समाचारं

baic liu yu: शीघ्रं वा पश्चात् वा उपभोक्तारः स्वायत्तवाहनचालनं मानकसाधनरूपेण मन्यन्ते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीन-वाहन-उद्योग-विकासः (teda) अन्तर्राष्ट्रीय-मञ्चः (अतः परं "teda-वाहन-मञ्चः" इति उच्यते) तियानजिन्-नगरे अगस्त-मासस्य २९ दिनाङ्कात् १ सितम्बर्-दिनाङ्कपर्यन्तं भविष्यति

३१ अगस्तदिनाङ्के उच्चस्तरीयशिखरसम्मेलने baic समूहस्य उपमहाप्रबन्धकः liu yu इत्यनेन "खुलासहकारः, भविष्यस्य बुद्धिपूर्वकं नेतृत्वं, नूतनयुगे परिवर्तनं नवीनता च" इति शीर्षकेण भाषणं कृतम्

सम्प्रति चीनस्य वाहनविपण्यं नूतनं परिदृश्यं प्रविशति यत् बीएआईसी इत्यनेन कृत्रिमबुद्धिः, स्वायत्तवाहनचालनम् इत्यादीनां विषयाणां परितः आन्तरिकचिन्तनं कृतम् अस्ति

“अस्माकं मतं यत् पारम्परिकनिर्माणकम्पनीनां क्षमता एतान् क्षेत्रान् पूर्णतया आच्छादयितुं न शक्नोति अतः अस्माभिः स्वयमेव नियन्त्रणीयानां भागानां अतिरिक्तं नूतनलक्ष्यसमूहाधारितं बहु मुक्ततायाः, सहकार्यस्य, नवीनतायाः च आवश्यकता वर्तते , उपयोगस्य परिदृश्यानि आवश्यकताश्च, अपि च अधिकं उपभोगं उपभोक्तृणां आवश्यकतानां आधारेण औद्योगिकप्रगतेः प्रवर्धनं अस्माकं युगस्य लक्षणं मिशनं च अस्ति।”.

लियू यू इत्यस्य दृष्ट्या उत्तमकारस्य निर्माणस्य बहुविधाः आयामाः सन्ति स्वस्य संसाधनसम्पत्तिं उत्पादानाम् अवगमनं च संयोजयित्वा बीएआईसी इत्यनेन "सुरक्षा स्वास्थ्यं च" इति कीवर्डद्वयं आधाररूपेण चयनं कृतम्

सुरक्षायाः दृष्ट्या baic इत्यस्य काराः स्वशरीरे बहु परिश्रमं कृतवन्तः। उदाहरणरूपेण बीजिंग-बीजे-४०-इत्येतत् अल्क्सा-नगरे उपरि गच्छन् किमपि परिवर्तनस्य आवश्यकता नासीत् 't याने किमपि गन्धं लभते। विभिन्नेषु कार-अन्तर्गत-वीओसी-सूचक-मापनेषु, संसर्गस्य घण्टानां संख्यां न कृत्वा सूचकाः अतीव उत्तमाः आसन् ।

बुद्धिमत्तायाः तीव्रविकासेन सह अनेके कारकम्पनयः अन्तः अन्तः बृहत्-परिमाणस्य स्वायत्त-वाहन-माडलस्य क्षेत्रे प्रगतिम् घोषितवन्तः अस्मिन् विषये लियू यू इत्यनेन स्पष्टतया उक्तं यत् उच्चस्तरीयस्वायत्तवाहनचालनस्य दृष्ट्या उपभोक्तारः शीघ्रं वा पश्चात् वा स्वायत्तवाहनचालनं मानकसाधनरूपेण मन्यन्ते।

"यदा अहं प्रथमवारं वाहन-उद्योगे प्रविष्टवान् तदा मानक-उपकरणं मैनुअल्-गियार्बॉक्स्, मैनुअल्-वातानुकूलनम्, एबीएस च अद्यापि वैकल्पिकम् आसीत्, परन्तु अधुना एते मानक-उपकरणाः अभवन् । अद्यत्वे सर्वे कार-याने आरुह्य विश्रामं कर्तुम् इच्छन्ति, न इच्छन्ति च be so tired.2021 तमस्य वर्षस्य अन्ते अहं चालितवान् l2.9 कारं चालयन् यद्यपि चौराहे वामभागे गच्छन् जनानां वाहनानां च मिश्रितः प्रवाहः मनुष्याणां इव आरामदायकः नास्ति तथापि एकस्मात् यातायातप्रकाशात् काश्चन सूचनाः संसाधितुं शक्यन्ते to another.अन्तर्गतं नियमानाम् अनुपालनस्य आधारेण, एतत् सुधारं निश्चितरूपेण उपभोक्तृभ्यः प्रसन्नं करिष्यति संवर्धना।"