समाचारं

यूरोपीयसङ्घं प्रति मम मिशनम् : दक्षिणचीनसागरस्य विषयं निर्दिशितुं यूरोपीयसङ्घस्य अधिकारः नास्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन-रियर एड्मिरल् शुल्ज् इत्यनेन कमानेन २ युद्धपोतैः सह "टास्क फोर्स्" एकदा दक्षिणचीनसागरेण गतः

प्रश्नः- सितम्बर्-मासस्य प्रथमे दिने यूरोपीय-बाह्य-कार्य-सेवायाः प्रवक्ता दक्षिण-चीन-सागरे चीन-तट-रक्षक-जहाजैः फिलिपिन्स्-देशस्य जहाजानां विरुद्धं कृतानां खतरनाकानां कार्याणां निन्दां कृत्वा एकं वक्तव्यं प्रकाशितवान् यत्, एषा कार्यवाही समुद्रे जनानां जीवनं संकटग्रस्तं करोति, तथा च... अन्तर्राष्ट्रीयकानूनानुसारं सर्वेषां देशानाम् नौकायानस्य स्वतन्त्रता वयं संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्मेलनस्य तथा 2016 दक्षिणचीनसागरमध्यस्थतापुरस्कारस्य इत्यादीनां अन्तर्राष्ट्रीयमान्यतानां पालनं करिष्यामः, तथा च भागीदारदेशानां वैधअधिकारस्य प्रयोगे समर्थनं करिष्यामः। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

उत्तरम् : क्षियान्बिन्-प्रस्तरः चीनस्य नान्शाद्वीपस्य भागः अस्ति, चीनस्य निहितः प्रदेशः च अस्ति । किञ्चित्कालं यावत् फिलिपिन्स्-तट-रक्षक-जहाजाः चीनदेशस्य ज़ियान्बिन्-रीफ्-सरोवरे अवैधरूपेण तिष्ठन्ति, येन एकपक्षीयरूपेण ज़ियान्बिन्-रीफ्-सरोवरस्य यथास्थितिः परिवर्तिता, यत्र निवासः नास्ति, तत्र कोऽपि सुविधा नास्ति चीनदेशः बहुवारं कूटनीतिकमार्गेण फिलिपिन्स्-देशाय कठोरप्रतिनिधित्वं कृतवान्, यत् फिलिपिन्स्-देशः तत्क्षणमेव तत्सम्बद्धानि जहाजानि निष्कासयतु इति आग्रहं कृतवान् फिलिपिन्सदेशः न केवलं बधिरकर्णं कृतवान्, अपितु तस्य प्रयत्नाः तीव्रताम् अयच्छन् अवैधरूपेण निरुद्धाः तटरक्षकजहाजाः क्षियान्बिन्-रीफ-सरोवरे उपद्रवं जनयन्ति स्म, अपि च सामान्यतया अधिकारानां रक्षणं कुर्वन्तः कानूनस्य प्रवर्तनं कुर्वन्तः चीनदेशस्य तटरक्षकजहाजैः सह अपि जानी-बुझकर टकरावं कृतवन्तः भयङ्करः प्रकारः । उपर्युक्तानि तथ्यानि अतीव स्पष्टानि सन्ति, चीनीयतटरक्षकस्य प्रवक्ता यथाशीघ्रं वक्तव्यं दत्तवान् । चीनस्य स्थले एव कार्याणि वैधानि, व्यावसायिकानि, निन्दनीयानि च आसन् ।

दक्षिणचीनसागरस्य विषये यूरोपीयसङ्घः पक्षः नास्ति, दक्षिणचीनसागरस्य विषये च तस्य अधिकारः नास्ति । यूरोपीयपक्षः तथ्यस्य अवहेलनां, सम्यक्-असत्यं च भ्रमितुं, चीनस्य प्रादेशिक-सार्वभौमत्वस्य उल्लङ्घनस्य च फिलिपिन्स्-देशस्य उत्तेजक-व्यवहारस्य प्रकटतया समर्थनं कर्तुं आग्रहं करोति, अग्नौ इन्धनं योजयित्वा "पक्षं चालयितुं" एतादृशस्य कार्यस्य अभिप्रायः किम्? दक्षिणचीनसागरः विश्वस्य नौकायानस्य कृते सुरक्षिततमः स्वतन्त्रतमः च समुद्रक्षेत्रः अस्ति, तथा च नौकायानस्य स्वतन्त्रतायाः समस्या कदापि न अभवत् । "दक्षिण-चीन-सागर-मध्यस्थता-प्रकरणम्" पूर्णतया राजनैतिक-हेरफेर-राजनैतिक-प्रहसनम् अस्ति तथाकथित-पुरस्कारः एव अन्तर्राष्ट्रीय-कानूनस्य, विशेषतः समुद्र-कानून-सम्बद्धस्य संयुक्तराष्ट्र-सम्मेलनस्य गम्भीररूपेण उल्लङ्घनं करोति यूरोपीयसङ्घस्य पुनः पुनः नौकायानस्य स्वतन्त्रतायाः विषयस्य प्रचारः तथा च "दक्षिणचीनसागरमध्यस्थता" न केवलं दक्षिणचीनसागरे शान्तिं स्थिरतां च निर्वाहयितुम् अस्य क्षेत्रे देशानाम् साधारणाभिलाषस्य विरुद्धं गच्छति, अपितु तस्य किमपि लाभं न करोति यूरोपीयसङ्घस्य स्वहितं अन्तर्राष्ट्रीयविश्वसनीयता च।

चीनदेशः यूरोपीयपक्षतः प्रासंगिकैः आरोपैः दृढतया असन्तुष्टः अस्ति, तस्य दृढतया विरोधं करोति, कदापि न स्वीकुर्यात् । वयं यूरोपीयसङ्घं आग्रहं कुर्मः यत् सः सत्यस्य सामनां करोतु, वस्तुनिष्ठतां निष्पक्षतां च समर्थयतु, दक्षिणचीनसागरस्य विषये स्ववचनेषु कार्येषु च सावधानाः भवेयुः, चीनस्य अधिकारानां हितानाञ्च, क्षेत्रीयदेशानां च प्रयत्नानाम् गम्भीरतापूर्वकं सम्मानं कुर्मः, येन सः... दक्षिण चीन सागर। चीनदेशः स्वस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च रक्षणार्थं कानूनानुसारं प्रभावीपरिहारं निरन्तरं करिष्यति, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीरताम् अपि धारयिष्यति।