समाचारं

बी-२ बम्बविमानं हिन्दमहासागरे स्थगयति, ध्यानं आकर्षयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के अमेरिकीवायुसेनायाः घोषणा अभवत् यत् अमेरिकीवायुसेनायाः बी-२ "फैन्टम्" इति सामरिकबम्बविमानः (अतः परं बी-२ बम्बविमानः इति उच्यते) आस्ट्रेलियादेशं प्रति गच्छन् हिन्दमहासागरे डिएगो गार्शिया-अड्डे संक्षेपेण स्थगितवान् बाह्यजगत् ध्यानं अनुमानं च उत्तेजयन्।

"गतिशील बल परिनियोजन" अभ्यास।

अमेरिकीवायुसेनायाः अनुसारं बी-२ बम्ब-विमानं अमेरिकी-वायुसेनायाः ११० तमे अभियान-बम्ब-विमानदलस्य अस्ति । डिएगो गार्शिया-अड्डे अवतरितस्य अनन्तरं अमेरिकीसैन्य-भू-रसद-दलेन शीघ्रमेव तस्य ईंधनं पूरितम् यत् पुनः उड्डीय यथाशीघ्रं आस्ट्रेलिया-देशं प्रति उड्डीय गन्तुं शक्नोति सम्पूर्णे उड्डयन-अवरोहण-प्रक्रियायाः कालखण्डे बी-२-बम्ब-विमानस्य इञ्जिनं चालितम् अस्ति धमकी ददति वा कदापि आक्रमणस्य आवृत्तिः शत्रुं पराजयितुं तेषां क्षमतां सुधारयति।

१९ अगस्त दिनाङ्के उपरि उल्लिखितैः बम्बविमानैः सह अमेरिकीवायुसेनायाः बी-२ बम्बविमानद्वयेन एफ-२२ युद्धविमानद्वयं, एफ-३५ए युद्धविमानद्वयं, ईए-१८जी इलेक्ट्रॉनिकयुद्धविमानद्वयं, ई-७ए पूर्वचेतावनी च आक्रमणं कृतम् विमानम् ।अनुरक्षणेन दक्षिणपूर्वस्य आस्ट्रेलियादेशस्य वायुक्षेत्रेण उड्डीयत । तदनन्तरं केसी-३०ए-टैंकरः बी-२ बम्ब-विमानानाम्, ईए-१८जी-इलेक्ट्रॉनिक-युद्धविमानानाम् च विमान-इन्धन-प्रदानार्थं विमान-निर्माणे सम्मिलितः ।

अन्तिमेषु वर्षेषु "गतिशीलबलनियोजनम्" कार्यान्वितुं अमेरिकी-रणनीतिक-बम्ब-प्रहारकानां कृते आस्ट्रेलिया-देशः महत्त्वपूर्णः आधारः अभवत् । बी-२ सहितं विविधप्रकारस्य अमेरिकी-रणनीतिक-बम्ब-विमानाः प्रायः परिनियोजनाय, अभ्यासाय च आस्ट्रेलिया-देशं प्रति गच्छन्ति । २०२२ तमस्य वर्षस्य मार्चमासे अमेरिकादेशस्य व्हाइटमैन् वायुसेनास्थानकात् बी-२ बम्ब-विमानं उड्डीय ५० घण्टाभ्यः अधिकं यावत् उड्डीय प्रायः १३,७०० किलोमीटर्-पर्यन्तं गतः, पूर्वीय-ऑस्ट्रेलिया-देशस्य क्वीन्सलैण्ड्-नगरस्य अम्बर्ले-वायुसेनास्थानके प्रथमवारं अवतरत् , तथा च अमेरिकीवायुसेनायाः f-16c युद्धविमानाः, आस्ट्रेलियादेशस्य वायुसेनायाः f-35a युद्धविमानाः, ea-18g इलेक्ट्रॉनिकयुद्धविमानाः, f/a-18f युद्धविमानाः च संयुक्तप्रशिक्षणं कृतवन्तः ।

ततः परं बी-२ बम्ब-विमानानाम् आस्ट्रेलिया-देशम् आगमनस्य वार्ता बहुवारं वार्तासु प्रकाशिता अस्ति । २०२२ तमस्य वर्षस्य अगस्तमासे अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् आस्ट्रेलियादेशस्य अम्बर्ले वायुसेनास्थानके चत्वारि अमेरिकीसैन्यबी-२ बम्बविमानाः संयोजिताः सन्ति । तदनुसारं केचन विदेशीयमाध्यमाः अवदन् यत् भारत-प्रशांतक्षेत्रे प्रशान्तसागरे गुआम्-नगरस्य एण्डर्सन्-अड्डस्य, हिन्दमहासागरस्य डिएगो गार्शिया-अड्डस्य च अतिरिक्तं बी-२-बम्ब-विमानानाम् अन्यः पदस्थापनः अस्ति, अयं स्थानं च अस्ति प्रतिद्वन्द्वीनां आक्रमणात् अधिकं दूरम्।

"दूषित" लज्जा बहु दूरं गच्छति

तथापि सत्यं तावत् सरलं नास्ति। बी-२ बम्ब-विमानस्य बहुवर्षेभ्यः परं हिन्दमहासागरे पुनरागमनेन अधुना एव "दीर्घकालीनविदेशनियोजने कठिनतायाः" दुर्बलता प्रकाशिता अस्ति बी-२ बम्ब-विमानं १९९७ तमे वर्षे सेवायां प्रविष्टम्, तस्य चोरी-प्रदर्शनं च एकदा "आश्चर्यजनकम्" आसीत् । परन्तु विमाने प्रथमपीढीयाः चोरीलेपनस्य उपयोगः भवति, यत् उड्डयनकाले वायुना सह घर्षणस्य कारणेन छिलनं भवति प्रत्येकं उड्डयनानन्तरं भू-कर्मचारिभिः धडस्य पृष्ठभागस्य निरीक्षणं करणीयम्, एतेषां लेपनानाम् निरन्तरं परिपालनं करणीयम्, येन धडः चोरी-स्थितौ अस्ति इति सुनिश्चितं भवति बी-२ बम्ब-विमानस्य आधार-रक्षण-परियोजने प्रायः ७०% कार्यं लेपन-सम्बद्धम् अस्ति ।

किं च, एतादृशस्य लेपनस्य उच्च-रक्षण-स्थितीनां आवश्यकता भवति, तस्य कार्यं नित्य-तापमान-आर्द्रता-वातावरणे अवश्यं भवति अस्य कारणात् डिएगो गार्शिया-अड्डे अमेरिकीसैन्येन बी-२ बम्ब-विमानस्य विशालं अड्डां निर्मातुं महतीं धनं व्ययितव्यम् आसीत् यत् स्वयमेव तापमानं आर्द्रतां च समायोजयितुं शक्नोति यत् तस्य उच्चतापमानात् आर्द्रतायाः च रक्षणं कर्तुं शक्नोति उष्णकटिबंधीय प्रदेश । परन्तु अस्मिन् स्थाने अद्यापि सम्पूर्णं लेपनमरम्मतकार्यं कर्तुं कठिनं भवति, येन अत्र दीर्घकालं यावत् बी-२ बम्बविमानानाम् उपयोगः न भवति कष्टप्रद-रक्षणस्य, न्यून-रक्षण-दरस्य च कारणात् बी-२ बम्ब-विमानं २० वर्षाणाम् अधिकं कालात् सेवायां वर्तते यद्यपि सः बहुवारं वास्तविक-युद्धे भागं गृहीतवान् तथापि तस्य प्रेषण-दरः बी-१ बी-बम्ब-विमानस्य अपेक्षया दूरं न्यूनः अस्ति, अस्तु एकः तुल्यकालिकः "चर्मयुक्तः" बी-५२एच बम्ब-विमानः । दीर्घतरङ्गविरोधी-चोरी-रडार-प्रौद्योगिक्याः निरन्तरविकासेन बी-२-इत्यस्य चोरी-लाभः दुर्बलः दुर्बलः च अभवत् अस्य आधारेण अमेरिकादेशः अद्यतनं बी-२१ चोरी-रणनीतिक-बम्ब-विमानं विकसितुं उत्सुकः अस्ति ।

अतः अस्मिन् समये अमेरिकातः आस्ट्रेलियादेशं प्रति गच्छन्ती बी-२ बम्ब-विमानं सीमित-उपयुक्त-अवरोहणस्थानानां कारणात् पुनः पूरणार्थं हिन्दमहासागरपर्यन्तं गन्तुम् अभवत् आस्ट्रेलियादेशस्य घरेलुवायुसेनास्थानानां बी-२ बम्बविमानानाम् अनुरक्षणक्षमता अद्यापि डिएगो गार्शिया आधारस्य सङ्गतिः कठिना अस्ति, यस्य पर्याप्तं आधारं अनुभवश्च अस्ति बी-२ बम्ब-विमानं विदेशेषु दीर्घकालं यावत् स्थातुं न शक्नोति, अधिकतया स्वस्य दीर्घकालीनरोगाणां कारणात् येषां निवारणं कठिनम् अस्ति