समाचारं

दक्षिणकोरियादेशः आस्ट्रेलियादेशेन आदेशितशस्त्रनिर्माणार्थं प्रथमं विदेशसैन्यकारखानम् उद्घाटयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अगस्त-मासस्य २३ दिनाङ्के दक्षिणकोरियादेशस्य हन्वा-एरोस्पेस्-निगमेन आस्ट्रेलिया-देशस्य विक्टोरिया-राज्यस्य जीलाङ्ग-नगरे निर्मितस्य हन्व्हा-आर्मर्ड्-वाहन-उत्कृष्टतायाः केन्द्रस्य आधिकारिक-प्रक्षेपणस्य घोषणा कृता एषः कम्पनीयाः प्रथमः विदेशीयसैन्यकारखानः अस्ति यत् दक्षिणकोरिया-आस्ट्रेलिया-आपूर्तिशृङ्खलासहकार्यं प्रवर्धयितुं आस्ट्रेलिया-रक्षाबलेन आदेशितानि as9 स्वचालित-हौवित्जर-वाहनानि, as10-बख्रिष्ट-गोलाबारूद-आपूर्ति-वाहनानि, as21-पदाति-युद्धवाहनानि च उत्पादयिष्यति

समाचारानुसारं आस्ट्रेलियादेशस्य उपप्रधानमन्त्री रक्षामङ्गलमन्त्री च, सेनासेनापतिः स्टीवर्टः, दक्षिणकोरियादेशस्य रक्षाअधिग्रहणकार्यक्रमप्रशासनस्य निदेशकः च सेओक् जोङ्ग-केउन् इत्यादयः हान्वा बख्तरयुक्तवाहन उत्कृष्टताकेन्द्रस्य उद्घाटनसमारोहे भागं गृहीतवन्तः।

हन्वा एयरोस्पेस् अध्यक्षः मुख्यकार्यकारी च सोन् जे-इल इत्यनेन उक्तं यत् एतत् केन्द्रं हन्वा एयरोस्पेस् इत्यस्य वैश्विक आपूर्तिश्रृङ्खलायाः महत्त्वपूर्णः भागः अस्ति तथा च आस्ट्रेलिया-दक्षिणकोरिया-देशयोः रक्षासम्बन्धं अधिकं सुदृढं करिष्यति। हन्वा एयरोस्पेस् अधिकानि आस्ट्रेलिया-कम्पनीः स्वस्य वैश्विक-आपूर्ति-जाले एकीकृत्य स्थापयितुं प्रयत्नरूपेण आस्ट्रेलिया-कम्पनीभिः सह कार्यं निरन्तरं करिष्यति ।

हन्वहा आर्मर्ड व्हीकल सेण्टर आफ् एक्सीलेन्स इत्यनेन आधिकारिकतया २०२२ तमस्य वर्षस्य अप्रैलमासे निर्माणं आरब्धम्, यस्य क्षेत्रफलं प्रायः १५०,००० वर्गमीटर् अस्ति तथा च कुलम् ११ सुविधाः सन्ति, येषु मुख्यकार्यालयभवनं, निर्माणभवनं, विधानसभाकेन्द्रं, परीक्षणचालनक्षेत्रं, शूटिंग्रेन्ज् च सन्ति आस्ट्रेलियादेशस्य द्वितीयबृहत्तमनगरात् मेलबर्न्-नगरात् केवलं एकघण्टायाः वाहनयानयात्रायाः दूरी, एवलोन्-विमानस्थानकात् १० मिनिट्-पर्यन्तं वाहनयानयात्रायाः दूरी अस्ति, येन मालवाहनस्य, कार्मिकनियुक्तेः च सुविधा भवति

आस्ट्रेलियादेशेन २०२१ तमे वर्षे हन्वहा एयरोस्पेस् इत्यनेन सह ३० एएस९ स्वचालितहौवित्जराः, १५ एएस१० बख्रिष्टगोलाबारूदसप्लाईवाहनानि च क्रेतुं अनुबन्धः कृतः । २०२३ तमस्य वर्षस्य जुलैमासे दक्षिणकोरिया-ऑस्ट्रेलिया-देशयोः रक्षासहकार्यं अधिकं पदानि गृह्णीयात् । दक्षिणकोरियादेशस्य हान्वा एयरोस्पेस् कम्पनीद्वारा विकसितं as21 पदातियुद्धवाहनं जर्मनीदेशस्य rheinmetall इत्यस्य kf41 पदातियुद्धवाहनं पराजितवान् तथा च ऑस्ट्रेलियादेशस्य "land 400" परियोजनायाः तृतीयचरणं जित्वा आस्ट्रेलियादेशस्य रक्षाविभागेन हन्वा एरोस्पेस् कम्पनी इत्यनेन सह १२९ एएस२१ पदातियुद्धवाहनानां क्रयसन्धिः कृतः, प्रथमं वाहनं च २०२७ तमे वर्षे वितरितं भविष्यति एतानि बख्रिष्टवाहनानि हन्वहा बख्तरवाहन उत्कृष्टताकेन्द्रे निर्मीयन्ते।

समाचारानुसारं यथा यथा भूराजनीतिकजोखिमाः वर्धन्ते तथा तथा हिन्दमहासागरस्य प्रशान्तक्षेत्रस्य च देशेषु रक्षाउत्पादानाम् आग्रहः वर्धते हन्वा एरोस्पेस् कार्पोरेशनः ऑस्ट्रेलियादेशे सैन्यकारखानं निर्माति, न केवलं आस्ट्रेलियादेशस्य कृते, अपितु भविष्ये आस्ट्रेलियादेशस्य प्रमुखानां मित्रराष्ट्रानां कृते अपि। हन्वा एयरोस्पेस् इत्यस्य आस्ट्रेलिया-सहायकसंस्थायाः प्रभारी व्यक्तिः अवदत् यत् दक्षिणकोरिया-ऑस्ट्रेलिया-देशयोः भूराजनीतिकस्थितेः सामरिकसहकार्यस्य च आधारेण हन्वा आर्मर्ड् व्हीकल सेण्टर आफ् एक्सीलेन्स दक्षिणकोरियायाः रक्षासाधनानाम् गौणआपूर्तिशृङ्खलारूपेण कार्यं करिष्यति तथा च अधिकं रक्षां निर्यातयितुं आशास्ति उपकरणं भविष्ये "पञ्चनेत्र" इत्यस्मै "ओर्कस" गठबन्धनस्य अन्येभ्यः सदस्येभ्यः।

विदेशीयमाध्यमानां समाचारानुसारं दक्षिणकोरियादेशस्य रक्षाकम्पनयः सफलतया आस्ट्रेलियादेशे प्रविष्टाः कारखानानि च निर्मितवन्तः, येन पोलैण्ड्-रोमानिया-इत्यादीनां यूरोपीयदेशानां कृते दक्षिणकोरियादेशाय अतिरिक्तशस्त्रादेशं दातुं प्रदर्शनप्रभावः अपि अभवत् सम्प्रति पोलैण्ड्देशेन स्पष्टं कृतं यत् सः as21 पदातियुद्धवाहनं प्रवर्तयिष्यति। भविष्ये अधिकाः यूरोपीयदेशाः कोरियादेशस्य उपकरणानि क्रेतुं शक्नुवन्ति अथवा दक्षिणकोरियादेशे कारखानानि उद्घाटयितुं अपि सहमताः भवेयुः ।