्यम् इति
  • संस्थापकप्रतिरूपे प्रबन्धकानां कम्पनीव्यापारस्य प्रत्येकं विवरणे संलग्नता आवश्यकी भवति ।
  • संस्थापकप्रतिरूपं मुख्याधिकारिणां कम्पनीयाः सह केवलं स्वप्रत्यक्ष-अधीन-माध्यमेन सह अन्तरक्रियायाः प्रतिमानं भङ्गयति, तथा च सभाः "स्किपिंग" दुर्घटना न तु आदर्शः भवति
  • संस्थापकप्रतिरूपे अपि किञ्चित् विकेन्द्रीकरणस्य आवश्यकता भवति ।

पौल ग्राहमः अवदत् यत् -

“मया कम्पनी चालनस्य मार्गः सम्पूर्णतया परिवर्तितः, अहं पूर्वं बहु हस्तगतः आसीत् तथा च मम कार्यं रणनीतिं कृत्वा पूंजीविनियोगः इति चिन्तितवान्, परन्तु, अहम् अपि अतीव निष्क्रियः आसम् तथा च यथा न्यूनतया संलग्नः आसम्, तथैव समस्यासु अभवम् .

ततः अहं किमपि भिन्नं कर्तुं निश्चयं कृतवान् अहं कम्पनीयाः प्रत्येकस्मिन् विवरणे संलग्नः आसम् यत् मम व्यक्तिगतक्षमतायाः परं किमपि न करिष्यति। " " .

ब्रेक्स्-क्लबस्य मुख्यकार्यकारी पेड्रो फ्रांसेस्की इत्यनेन अपि उक्तं यत् संस्थापक-मोड्-इत्यत्र परिवर्तनं तस्य सर्वोत्तमः निर्णयः आसीत्, कम्पनीयाः विकासस्य दरः वर्षपूर्वस्य अपेक्षया द्विगुणः द्रुतगतिः आसीत्, वार्षिकव्ययः च ७०% न्यूनीकृतः ।

“व्यावहारिकरूपेण अस्य अर्थः अस्ति यत् कम्पनीयाः प्रबन्धकाः संस्थापकानाम् इव प्रत्येकस्मिन् स्तरे कार्यं कर्तुं अर्हन्ति।”

गतसप्ताहे yc इत्यस्य एकस्मिन् कार्यक्रमे ब्रायन चेस्की इत्यनेन एकं व्याख्यानं दत्तं यत् उपस्थितैः सर्वैः अतीव स्मरणीयम् आसीत्। वार्तालापानन्तरं मया सह सम्भाषिताः अधिकांशः संस्थापकाः सर्वसम्मत्या अवदन् यत् एषा सर्वोत्तमा वार्तालापः अस्ति यत् तेषां कृते श्रुतम्। रॉन् कान्वे अपि प्रथमवारं टिप्पणीं कर्तुं विस्मृतवान् । अहम् अत्र ब्रायनस्य वार्तालापं पुनः न प्रदर्शयिष्यामि, परन्तु तस्य उत्थापितस्य प्रश्नस्य विषये वक्तुम् इच्छामि।

ब्रायनस्य भाषणस्य विषयः आसीत् यत् बृहत्कम्पनयः कथं चालनीयाः इति विषये पारम्परिकाः विचाराः गलताः सन्ति । यथा यथा airbnb वर्धते स्म तथा तथा बहवः सुचिन्तितजनाः तस्मै अवदन् यत् कम्पनीयाः स्केल-करणाय कतिपयेषु प्रकारेषु प्रबन्धनं कर्तव्यम् इति । संक्षेपेण एतेषां युक्तीनां सारांशः एतादृशः भवितुम् अर्हति यत् सज्जनान् नियुक्त्य तेभ्यः स्वकार्यं कर्तुं स्थानं ददातु। ब्रायनः तस्य सल्लाहस्य अनुसरणं कृतवान्, परन्तु तस्य परिणामः विनाशकारी अभवत् । अतः तस्य स्वयमेव उत्तमं मार्गं अन्वेष्टव्यम् आसीत्, यत् जॉब्स् एप्पल् कथं चालयति इति आंशिकरूपेण प्रेरितम् । एतावता ब्रायनस्य पद्धतिः अतीव प्रभावी अस्ति, तथा च airbnb इत्यस्य मुक्तनगदप्रवाहलाभमार्जिनं सम्प्रति सिलिकनवैलीयां सर्वोत्तमेषु अन्यतमम् अस्ति ।

अस्मिन् कार्यक्रमे प्रेक्षकाणां मध्ये अस्माभिः वित्तपोषिताः बहवः सफलाः संस्थापकाः आसन् ये अवदन् यत् ते अपि एतादृशी एव स्थितिः गच्छन्ति इति । तेषां कम्पनीनां संचालनविषये अपि तथैव उपदेशः प्राप्तः आसीत्, परन्तु तेषां कम्पनीनां साहाय्यं कर्तुं स्थाने तेषां सल्लाहः वस्तुतः तेषां क्षतिं जनयति स्म ।

एतेषां संस्थापकानां कृते सर्वे किमर्थं गलत् उपदेशं ददति ? एतेन मां भ्रमितं भवति। किञ्चित् चिन्तयित्वा अहं उत्तरं प्राप्नोमि यत् -बृहत्कम्पनीनां प्रबन्धनस्य पारम्परिकः मार्गः यः सर्वे संस्थापकानां कृते प्रस्तावयन्ति सः गलतः अस्ति, यतः संस्थापकाः कथ्यन्ते यत् कथं व्यावसायिकः प्रबन्धकः भवितुम् अर्हति अर्थात् तेषां न आरब्धस्य कम्पनीयाः प्रबन्धनं कर्तव्यम् इति परन्तु व्यावसायिकप्रबन्धकप्रतिरूपं संस्थापकप्रतिरूपस्य अपेक्षया दूरं न्यूनप्रभावी भवति ।, संस्थापकः एषः उपायः असफलः इति अनुभविष्यति। संस्थापकाः तानि कार्याणि कर्तुं शक्नुवन्ति यत् व्यावसायिकप्रबन्धकाः न शक्नुवन्ति, संस्थापकप्रतिरूपस्य निष्पादनं च संस्थापकानाम् कृते दुष्कृतं अनुभवितुं शक्नोति, यतः अस्ति ।

यथार्थतः,कम्पनीयाः प्रबन्धनस्य द्वौ उपायौ स्तः - संस्थापकप्रतिरूपं व्यावसायिकप्रबन्धकप्रतिरूपं च ।इदानीं यावत् सिलिकन-उपत्यकायां अपि अधिकांशजनानां मतं यत् स्टार्टअप-स्केल-करणस्य अर्थः संस्थापक-मोड्-तः व्यावसायिक-प्रबन्धक-मोड्-पर्यन्तं परिवर्तनम् इति । परन्तु वयं संस्थापकप्रतिरूपस्य अस्तित्वस्य अनुमानं कर्तुं शक्नुमः ये संस्थापकाः प्रबन्धकप्रतिरूपस्य प्रयोगं कुर्वन्ति तेषां निराशायाः, प्रबन्धकप्रतिरूपात् पलायनार्थं च तेषां प्रयत्नात्।

यावत् अहं जानामि, संस्थापकप्रतिरूपस्य विषये विशेषतया चर्चां कुर्वन्तः पुस्तकानि नास्ति, तथा च व्यापारविद्यालयाः न जानन्ति यत् संस्थापकप्रतिरूपस्य विद्यते अधुना अस्माकं केवलं ते अनुभवाः सन्ति ये केचन संस्थापकाः स्वयमेव चिन्तितवन्तः। परन्तु इदानीं यदा वयं जानीमः यत् वयं किं अन्विष्यामः तदा वयं अन्वेषणं आरभुं शक्नुमः तथा च आशास्ति यत् कतिपयवर्षेभ्यः अन्तः संस्थापकप्रतिरूपं व्यावसायिकप्रबन्धकप्रतिरूपवत् व्यापकतया अवगम्यते |. संस्थापकप्रतिरूपस्य व्यावसायिकप्रबन्धकस्य प्रतिरूपस्य च भेदानाम् अनुमानं कर्तुं शक्नुमः ।

व्यावसायिकप्रबन्धकाः प्रायः स्वकम्पनीनां प्रबन्धनं मॉड्यूलररीत्या कर्तुं शिक्ष्यन्ते । व्यावसायिकप्रबन्धकाः स्वस्य अधीनस्थेभ्यः किं कर्तव्यमिति वदन्ति, ततः अधीनस्थाः स्वयमेव कथं कर्तव्यमिति चिन्तयन्ति व्यावसायिकप्रबन्धकाः स्वस्य अधीनस्थानां विशिष्टकार्यविवरणेषु गभीरं न प्रवृत्ताः भविष्यन्ति एतत् सूक्ष्मप्रबन्धनरूपेण दृश्यते, न च उत्तमम् ।

“सद्जनान् नियोजयित्वा तेभ्यः कार्यं सम्पादयितुं स्थानं ददातु” इति महत् वर्णनं इव ध्वन्यते, किम्? परन्तु वास्तविकतायां संस्थापकाः प्रतिवेदयन्ति यत् अस्य प्रायः अर्थः भवति यत् कम्पनीं अधः आनेतुं व्यावसायिकं भ्रष्टं नियुक्तं करणीयम्।

मया अवलोकितं यत् ब्रायनस्य भाषणं, तदनन्तरं संस्थापकैः सह मम अन्तरक्रियासु च “मानसिकरूपेण परिवर्तनं” इति भावः उक्तः । संस्थापकाः इव अनुभवन्ति यत् तेषां कृते “मानसिकरूपेण परिवर्तनं” क्रियते ये तान् वदन्ति यत् तेषां कम्पनीः व्यावसायिकप्रबन्धकाः इव चालनीयाः, तथा च यदा ते चालयन्ति तदा तेषां कर्मचारिभिः। सामान्यतया यदा भवतः परितः सर्वे भवता सह असहमताः भवन्ति तदा पूर्वनिर्धारितं भवति यत् भवतः भ्रष्टता अस्ति, परन्तु कम्पनीयाः प्रबन्धनं अपवादः भवति । उद्यमपुञ्जिनः ये कदापि संस्थापकः न अभवन्, ते न जानन्ति यत् संस्थापकेन कम्पनीं कथं प्रबन्धयितव्यम्, तथा च c-स्तरीयकार्यकारीणां समूहे विश्वस्य केचन उत्तमाः मृषावादिनः सन्ति [1

संस्थापकप्रतिरूपं यत्किमपि भवतु, तत् स्पष्टतया तस्य सिद्धान्तस्य भङ्गं करोति यत् मुख्याधिकारी केवलं तस्याः घातीय-अधीन-माध्यमेन एव कम्पनीयाः सह अन्तरक्रियां करोति । "स्तर-स्किपिंग"-समागमाः अत्यन्तं असामान्य-प्रथा न अपितु आदर्शः भविष्यन्ति ।एकदा भवन्तः तां सीमां मुक्तवन्तः तदा विकल्पानां संयोजनानां टनम् अस्ति ।

यथा, एकदा जॉब्स् एप्पल्-संस्थायां १०० महत्त्वपूर्णाः जनाः इति मन्यमानस्य वार्षिकनिवृत्ति-पार्टिम् आयोजयति स्म, ये कम्पनीयाः १०० उच्चतम-पदवीधारिणः जनाः न आसन् एकस्मिन् औसतकम्पनीयां एतत् कर्तुं कियत् इच्छाशक्तिः आवश्यकी इति भवन्तः कल्पयितुं शक्नुवन्ति वा? तथापि कल्पयतु यत् एतादृशः उपायः कियत् उपयोगी भवेत् । एतेन बृहत् कम्पनीं स्टार्टअप इव अनुभूयते। जॉब्स् स्पष्टतया एतानि सेवानिवृत्तिदलानि न धारयिष्यन्ति यदि ते कार्यं न कुर्वन्ति स्म। परन्तु अन्यस्य कम्पनीयाः एतादृशं कार्यं मया कदापि न श्रुतम्। किं सद्विचारः, अथवा दुर्विचारः ? वयम् अद्यापि न जानीमः। अत एव वयं संस्थापकप्रतिमानस्य विषये अल्पं जानीमः[2] ।

स्पष्टतया संस्थापकः २० व्यक्तिघण्टानां इव २००० जनानां कम्पनीं निरन्तरं प्रबन्धयितुं न शक्नोति, विकेन्द्रीकरणस्य च निश्चितं प्रमाणं कर्तव्यम्स्वायत्ततायाः सीमाः कुत्र सन्ति, ते कियत् स्पष्टाः सन्ति इति, कम्पनीतः कम्पनीं भिन्नं भवितुम् अर्हति । एकस्मिन् एव कम्पनीमध्ये अपि प्रबन्धकैः अर्जितविश्वासस्य आधारेण भेदाः भविष्यन्ति । अतः संस्थापकप्रतिरूपं प्रबन्धकप्रतिरूपात् अधिकं जटिलं भविष्यति, परन्तु तत् अधिकं प्रभावी अपि भविष्यति । व्यक्तिगतसंस्थापकैः ज्ञातानां पद्धतीनां कृते वयं पूर्वमेव एतत् जानीमः ।

वस्तुतः, founder pattern विषये मम अन्यः भविष्यवाणी अस्ति यत् एकदा वयं चिन्तयामः यत् एतत् किम् अस्ति, तदा वयं ज्ञास्यामः यत् बहवः संस्थापकाः पूर्वमेव तस्य समीपे सन्ति वा तत् निष्पादयन्ति, परन्तु यदा ते तत् कुर्वन्ति तदा सनकी इति मन्यन्ते दुष्ट [3] ।

संस्थापकप्रतिरूपस्य विषये वयं कियत् अल्पं जानीमः इति रोचकं, येन एषः प्रेरणादायकः विचारः भवति । संस्थापकाः किं साधितवन्तः इति पश्यन्तु, परन्तु ते दुर्परामर्शस्य पृष्ठभूमितः एव तत् कृतवन्तः। कल्पयतु यत् एकदा वयं तान् कथितवन्तः यत् तेषां कम्पनीः जॉन् स्कुली इव न अपितु स्टीव जॉब्स् इव कथं चालनीयाः इति।

[1] अधिकं व्यङ्ग्यरूपेण वक्तुं शक्यते यत् अनुभविनो सी-स्तरीयाः कार्यकारी प्रायः अप प्रबन्धने अतीव उत्तमाः भवन्ति । न मन्ये यः कश्चित् जगत् अवगच्छति सः तत् विवादयिष्यति ।

[2] यदि एतादृशानां आयोजनानां आतिथ्यं प्रथा एतावत् सामान्यं भवति यत् राजनीतिप्रधानाः परिपक्वाः कम्पनयः अपि तत् कर्तुं आरभन्ते तर्हि संगठनात्मकचार्टे आमन्त्रितानां औसतगहनतायाः आधारेण वयं कम्पनीयाः आयुः परिमाणं कर्तुं शक्नुमः

[3] मम अन्यत् न्यून आशावादी भविष्यवाणी अस्ति यत् एकदा संस्थापकप्रतिरूपस्य अवधारणा स्थापिता भवति तदा जनाः तस्य दुरुपयोगं आरभन्ते । ये संस्थापकाः प्रत्यायोजनीयानि वस्तूनि अपि प्रत्याययितुं असमर्थाः सन्ति ते संस्थापकप्रतिरूपस्य बहानारूपेण उपयोगं करिष्यन्ति । अथवा ये प्रबन्धकाः संस्थापकाः न सन्ति ते संस्थापकवत् कार्यं कर्तुं प्रयतन्ते इति निर्णयं करिष्यन्ति। एतत् किञ्चित्पर्यन्तं कार्यं कर्तुं शक्नोति, परन्तु यदा एतत् कार्यं न करोति तदा परिणामाः विनाशकारीः भवन्ति, तथा च मॉड्यूलर प्रबन्धन-पद्धतिः न्यूनातिन्यूनं दुष्टस्य सीईओ-इत्यस्य क्षतिं सीमितं करोति