समाचारं

इराणस्य सैन्यं पूर्वराष्ट्रपतिस्य विमानदुर्घटनायाः कारणभूतस्य दुर्गन्धस्य अन्वेषणं विमोचयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे इराणस्य पूर्वराष्ट्रपति रायसी इत्यस्य दुर्घटनास्थलं दृश्यते

सिन्हुआ न्यूज एजेन्सी, तेहरान, सितम्बर् १ (रिपोर्टर शादाती) ईरानी सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन पूर्वराष्ट्रपतिरैसी इत्यस्य तस्य च परिचरस्य च दुर्घटनायाः मृत्युस्य च अन्तिमजागृतिप्रतिवेदनं प्रथमदिनाङ्के प्रकाशितम्, यत्र हेलिकॉप्टरदुर्घटनायाः मुख्यकारणं इति पुष्टिः कृता सघनः नीहारः आसीत् ।

इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्मिन् अन्तिमे प्रतिवेदने पूर्वनिष्कर्षाणां पुष्टिः कृता यत् घटनासमये वायव्य-इरान्-देशे सघन-नीहार-सहिताः तीव्र-मौसम-स्थितयः हेलिकॉप्टर-दुर्घटनायाः मुख्यकारणाः आसन्

प्रतिवेदनानुसारं प्रासंगिकविशेषज्ञाः हेलिकॉप्टरस्य अनुरक्षणस्य मरम्मतस्य च सर्वेषां दस्तावेजानां सावधानीपूर्वकं समीक्षां कृत्वा निर्धारितवन्तः यत् सर्वाणि प्रमुखाणि मरम्मतं प्रमुखघटकानाम् प्रतिस्थापनं च मानकविनियमानाम् अनुसारं कृतम्। विशेषज्ञाः हेलिकॉप्टरस्य अवशिष्टानां घटकानां, प्रणालीनां च परीक्षणं कृत्वा एतादृशं दोषं न प्राप्नुवन् यत् दुर्घटनायाः कारणं भवितुम् अर्हति स्म । अन्वेषणेन हेलिकॉप्टरं स्वस्य अभिप्रेतमार्गे एव उड्डीयमानं न व्यभिचरति इति पुष्टिः अभवत् । तदतिरिक्तं अन्वेषणेन विध्वंसस्य सम्भावना, हेलिकॉप्टरस्य लक्ष्यं "आक्रामक-रक्षात्मक-प्रणाली, साइबर-आक्रमण-चुम्बकीय-क्षेत्रं, लेजर-इत्येतत् च" इति संभावना च निरस्तं कृतम्

अस्मिन् वर्षे मे-मासस्य १९ दिनाङ्के लीही इत्यादयः यस्मिन् हेलिकॉप्टरेण गच्छन्ति स्म, तत् वायव्य-इरान्-देशस्य पर्वतीयक्षेत्रे दुर्घटितम् अभवत्, यस्मिन् हेलिकॉप्टर्-वाहने सर्वे मृताः तदनन्तरं ईरानीसशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन बहुविध अन्वेषणप्रतिवेदनानि जारीकृतानि, यत्र हेलिकॉप्टरस्य उड्डयनकाले, पर्वतपार्श्वे च टकरावस्य पूर्वं च जानी-बुझकर विध्वंसस्य कारणेन विस्फोटस्य सम्भावना निराकृता