समाचारं

स्थानीयऋणं ५ खरबं अतिक्रान्तम्, एतेषु स्थानेषु व्ययितम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसरकाराः धनं ऋणग्रहणस्य गतिं त्वरितवन्तः, प्रभावीसरकारीनिवेशस्य विस्तारं कर्तुं विकासं स्थिरीकर्तुं च प्रमुखेषु आधारभूतसंरचनापरियोजनासु धनं निवेशितवन्तः।

वर्तमान समये स्थानीयसर्वकाराणां कृते धनं ऋणं ग्रहीतुं कानूनीमार्गाः मूलतः स्थानीयसर्वकारस्य बन्धकनिर्गमनात् एव आगच्छन्ति । सार्वजनिकदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रव्यापिरूपेण निर्गताः स्थानीयसरकारस्य बन्धकाः प्रायः ५.४ खरब युआन् आसन्, यत् वर्षे वर्षे प्रायः १४% न्यूनता अभवत्

समग्रतया अस्मिन् वर्षे स्थानीयऋणग्रहणं गतवर्षस्य समानकालस्य अपेक्षया अद्यापि मन्दं वर्तते, परन्तु अगस्तमासे बन्धकनिर्गमने महती त्वरितता अभवत् ।

अगस्तमासे नूतनानां बन्धकानां त्वरितनिर्गमनस्य कारणात् अगस्तमासे राष्ट्रव्यापिरूपेण निर्गताः स्थानीयसरकारस्य बाण्ड् १ खरब युआन् (प्रायः १.२ खरब युआन्) अतिक्रान्ताः, जुलाईमासात् प्रायः ०.५ खरब युआन् वृद्धिः, शुद्धवित्तपोषणपरिमाणे च प्रायः ०.६ खरब युआन् वृद्धिः अभवत् जुलैमासात् युआन् ।

अगस्तमासे बन्धकनिर्गमनस्य त्वरितगतिः विपण्यप्रत्याशायाः अनुरूपः आसीत् । केन्द्रसर्वकारेण बहुवारं विशेषबन्धकानां निर्गमनं प्रयोगं च शीघ्रं कर्तुं अनुरोधः कृतः अस्ति। सद्यः एव प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य राजकोषनीतिकार्यन्वयनस्य प्रतिवेदने" (अतः परं "रिपोर्ट्" इति उच्यते) वित्तमन्त्रालयेन अपेक्षितं यत् अग्रिमः कदमः स्थानीयसर्वकारस्य विशेषबन्धकानां निर्गमनं उपयोगं च त्वरितुं भवति अधिकं भौतिककार्यभारं निर्मातुं।

चीन मिनशेंग बैंकमुख्य अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् वर्षस्य प्रथमार्धे स्थानीयबाण्ड्-निर्गमनस्य प्रगतिः मन्दः आसीत् यत् वर्षस्य कालखण्डे बाण्ड्-निधि-उपयोगं न प्रभावितं कर्तुं, ततः परं विभिन्नविभागैः क्षेत्रैः च स्थानीय-बाण्ड्-निर्गमन-कार्यस्य तैनाती त्वरिता अभवत् जून अगस्तमासे स्थानीयबन्धननिर्गमने महती त्वरितता , आधारभूतसंरचनानिवेशस्य तीव्रवृद्धेः समर्थनं करिष्यति।

यद्यपि अस्मिन् वर्षे स्थानीयऋणस्य परिमाणं गतवर्षस्य अपेक्षया न्यूनम् अस्ति तथापि यत्र ५ खरब युआन-अधिकस्य विशालराशिः व्ययः भवति तत्र अद्यापि बहिः जगतः ध्यानं आकर्षयति

स्थानीयसरकारीबन्धनानि तेषां उपयोगानुसारं नूतनबाण्ड्-पुनर्वित्त-बाण्ड्-रूपेण विभक्ताः भवन्ति । नवीनबाण्ड् नवनिर्गताः बन्धकाः सन्ति, तस्य धनस्य उपयोगः मुख्यतया आधारभूतसंरचना, जनानां आजीविकापरियोजना इत्यादीनां प्रमुखपरियोजनानां निर्माणार्थं भवति पुनर्वित्तपोषणबन्धकानां उपयोगः मुख्यतया परिपक्वऋणस्य मूलधनस्य परिशोधनार्थं भवति, यत् "नवं ऋणं गृहीत्वा पुरातनं प्रतिदातुं" भवति ।

सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमाष्टमासेषु स्थानीयसरकारैः निर्गतानाम् ५.४ खरबयुआन्-रूप्यकाणां सर्वकारीय-बाण्ड्-मध्ये पुनर्वित्तपोषण-बाण्ड्-रूप्यकाणां मध्ये प्रायः २.३ खरब-युआन्-रूप्यकाणि आसन्, यत् वर्षे वर्षे प्रायः १२% न्यूनता अभवत् नवनिर्मितानां बन्धकानां राशिः प्रायः ३.१ खरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः १६% न्यूनता अभवत् ।

स्थानीयसरकारैः ऋणं गृहीतानाम् ५.४ खरब युआन्-रूप्यकाणां ४०% अधिकं भागं पुरातनऋणानां परिशोधनार्थं प्रयुक्तम् इति ज्ञातुं न कठिनं, येन स्थानीयवित्तराजस्वस्य व्ययस्य च विरोधाभासः न्यूनीकृतः, वित्तपोषणव्ययस्य न्यूनीकरणं, विद्यमानसरकारीबन्धकानां परिमाणस्य सन्तुलनं च अभवत् देय। शेषधनस्य उपयोगः मुख्यतया प्रमुखपरियोजनानिर्माणार्थं भवति ।

वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु स्थानीयसर्वकारस्य मूलधनस्य व्याजस्य च पुनर्भुक्तिः कुलम् प्रायः २.९ खरब युआन् अभवत्, यस्य मूलधनं मुख्यतया पुनर्वित्तपोषणबन्धनवित्तपोषणद्वारा कृतम्

अस्मिन् वर्षे प्रथमाष्टमासेषु नूतनबाण्ड्-मध्ये ३.१ खरब-युआन्-रूप्यकाणां मध्ये, नूतन-विशेष-बाण्ड्-मध्ये प्रायः २.६ खरब-युआन्, नूतन-सामान्य-बाण्ड्-मध्ये च प्रायः ०.५ खरब-युआन्-रूप्यकाणां मध्ये

सामान्यबन्धननिधिः मुख्यतया जनकल्याणपरियोजनानां कृते उपयुज्यते, येषां आयः नास्ति, यदा तु विशेषबन्धननिधिः तेषां जनकल्याणपरियोजनानां कृते उपयुज्यते, येषां आयस्य निश्चिता राशिः भवति, आयः मूलधनं व्याजं च आच्छादयितुं शक्नोति सम्प्रति नूतनानि बन्धकानि मुख्यतया नूतनविशेषबन्धकेषु केन्द्रीकृतानि सन्ति अस्मिन् वर्षे प्रथमाष्टमासेषु नूतनविशेषबन्धननिधिषु प्रायः २.६ खरब युआन् व्ययः कुत्र अभवत्?

एण्टरप्राइज अर्ली वार्निङ्ग् चैनल् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु नूतनविशेषबन्धननिधिषु प्रायः ३३% निवेशः नगरपालिकायाः ​​औद्योगिकपार्कस्य च आधारभूतसंरचनायां कृतः, प्रायः २०% निवेशः रेलमार्गः, रेलमार्गः इत्यादिषु परिवहनसुविधासु कृतः पारगमनम्, तथा शुल्कमार्गेषु, तथा च प्रायः ८% निवेशः झोपडपट्टेषु अभवत्

स्थानीयसर्वकारस्य बन्धकानां निर्गमनं कियत् प्रभावी भवति, विशेषतः विशेषबन्धकानां निर्गमनम्?

बहुकालपूर्वं वित्तमन्त्रालयस्य प्रभारी सम्बद्धेन व्यक्तिना सार्वजनिकरूपेण उक्तं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु स्थानीयसरकाराः १.७७४९ अरब युआन् नूतनस्थानीयसर्वकारविशेषबाण्ड् जारीकृतवन्तः, मुख्यतया नगरनिर्माणस्य औद्योगिकपार्कमूलसंरचनायाः, सामाजिकोपक्रमस्य च कृते , परिवहनस्य आधारभूतसंरचना, तथा च किफायती आवासपरियोजना: दलस्य केन्द्रीयसमित्या राज्यपरिषद्द्वारा निर्धारितस्य प्रमुखक्षेत्राणां निर्माणेन विशेषबन्धननिधिनां आधारं सुदृढं कर्तुं, अभावानाम् पूर्तिं कर्तुं, जनानां आजीविकायाः ​​लाभाय, निवेशस्य विस्तारे च सकारात्मका भूमिका अस्ति , उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासाय दृढसमर्थनं प्रदातुं।

विशेषबन्धकानि, सरकारीबाण्ड्-अतिरिक्तनिर्गमनं, अतिदीर्घकालीनविशेषसरकारीबन्धनानि च इत्यादीनि निधयः विकासं निर्वाहयितुम् आधारभूतसंरचनानिवेशं प्रेरितवन्तः

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् जनवरीतः जुलाईपर्यन्तं आधारभूतसंरचनानिवेशे वर्षे वर्षे ४.९% वृद्धिः अभवत्, तथा च विकासस्य दरः सर्वेभ्यः निवेशेभ्यः १.३ प्रतिशताङ्काधिकः आसीत्, येन सर्वेषां निवेशानां १.० प्रतिशताङ्कवृद्धिः अभवत् तेषु जलसंरक्षणप्रबन्धने रेलयानपरिवहनक्षेत्रे निवेशेन उच्चा द्विअङ्कीयवृद्धिः अभवत् ।

परन्तु अद्यतनकाले केषुचित् स्थानीयलेखापरीक्षाप्रतिवेदनेषु स्थानीयसर्वकारविशेषबन्धकानां उपयोगे प्रबन्धने च काश्चन पुरातनसमस्याः अपि प्रकाशिताः सन्ति । यथा, केचन विशेषबन्धनपरियोजनाः प्रतिवेदनं कुर्वन्तः स्वस्य प्रतिफलस्य अतिशयोक्तिं कुर्वन्ति, केचन परियोजनाः मन्दं प्रगतिशीलाः सन्ति, धनं निष्क्रियं भवति, धनस्य दुरुपयोगः भवति, केषाञ्चन परियोजनासु अपेक्षितापेक्षया न्यूनं प्रतिफलं भवति अथवा सर्वथा प्रतिफलं नास्ति अपि

कैडा प्रतिभूतिउपमहाप्रबन्धकः हू हेङ्गसोङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् केचन विशेषबन्धनपरियोजनाः सज्जतायाः चरणे पतलीवायुतः आयं निर्मितवन्तः, परियोजनापूर्वस्य औपचारिकताः च अपूर्णाः आसन्। केषाञ्चन परियोजनानां निवेशक्षेत्राणि अस्पष्टानि सन्ति, दुर्बलप्रारम्भिकसज्जतायाः कारणात्, बन्धकनिधिः समये एव मुक्तुं न शक्यते, अथवा निधिः निष्क्रियः भवति, तथा च केचन विशेषबन्धनानां दुरुपयोगः भवितुं शक्नोति।

सः विशेषबन्धनपरियोजनानां राजस्वनिरीक्षणव्यवस्थायां सुधारं कर्तुं सुझावम् अयच्छत् । परियोजना-आयस्य कृते विशेषलेखं स्थापयन्तु, परियोजनायाः उत्पन्नं आयं विशेषलेखायां निक्षेपयन्तु, परियोजना-आयस्य जल-इञ्जेक्शनस्य समस्यायाः समाधानार्थं विशेष-आयस्य कृते विशेष-समीक्षा-तन्त्रं कार्यान्वितुं च परियोजना-आयस्य अपेक्षायाः न्यूनतायाः समस्यायाः समाधानं कुर्वन्तु

तदतिरिक्तं हू हेन्गसोङ्ग इत्यनेन सुझावः दत्तः यत् निर्गतविशेषऋणनिधिभ्यः विशेषं खातं स्थापयितुं शक्यते विशेषनिधिः केवलं घोषितविशेषऋणपरियोजनानां कृते एव उपयुज्यते, येन निधिः "परियोजनायाः अनुसरणं कर्तुं" शक्नोति ये परियोजनाः निर्माणारम्भस्य शर्ताः न पूरयन्ति तेषां कृते यदि धनं मुक्तं भवति तर्हि सूचनां दत्त्वा यथाशीघ्रं तस्य सूचनां दातव्या, तेषां समन्वयः अन्ययोग्यपरियोजनानां च समायोजनं क्रियते येन निष्क्रियधनस्य दुरुपयोगस्य च समस्यायाः समाधानं भवति निधिः ।

वित्तमन्त्रालयस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् अग्रिमे चरणे वित्तमन्त्रालयः सम्बन्धितविभागैः सह कार्यं करिष्यति यत् ते स्थानीयसरकारेभ्यः मार्गदर्शनं करिष्यति तथा च आग्रहं करिष्यति यत् ते विशेषबन्धकानां निर्गमनं उपयोगं च अधिकं त्वरितं कुर्वन्तु, उपयोगस्य दक्षतायां सुधारं कुर्वन्तु विशेषबन्धननिधिः, प्रभावीनिवेशस्य विस्तारं प्रवर्धयति, भौतिककार्यभारस्य निर्माणं च यथाशीघ्रं प्रवर्धयति।

वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते राष्ट्रियस्थानीयसर्वकारस्य ऋणशेषः प्रायः ४२.८ खरब युआन् आसीत् । तेषु सामान्यऋणं १६.२ खरब युआन्, विशेषऋणं २६.६ खरब युआन् च अस्ति ।

वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः अद्यैव अवदत् यत् सर्वेषां पक्षेभ्यः समन्वितप्रयत्नैः समग्ररूपेण स्थानीयसर्वकारस्य ऋणजोखिमाः न्यूनीकृताः, अन्तर्निहितऋणस्य परिमाणं च क्रमेण न्यूनीकृतम्। समग्रतया मम देशस्य स्थानीयसर्वकारस्य ऋणजोखिमाः सामान्यतया नियन्त्रणीयाः सन्ति।