समाचारं

केषाञ्चन औषधकम्पनीनां "शिकायतया" अहं शीतलस्वेदेन स्तब्धः अभवम्।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकम्‌

कालस्य लेखः अप्रत्याशितरूपेण मम दुर्लभेषु हिट्-पत्रेषु अन्यतमः अभवत् इति द्रष्टुं शक्यते यत् औषध-स्वास्थ्य-विषयः जनानां मनसि समानवस्तूनाम् बृहत्तमेषु विलयेषु अन्यतमः अस्ति।

अवश्यं भिन्नाः स्वराः अपि सन्ति यथा, एकः व्यक्तिः यः चिकित्साक्षेत्रे व्यावसायिकः इति दावान् करोति सः मां पृष्टवान् यत्, यदि भवान् स्वमित्रस्य प्रकरणस्य उपयोगं कृत्वा सिद्धयति यत् स्वदेशीयरूपेण निर्मिताः जेनेरिक औषधानि प्रभाविणः न सन्ति, तर्हि भवान् केवलं प्रयासं न करोति वा सामान्यीकरणं कर्तुं कियत् प्रत्ययप्रदम् ?

परन्तु अधिकटिप्पणीभ्यः न्याय्य मम मित्रस्य बालकस्य घरेलुजेनेरिकौषधैः वञ्चनस्य अनुभवः वस्तुतः एकान्तप्रकरणः नास्ति ।

चीनदेशे चिकित्साशास्त्रीयदत्तांशस्य मिथ्याकरणं प्रचलति, येन प्रत्येकस्य रोगीणां सुरक्षायाः प्रत्यक्षतया खतरा भवति । (नोङ्गजियान्/फोटो) स्रोतः दक्षिणी सप्ताहान्तः

अत्र वक्तव्यं यत् अहं कथमपि अन्धरूपेण आयातितानां औषधानां प्रशंसा न करोमि, अन्धरूपेण च घरेलुजेनेरिकौषधानां अपमानं करोमि। अहं चिकित्साव्यवसायी नास्मि, अस्मिन् क्षेत्रे आवश्यकज्ञानस्य अभावः च अस्ति। अहं केवलं मम सामान्यबुद्धेः तर्कस्य च आधारेण निर्णयान् विकल्पान् च करोमि, एतादृशाः निर्णयाः विकल्पाः च असंख्यजनैः सम्यक् इति सत्यापिताः सन्ति

घरेलुजेनेरिकौषधानां उद्भवः अवश्यमेव अनेके लाभं जनयति यथा, आयातितानां औषधानां मूल्यैकाधिकारं भङ्ग्य रोगिणां लाभं दातुं शक्नोति।

परन्तु रोगिणां कृते चिकित्सा प्रथमा प्राथमिकता अस्ति अन्यथा औषधं कियत् अपि सस्तो भवतु, न केवलं तत् निरर्थकं भवति, अपितु स्थितिं विलम्बं कर्तुं शक्नोति, शरीरस्य हानिं च कर्तुं शक्नोति।

केषाञ्चन मीडिया-संस्थानां वास्तवमेव आयातित-औषधेषु उपभोक्तृणां “सौन्दर्य-छिद्रकं” प्रयोक्तुं अनन्त-शिकायतां कर्तुं आवश्यकता नास्ति, तस्य स्थाने तेषां कृते स्वदेशीय-उत्पादित-औषधानां गुणवत्तायां कथं सुधारः करणीयः, जनस्वास्थ्यस्य हानिः न भवेत् इति विषये उच्चतरं डेसिबेल्-स्तरं वर्धयितव्यम् |.

द्वि

किमर्थं बहवः जनाः गृहौषधेषु विश्वासं न कुर्वन्ति ?

यतः एतादृशः विश्वासः दुष्टप्रकरणैः, हनुमत्-पातक-नकली-दत्तांशैः च क्रमेण छिद्रैः परिपूर्णः अस्ति ।

तदानीन्तनस्य रेबिज-टीकायाः ​​घटनां स्मर्यन्ते वा?

२०१८ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के राज्यस्य खाद्य-औषध-प्रशासनेन एकं सूचनां जारीकृतम् यत् चाङ्गचुन् चाङ्गशेङ्ग-बायोटेक्नोलॉजी-कम्पनी-लिमिटेड्-संस्थायाः फ्रीज-शुष्क-मानव-रेबीज-टीकायाः ​​उत्पादनस्य मिथ्या-अभिलेखाः सन्ति २०१७ तमस्य वर्षस्य नवम्बरमासे कम्पनीयाः आविष्कारः एकवर्षात् न्यूनः अस्ति यत् डिप्थीरिया-टिटनस-काली खांसी-रोगस्य टीकस्य शक्तिसूचकाङ्कः नियमानाम् अनुरूपः नासीत्, ततः पुनः टीकगुणवत्तासमस्याः उजागरिताः

पश्चात् मीडिया-रिपोर्ट्-अनुसारं चाङ्गशेङ्ग् इत्यनेन अस्मिन् समये केवलं उत्पादनव्ययस्य अभिलेखनं न कृतम् अपितु उत्पादनप्रक्रियायाः पूर्तिं न कृत्वा बृहत्तर-आकारस्य किण्वन-टङ्कस्य उपयोगः कृतः, पूर्व-औषध-किण्वन-उपचारः कृतः, ततः मानक-किण्वनरूपेण संकलितः टङ्क उत्पादनम् । व्याख्याति

एतत् नकली औषधम्, अतिशयोक्तिः सर्वथा नास्ति।

रेबिज इति किम् ? एषः रेबीज-विषाणुजन्यः प्राणीसंक्रामकः रोगः अस्ति यः मुख्यतया केन्द्रीयतंत्रिकातन्त्रे आक्रमणं करोति । विषाणुना संक्रमितस्य अनन्तरं चिकित्साशास्त्रीयं अभिव्यक्तयः जलस्य भयं, वायुभयम्, ग्रसनीस्नायुषु ऐंठनं च सन्ति, येन श्वसनस्नायुषु ऐंठनं, पक्षाघातः, प्रायः श्वसनविफलतायाः कारणेन मृत्युः च भवितुम् अर्हति भयानकं यत् रेबिजस्य केस-मृत्युदरः शतप्रतिशतम् एव भवति । अन्येषु शब्देषु, व्यक्तिस्य दंशस्य अनन्तरं रेबीज-रोगस्य टीकाकरणमेव एकमात्रं गारण्टी भवति ।

तथापि अस्मिन् सन्दर्भे कश्चन वस्तुतः एतत् टीकं नकली कर्तुं साहसं कृतवान् एषः धनं प्राप्तुं जनान् मारयितुं च विशिष्टः प्रयासः अस्ति!

अन्तर्जाल-अन्वेषणेन ज्ञातं यत् अनेकेषु स्थानेषु रेबिज-रोगस्य टीकानां प्रसारणार्थं लवणस्य उपयोगः भवति ।

किञ्चित् लाभार्थमेव अन्येषां जीवनमरणसंकटे स्थापयितुं भवतः कियत् उन्मत्तता भवितुमर्हति?

वैसे रेबीज-रोगस्य टीका वर्बो चीनदेशस्य प्रथमः आयातितः टीका अस्ति, तस्य अनुमोदनं १९९४ तमे वर्षे अभवत् ।

तस्मिन् समये चीनदेशस्य स्वदेशीयरूपेण निर्मिताः रेबीज-टीकाः मुख्यतया १९८० तमे दशके उत्पादिताः हैम्स्टर-गुर्दा-कोशिका-टीकाः आसन्, येषां वैधता-कालः अल्पः, प्रतिपिण्ड-उत्पादनं विलम्बेन, शीघ्रं अन्तर्धानं, न्यून-सीरो-रूपान्तरणस्य दरः च आसीत् अतः तस्मिन् समये चीनदेशे विल्बो-रोगः सर्वोत्तमः रेबिज-टीका अभवत् । १९८७ तमे वर्षे एव विश्वस्वास्थ्यसङ्गठनेन वेरोकोशिकानां उपयोगेन मानवीयरेबीजटीकानां उत्पादनार्थं प्रोटोकॉल जारीकृतम्, यत्र रेबीजटीकानां सामूहिकनिर्माणार्थं वेरोकोशिकानां उपयोगस्य अनुशंसा कृता

परन्तु "विल्बो इत्यस्य अन्तिमः बैच् रिलीज् अभिलेखः जून २०१० तमे वर्षे निर्धारितः, तस्मिन् मासे १०.५ मिलियनस्य १० बैच्स् अनुमोदिताः तस्मिन् मासे ६८०,००० खण्डानां अनुमोदनं कृतम् ।

कथ्यते - मया किमपि शोधं न कृतम् - सर्वे, यदि भवन्तः इदानीं यदृच्छया श्वापदेन दष्टाः भवन्ति तर्हि भवन्तः केवलं स्वदेशनिर्मितं टीकं प्राप्तुं शक्नुवन्ति।

भवता स्वस्य सम्यक् पालनं करणीयम्, आत्मनः रक्षणं च करणीयम्।

त्रयः

नूतन औषधपरीक्षणदत्तांशस्य मिथ्याकरणस्य विषये वदामः ।

दक्षिणसप्ताहसमाप्तेः अनुसारं, “नवम्बर् ११, २०१५ दिनाङ्के राज्यस्य खाद्य-औषध-प्रशासनेन एकां घोषणां जारीकृतं यत् केषाञ्चन औषधपञ्जीकरण-अनुप्रयोगानाम् स्थल-निरीक्षणस्य समये ज्ञातं यत् ८ कम्पनीनां ११ औषध-पञ्जीकरण-अनुप्रयोगानाम् नैदानिक-परीक्षण-आँकडाः contained untrue , incomplete issues, इत्यनेन स्वस्य पञ्जीकरणानुरोधस्य अनुमोदनं न कर्तुं निर्णयः कृतः, प्रथमवारं च सम्बद्धानां औषधकम्पनीनां, नैदानिकपरीक्षणसंस्थानां, croकम्पनीनां च सूचीं उजागरितम्।

औषधस्य नैदानिकपरीक्षणस्य परिणामं ज्ञात्वा न केवलं औषधस्य सुरक्षायाः प्रभावशीलतायाश्च परीक्षणस्य एकमात्रं मानदण्डं भवति, अपितु औषधपञ्जीकरणस्य विपणनस्य च प्रमुखः आधारः भवति एकदा आँकडा मिथ्यारूपेण स्थापिताः भवन्ति तदा परिणामाः विनाशकारीः भविष्यन्ति

दक्षिणसप्ताहस्य प्रतिवेदनस्य मूलपाठः अस्ति यत् "किन्तु चीनदेशे अस्मिन् चिकित्सापरीक्षणे धोखाधड़ी चिरकालात् प्रचलिता अस्ति।"

तस्मिन् समये "आर्थिकसूचना दैनिकम्" अपि एकं प्रतिवेदनं प्रकाशितवान् "नवीनौषधदत्तांशस्य ८०% नकली अस्ति, यत् दुष्टं औषधपारिस्थितिकीं उजागरयति" । किं आश्चर्यं यत् औषधकम्पनयः अद्यापि "पीडिताः" अनुभवन्ति तथा च मन्यन्ते यत् ते अद्यत्वे निर्गतानाम् "मतानाम्" "विनियमानाम्" उपयोगं कृत्वा पूर्वं किं कृतवन्तः इति विचारयितुं न शक्नुवन्ति, तथा च ते न्यूनतमौषधमानकानां उपयोगं कर्तुं न शक्नुवन्ति यत् तेषां अनुपालनस्य आवश्यकता भवति "राष्ट्रीयस्थितिभिः" सह ".

किं औषधकम्पनयः स्वेच्छया दत्तांशं निर्मातुं शक्नुवन्ति, औषधकम्पनीकार्यकारी च स्वकीयानि "समस्यायुक्तानि औषधानि" न सेवन्ते, जनाः तान् ग्रहीतुं न ददति इति, किं एतत् एव ते "राष्ट्रीयस्थितयः" इति अवगच्छन्ति?

अवश्यं, एतत् प्रायः दशवर्षपूर्वं प्रतिवेदनम् आसीत् सम्भवतः वर्षेभ्यः प्रासंगिकाः विषयाः सम्यक् कृताः सन्ति। वस्तुतः स्वदेशनिर्मितौषधानि नीचगुणस्य पर्यायाः इति न भवति, परन्तु एकः मूषकविष्ठः सूपस्य घटं दूषयति इति सर्वे जानन्ति, घटे मूषकविष्ठा बहु भवति इति किमपि न

सर्वेषु सर्वेषु, घरेलु औषधेषु जनानां विश्वासं वर्धयितुं प्रथमं वयं घरेलु औषधानां प्रभावशीलतायां सुधारं कर्तुं अर्हति यदि अन्ये आयातितानां औषधानां कृते ९० अंकं प्राप्नुवन्ति तर्हि भवतः घरेलु औषधानां कृते प्रायः ८० अंकाः प्राप्तव्याः the efficacy of domestic drugs, एकतः आयातितानां औषधानां पूर्णतया स्पर्धा प्रदातुं अनुमतिः भवितुमर्हति, अपरतः च, पर्यवेक्षणेन दन्तवृद्धिः भवितुमर्हति, न तु जनसमूहं पुनः पुनः त्यक्तुं पश्यन्तु यत् समस्याप्रदानि औषधानि निर्मायन्ते ये कम्पनयः पुनः सूचीकृताः भवन्ति, ये च स्वकर्तव्येषु परित्यक्ताः सन्ति तेषां पुनः पदोन्नतिः प्राप्ता।