समाचारं

रूसः पाश्चात्त्यक्रियाणां विश्लेषणं करिष्यति, अस्य आधारेण परमाणुनीतिं च संशोधितं करिष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने tass-समाचार-संस्थायाः प्रतिवेदनानुसारं रूस-देशस्य उपविदेशमन्त्री सर्गे-र्याब्कोव्-महोदयेन उक्तं यत् रूस-देशः नवीनतम-सङ्घर्षेषु विशेष-सैन्य-कार्यक्रमेषु च पाश्चात्य-कार्याणां समीक्षां विश्लेषणं च करिष्यति, अस्य आधारेण च स्वस्य परमाणु-नीतेः संशोधनं करिष्यति सः अपि अवदत् यत्, "एतत् कार्यं उन्नतपदे प्रविष्टम् अस्ति, परमाणुनीतेः संशोधनं कर्तुं अस्माकं स्पष्टः अभिप्रायः अस्ति" इति ।

tass इत्यस्य अनुसारं रायबकोवः व्याख्यातवान् यत् प्रासंगिकदस्तावेजाः अन्तिमरूपेण निर्धारिताः सन्ति, परन्तु विशिष्टविमोचनसमयस्य विषये वक्तुं अतीव प्राक् अस्ति “वयं राष्ट्रियसुरक्षायाः महत्त्वपूर्णक्षेत्राणां विषये वदामः इति विचार्य समाप्तिसमयसूची पर्याप्तः अस्ति जटिलविषयेषु” इति ।

प्रतिवेदने उक्तं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं उक्तवान् यत् आवश्यकतानुसारं रूसस्य परमाणुनीतिः परिवर्तयितुं शक्यते इति। तस्मिन् एव काले सः एतदपि बोधितवान् यत् मास्को-नगरस्य मतं यत् "परमाणुविनिमयः" (परमाणुशस्त्राणां परस्परं प्रयोगः) कदापि न भविष्यति ।

तास् इत्यनेन उक्तं यत् रियाब्कोव् इत्यनेन पूर्वं उक्तं यत् अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च कार्याणां कारणेन कूटनीतिकस्थितिः गम्भीररूपेण वर्धिता अस्ति, एतासां आव्हानानां निवारणे मास्कोदेशः निरन्तरं स्वस्य परमाणुनिवारकदस्तावेजानां कार्यप्रदर्शनस्य विश्लेषणं कुर्वन् अस्ति। प्रतिवेदने उल्लेखितम् यत् २०२० तमे वर्षे अनुमोदितायाः प्रभावी च रूसस्य परमाणुनिवारणविषये मूलभूतराष्ट्रीयनीत्यानुसारं रूसदेशः परमाणुशस्त्राणि निवारणसाधनरूपेण मन्यते, तेषां उपयोगः केवलं अन्तिमविकल्परूपेण एव कर्तुं शक्यते दस्तावेजे उक्तं यत् रूसः तदा परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति यदा सः रूसस्य अथवा तस्य मित्रराष्ट्रानां क्षेत्रे बैलिस्टिकक्षेपणास्त्रप्रक्षेपणस्य विषये विश्वसनीयसूचनाः प्राप्नोति, अथवा यदा शत्रुः रूसस्य अथवा तस्य प्रदेशे आक्रमणं कर्तुं परमाणुशस्त्राणां अन्येषां वा सामूहिकविनाशशस्त्राणां उपयोगं करोति मित्राणि ।