समाचारं

चीनस्य झेशाङ्गबैङ्कस्य अध्यक्षः लु जियान्कियाङ्गः - व्यक्तिगतवरिष्ठकार्यकारीषु परिवर्तनस्य परिचालनेषु प्रभावः न भविष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent news "प्रथमपङ्क्तिः"

लेखक झू युटिंग

सम्पादकः लियू पेङ्ग

२ सितम्बर, atझेशाङ्ग बैंक२०२४ तमे वर्षे अर्धवार्षिकप्रदर्शन-सम्मेलने झेशाङ्ग-बैङ्कस्य अध्यक्षः लु जियान्कियाङ्गः बैंकस्य अध्यक्षस्य झाङ्ग-रोङ्गसेन्-इत्यस्य त्यागपत्रस्य प्रतिक्रियां दत्तवान् यत् वर्तमानकाले झेशाङ्ग-बैङ्कस्य सर्वाणि व्यावसायिकक्रियाकलापाः सामान्यरूपेण संचालिताः सन्ति, एतेषां परिवर्तनानां प्रमुखः प्रभावः न भविष्यति दैनिकसञ्चालनस्य प्रबन्धनस्य च विषये।

१८ अगस्तदिनाङ्के झेशाङ्ग-बैङ्केन घोषितं यत् झाङ्ग-रोङ्गसेन्-इत्यनेन व्यक्तिगतकारणात् कार्यकारीनिदेशकस्य अध्यक्षपदस्य च राजीनामा दत्ता, अध्यक्षः लु जियान्कियाङ्गः च तस्य पक्षतः राष्ट्रपतिपदं निर्वहति स्म

पत्रकारसम्मेलने लु जियानकियाङ्गः पुनः एतत् बोधितवान् यत् विगतत्रिषु वर्षेषु झेशाङ्गबैङ्कस्य परिचालनपरिणामाः मुख्यकार्यालयस्य दलसमितेः सशक्तनेतृत्वेन सर्वेषां कर्मचारिणां सामूहिक उपलब्धयः सन्ति व्यक्तिगतवरिष्ठप्रबन्धने परिवर्तनं न भविष्यति बैंकस्य परिचालने प्रभावः वाणिज्यिकबैङ्कस्य रणनीतिः, तन्त्रं, दलं च स्थिरं भवति, कम्पनीयाः परिचालनं प्रबन्धनं च सर्वं सामान्यं भवति, भविष्ये च उच्चगुणवत्तायुक्तविकासप्रवृत्तिः अपरिवर्तिता एव तिष्ठति।

२९ अगस्तमासस्य सायंकाले झेशाङ्गबैङ्केन २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनं प्रकाशितम् । आँकडा दर्शयति यत् बैंकस्य कुलसम्पत्तयः ३.२५ खरब युआन्, पूर्ववर्षस्य अन्ते ३.२७% वृद्धिः, परिचालन-आयः ३५.२७९ अरब युआन्, वर्षे वर्षे ६.१८% वृद्धिः, तथा च शुद्धलाभः भागधारकाणां कृते आसीत् तस्य बैंकस्य मूल्यं ७.९९९ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.३१% वृद्धिः अभवत् ।