समाचारं

सिचुआन् नगरे एकं सुवर्णं तेन्दूरं "चलन्" इति दृष्ट्वा आश्चर्यचकितः अभवत् द काउण्टी फॉरेस्ट्री एण्ड् ग्रास्लैण्ड् ब्यूरो इत्यनेन उक्तं यत् सः नष्टः अभवत्, मुक्तः च अभवत्।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने बहवः नेटिजनाः एकं भिडियो अपलोड् कृतवन्तः यत् सिचुआन्-नगरस्य गन्जी-प्रान्तस्य बैयु-मण्डले एकः तेन्दूः वीथिकायां गच्छति स्म, यत्र बहवः नागरिकाः अनुसरणं कृत्वा चित्राणि गृह्णन्ति, पुलिस-काराः च तस्य "रक्षणं" कुर्वन्ति भिडियायां तेन्दुः कदाचित् वीथिकायां गच्छति, कदाचित् सूर्ये क्षुब्धः भूमौ शयानः, विरलतया पश्यति। द्वितीयदिनाङ्के बैयु काउण्टी वानिकी तथा तृणभूमि ब्यूरो इत्यस्य प्रासंगिककर्मचारिणः अपस्ट्रीम न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रियां दत्तवन्तः (रिपोर्ट् ईमेल: [email protected]): "स्थितिः सत्या अस्ति। तेन्दुआः मार्गं त्यक्तवान् स्यात्। कालः, तत् पुलिसैः वने प्रत्यागतम् आसीत्” इति ।

सः चिता वीथिषु प्रविष्टवान्, बहुसंख्यया राहगीरान् द्रष्टुं आकर्षितवान् ।

अपस्ट्रीम-वार्ता-समाचार-कर्तारः अनेकेषां नेटिजन-जनानाम् प्रकाशित-वीडियो-मध्ये दृष्टवन्तः यत् वीथिकायां एकः तेन्दुः प्रमादेन गच्छति, तदनन्तरं बहवः नागरिकाः तस्य अनुसरणं कुर्वन्ति स्म भिडियायां तेन्दुः कदाचित् मार्गे मन्दं गच्छति, कदाचित् वीथिदुकानस्य बहिः सूर्ये शयनं कृत्वा विरलतया पश्यति। भिडियायां चालकस्य अनुसरणं कृत्वा सर्वं मार्गं पुलिसकाराः सन्ति। अन्यस्मिन् भिडियो दृश्यते यत् तेन्दूकस्य पादौ वर्दीधारिभिः दण्डैः नियन्त्रितस्य अनन्तरं वन्यजीवेषु मुक्तः भवति ।

तेन्दूकाः वीथिषु गच्छन्ति।

टिप्पणीक्षेत्रे केचन नेटिजनाः "अधुना पारिस्थितिकवातावरणं सुदृढं जातं चेत् वन्यपशवः अपि नगरे प्रविष्टाः" तथा च "तेजाः एतावन्तः सुन्दराः सन्ति यत् ते नगरे अपि भ्रमन्ति" इति शोकं कृतवन्तः केचन नेटिजनाः अपि अनुमानं कृतवन्तः यत्, "इदं मन्दं गच्छति। क्षुधार्तं वा रोगी वा?" वन्यजीवेषु न उपयुक्तं सामान्यतया परिपालनाय स्थापितं भविष्यति” इति ।

नेटिजन्स्-प्रश्नानां उत्तरे बैयु-काउण्टी-वन-तृण-भूमि-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत् - "काउण्टी-मध्ये मोफङ्गौ-समीपे तेन्दुआः प्रादुर्भूतः । घटनायाः अनन्तरं वानिकी-तृणभूमि-ब्यूरो-संस्थायाः कर्मचारीः प्रमाणं संग्रहीतुं घटनास्थलं गतवन्तः । भिडियोतः , तेन्दुः रोगी इव नासीत्, सः नष्टः अभवत्, यतः यत्र घटना अभवत् तत्र वन्यवने आसीत्, तत्पश्चात् तेन्दुः प्रासंगिकैः दण्डैः वने प्रत्यागतवान् बैयु काउण्टी इत्यस्य पारिस्थितिकसंरक्षणकार्यस्य उल्लेखनीयं परिणामः प्राप्तः अस्ति आक्रान्तक्षेत्रे सामान्यजनाः यात्रासुरक्षायाः विषये ध्यानं दातुं कथ्यन्ते।

तेन्दूकाः वीथिषु गच्छन्ति।

बाइयु काउण्टी फाइनेन्शियल मीडिया सेण्टर इत्यस्य अनुसारं सुवर्णतेन्दुः एकः बिडालः अस्ति यः व्याघ्रस्य इव दृश्यते, परन्तु सः मध्यमप्रमाणस्य मांसाहारी इति अपि कथ्यते, सः क national first-level protected animal , खाद्यशृङ्खलायाः शीर्षस्थेषु शिकारीषु अन्यतमः । पूर्वं ३० अगस्तदिनाङ्के बैयु-मण्डलस्य ग्रामिणः जिन्शा-नगरस्य समीपे सुवर्ण-तेन्दुस्य छायाचित्रं गृहीतवन्तः । अन्तिमेषु वर्षेषु बैयु-मण्डले दुर्लभवन्यजन्तुनां जनसंख्या वर्धमाना अस्ति, सुवर्णतेन्दुः, हिमसिंदुः इत्यादीनां संरक्षितवन्यजीवानां दर्शनं बहुवारं अभिलेखितम् अस्ति

अपस्ट्रीम न्यूज रिपोर्टर फेंग शेंगयोंग प्रशिक्षु झांग यिदान चित्र स्रोत/वीडियो स्क्रीनशॉट