समाचारं

चीनस्य शीर्षप्रतिभूतिनियामकआयोगः “धनं दर्शयितुं” किं संकेतं प्रेषयति?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के राज्यवित्तीयपरिवेक्षणप्रशासनब्यूरो, चीनस्य जनबैङ्कः, चीनप्रतिभूतिनियामकआयोगः च संयुक्तरूपेण "वित्तीयशिक्षाप्रचारमासः" इति क्रियाकलापस्य आरम्भं कृतवन्तः चीनप्रतिभूतिनियामकआयोगस्य उपाध्यक्षः चेन् हुआपिङ्ग् इत्यनेन स्थले एव सूचितं यत् धनपूजा, "धनं दर्शयितुं" इत्यादीनि दुर्व्यवहाराः सम्यक् भविष्यन्ति, येन सर्वेषां वर्गानां व्यापकचिन्ता उत्पन्ना अस्ति।

२ सितम्बर् दिनाङ्के तियानजिन् वित्तीयपरिवेक्षणब्यूरो इत्यनेन एकं दस्तावेजमपि जारीकृतम् यत् "वित्तीयशिक्षाप्रचारमासस्य" क्रियाकलापस्य एकं केन्द्रबिन्दुः वित्तीयसंस्थानां तथा व्यवसायिनां कृते चीनीयलक्षणैः सह वित्तीयसंस्कृतेः सशक्ततया संवर्धनं प्रवर्धनं च, उद्योगस्य अखण्डतानिर्माणं कर्तुं च अस्ति , तथा देशस्य सेवायै वित्तीय-उद्योगस्य प्रचारः शासनव्यवस्थायाः शासनक्षमतायाः च आधुनिकीकरणं कुर्वन्तु। वित्तीयसंस्थाः, व्यवसायिनः च "वित्तीयशिक्षा" लक्ष्ये कथं समाविष्टाः इति भवन्तः मन्यन्ते? वित्तीयसंस्थाः कथं प्रतिक्रियां दातव्याः ?

चीनप्रतिभूतिनियामकआयोगस्य वरिष्ठनेतृभिः "धनस्य प्रदर्शनं" सम्यक् कर्तुं प्रस्तावस्य अनन्तरं तियानजिन् वित्तीयनियामकब्यूरो स्पष्टं कृतवान् यत् अभ्यासकशिक्षा अपि क्रियाकलापानाम् केन्द्रबिन्दुः अस्ति

१ सितम्बर् दिनाङ्के वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन एकं दस्तावेजं जारीकृतं यत् सः चीनस्य जनबैङ्केन चीनप्रतिभूतिनियामकआयोगेन च सह सितम्बर् २०२४ तमे वर्षे "वित्तीयशिक्षाप्रचारमासः" इति क्रियाकलापं संयुक्तरूपेण प्रारभते इति पार्टीसमितेः सदस्यः तथा वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य उपनिदेशकः झोउ लिआङ्गः, चीनस्य जनबैङ्कस्य उपराज्यपालः ताओ लिङ्गः, चीनप्रतिभूतिनियामकआयोगस्य उपाध्यक्षः चेन् हुआपिङ्गः, उपमेयरः च सन शूओ च बीजिंग, उपस्थितः भूत्वा भाषणं कृतवान्।

चीनप्रतिभूतिनियामकआयोगस्य उपाध्यक्षः चेन् हुआपिङ्ग् इत्यनेन अस्मिन् कार्यक्रमे सूचितं यत् चीनप्रतिभूतिनियामकआयोगव्यवस्था पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं ठोसरूपेण प्रवर्धयति, निवेशकशिक्षाकार्यं च समयेन सह तालमेलं स्थापयितुं उन्नतिं च कर्तुं आवश्यकम् . उत्तमसंस्कृतेः वकालतम् कुर्वन्तु तथा चीनीयलक्षणैः सह वित्तीयसंस्कृत्या सह उद्योगपारिस्थितिकीसंरक्षणं कुर्वन्तु। चीनप्रतिभूतिनियामकआयोगः चीनीयलक्षणैः सह वित्तीयसंस्कृतेः प्रबलतया प्रचारं करिष्यति, यत् न्यायस्य, स्थिरतायाः, विवेकस्य च, अखण्डतायाः, नवीनतायाः च, प्रतिभूति-निधि-वायदा-उद्योगे कानूनानां नियमानाञ्च अनुपालनस्य, धनस्य च सम्यक्करणस्य च अन्वेषणं करिष्यति | पूजा, अतिशयेन भोगः, शीघ्रं सफलतायाः उत्सुकता, अतिशयेन अनुमानं, "धनं दर्शयितुं च"। कालस्य सायं चेन् हुआपिङ्गस्य भाषणं उष्णं अन्वेषणविषयं जातम्, सर्वेषां वर्गानां ध्यानं च आकर्षितवान्।

अद्य प्रातः तियानजिन् वित्तीयनियामकब्यूरो "वित्तीयशिक्षाप्रचारमासः" इति क्रियाकलापस्य अधिकं व्याख्यानार्थं सार्वजनिकरूपेण स्वस्य आधिकारिकजालस्थले एकं दस्तावेजं जारीकृतवान्। ब्यूरो स्पष्टतया अवदत् यत् अयं कार्यक्रमः वित्तीयशिक्षायाः प्रवर्धनार्थं त्रयः पक्षाः केन्द्रीक्रियते। प्रथमं जनानां कृते स्मरणं सुदृढं कर्तुं, अवैधवित्तीयक्रियाकलापानाम्, दूरसञ्चारस्य तथा संजालधोखाधडस्य, तर्कसंगतनिवेशस्य च निवारणस्य विषये ज्ञानं लोकप्रियं कर्तुं, वित्तीयग्राहकानाम् निवेशकानां च जोखिमपरिचयस्य निवारणक्षमतायां च सुधारः भवति लाभं ददाति तथा जनानां आजीविकासंरक्षणस्य सेवां करोति व्यावहारिकनियुक्तिः कठिननियुक्तिः च वित्तीयउद्योगस्य जनकेन्द्रितमूल्याभिमुखीकरणस्य नवीनप्रतिबिम्बं नवीनप्रवृत्तिं च प्रदर्शयति तृतीयं, वित्तीयसंस्थानां तथा व्यवसायिनां कृते चीनीयलक्षणैः सह वित्तीयसंस्कृतेः सशक्ततया संवर्धनं प्रवर्धनं च, उद्योगस्य अखण्डतां निर्वहति निर्माणं, तथा च राष्ट्रियशासनस्य सेवायै वित्तीयउद्योगस्य प्रचारः प्रणालीनां शासनक्षमतानां च आधुनिकीकरणं।

संवाददाता अवलोकितवान् यत् नियामकप्रधिकारिणां मते अस्य अर्थः अस्ति यत् अयं कार्यक्रमः वित्तीयसंस्थानां, व्यवसायिनां च कृते "शैक्षिक" क्रियाकलापाः अपि करिष्यति।

"वित्तीय उपभोक्तृअधिकारसंरक्षणशिक्षा प्रचारश्च" तः "वित्तीयशिक्षाप्रचारमासः" यावत्, कथं अवगन्तुं शक्यते यत् वित्तीयव्यावसायिकाः अपि "शिक्षा"वस्तुषु समाविष्टाः सन्ति

संवाददातृभिः पृष्टं कृत्वा ज्ञातं यत् गतवर्षस्य सितम्बरमासे राज्यवित्तीयनिरीक्षणप्रशासनस्य स्थापनायाः किञ्चित्कालानन्तरं "वित्तीयशिक्षाप्रचारमासस्य" सदृशानि क्रियाकलापाः आरब्धाः - १५ सितम्बर् २०२३ दिनाङ्के "२०२३ वित्तीय उपभोक्तृअधिकारसंरक्षणशिक्षाप्रचारमासः " इति प्रारम्भः अभवत्। , वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन, चीनस्य जनबैङ्केन, चीनप्रतिभूतिनियामकआयोगेन, चीनस्य राज्यसाइबरस्पेस्प्रशासनेन च संयुक्तरूपेण आयोजितम्।

तस्मिन् समये आधिकारिकसूचनानुसारं "वित्तीय उपभोक्तृअधिकारसंरक्षणशिक्षाप्रचारमासस्य" विषयः आसीत् "उत्तमजीवनस्य निर्माणार्थं वित्तीयशक्तिसङ्ग्रहः", यस्य उद्देश्यं आसीत् सम्पूर्णवित्तीयउद्योगस्य शक्तिः समन्वयः, वित्तीयः व्यापकरूपेण लोकप्रियः ज्ञानं, तथा वित्तीय उपभोक्तृविश्वासं वर्धयितुं प्रयत्नः , प्रभावीरूपेण बहुसंख्यकवित्तीयग्राहकानाम् लाभस्य सन्तुष्टेः च भावः वर्धयति।

इदानीं एकवर्षं व्यतीतम् अस्ति, अस्मिन् वर्षे “वित्तीयशिक्षाजागरूकतामासः” इति आयोजनस्य उन्नतसंस्करणं भवन्तः कथं पश्यन्ति? अस्मिन् वर्षे प्रथमं उल्लेखं कथं अवगन्तुं शक्यते यत् वित्तीयसंस्थाः, अभ्यासकारिणः च चीनीयलक्षणयुक्तां वित्तीयसंस्कृतेः संवर्धनं करिष्यन्ति?

चीनस्य डाकबचतबैङ्कस्य शोधकर्त्ता लू फेइपेङ्ग् इत्यनेन एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे उक्तं यत् अन्तिमेषु वर्षेषु मम देशेन वित्तीयग्राहकानाम् अधिकारानां हितानाञ्च रक्षणे महती प्रगतिः कृता, तथा च विभिन्नानां अवैधक्रियाकलापानाम् उपरि दमनं तीव्रं कृतम् यथा वित्तीय-धोखाधड़ी, उपभोक्तृणां वैध-अधिकार-हितानाम् उत्तम-रक्षणं च कृतवान्, वित्तीय-उपभोग-वातावरणस्य अग्रे विकासं च प्रवर्धयति । एकत्र गृहीत्वा, गतवर्षस्य "वित्तीय उपभोक्तृअधिकारसंरक्षणशिक्षाप्रचारमासः" वित्तीयग्राहकानाम् लक्ष्यीकरणे तथा च विशिष्टधोखाधड़ीविरोधी प्रचारस्य, अवैधनिधिसङ्ग्रहप्रचारस्य अन्येषां च क्रियाकलापानाम् माध्यमेन उपभोक्तृणां जोखिमजागरूकतायाः सुधारणे केन्द्रितः आसीत्, महत्फलं च प्राप्तवान् अस्मिन् वर्षे "वित्तीयशिक्षाप्रचारमासः" स्पष्टतया न केवलं उपभोक्तृणां कृते अधिकारसंरक्षणप्रचारक्रियाकलापानाम् आरम्भं कर्तुं प्रस्तावयति, अपितु चीनीयलक्षणैः सह वित्तीयसंस्कृतेः प्रवर्धनार्थं वित्तीयसंस्थानां व्यवसायिनां च अखण्डतानिर्माणं अन्यक्रियाकलापं च कर्तुं प्रस्तावति, यस्य महत् महत्त्वम् अस्ति।

“मम व्यक्तिगतसमझ्यानुसारं स्थूलदृष्ट्या एतत् आयोजनं केन्द्रीय-आर्थिक-कार्यसम्मेलन-सदृशानां महत्त्वपूर्ण-सम्मेलनानां भावनां प्रति वित्तीयक्षेत्रस्य प्रतिक्रियारूपेण अवगन्तुं अर्हति, विशेषतः महासचिवस्य 'चीनस्य उत्तम-पारम्परिक-संस्कृतेः प्रबलतया प्रचारस्य' प्रतिक्रियारूपेण तथा चीनस्य "चरित्रवित्तीयसंस्कृतेः' निर्देशाः प्रासंगिकव्यवस्थाः च कृताः" इति सक्रियरूपेण संवर्धयितुं पूर्वं उपभोक्तृशिक्षायाः उपरि बलं दत्तम् आसीत्, परन्तु यदि वयं वित्तीयशक्तिं निर्मातुम् इच्छामः तर्हि आपूर्तिपक्षः अर्थात् मानकानि तथा वित्तीयसंस्थानां, व्यवसायिनां च शिक्षा, अनुपस्थिता न भवितुमर्हति।

लू फेइपेङ्ग् इत्यनेन उक्तं यत् पूर्वं केषुचित् प्रकरणेषु सिद्धं जातं यत् केषाञ्चन व्यवसायिनां अवैध-अवैध-क्रियाकलापैः उपभोक्तृणां महती हानिः अपि अभवत्, विशेषतः ग्रामीणबैङ्क-सदृशानां लघु-मध्यम-आकारस्य वित्तीय-संस्थानां नियन्त्रणात् बहिः प्रबन्धनम् इत्यादीनि समस्यानि , यत् दर्शयति यत् केषुचित् वित्तीयसंस्थासु प्रबन्धने बहवः समस्याः सन्ति, अतः अस्माभिः प्रचारस्य प्रबन्धनं सुदृढं कर्तव्यं वित्तीयसंस्थानां तथा अभ्यासकानां मध्ये शिक्षा च अतीव आवश्यकी अस्ति। अवश्यं वित्तीय-उद्योगे दृढ-परिवेक्षणस्य प्रवृत्तिम् अपि प्रतिबिम्बयति ।

अस्मिन् विषये लू फेइपेङ्ग् इत्यनेन अन्ततः उक्तं यत् वित्तीयशक्तिनिर्माणं बृहत्-परिमाणेन प्रमुख-क्रियाकलापं च कर्तुं आवश्यकम्, परन्तु अन्यतरे वित्तीय-उपभोक्तृणां दैनन्दिन-शिक्षणस्य अतिरिक्तं वित्तीय-संस्थानां कृते अपि एतत् आवश्यकम् अस्ति to integrate more laws and regulations into daily management , प्रमुख भावना, अखण्डता भावना तथा शिक्षायाः अन्यपक्षेषु, येन प्रमुखक्रियाकलापाः दैनिकशिक्षायाः च संयोजनेन परस्परं प्रचारः कर्तुं शक्यते।