समाचारं

चीनस्य दीर्घसीमायां प्रहरणकाः सन्ति वा ?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रसीमायां प्रहरणानां भवितुं असम्भवम्।

वैसे, सैन्यरक्षायाः, सैन्यभूगोलस्य, सीमानियन्त्रणस्य च विषये किञ्चित् सामान्यज्ञानं ज्ञास्यामः ।

यदि रक्षकाः सन्ति तर्हि कति सैनिकानाम् आवश्यकता भवति ?

मम देशस्य स्थलसीमा प्रायः २२,८०० किलोमीटर् दीर्घः, मुख्यभूमितटरेखा १८,४०० किलोमीटर् दीर्घः, द्वीपतटः १४,००० किलोमीटर् अधिकः दीर्घः, कुलतटरेखायाः दीर्घता ३२,००० किलोमीटर् अधिका अस्ति कुलम् ३२,०००,००० मीटर् ।

1、प्रहरणानां अनुसरणं कृत्वा स्कन्धं स्कन्धं तिष्ठन्तु

एकस्य सैनिकस्य स्कन्धविस्तारस्य ५० सेन्टिमीटर् गणयित्वा अस्माकं ६४ मिलियन सैनिकानाम्, ६४ मिलियन जनानां आवश्यकता वर्तते!

एतावता जनानां जागरणं असम्भवं त्रिषु पालिषु सैनिकानाम् स्थाने १९२ मिलियनजनानाम् आवश्यकता वर्तते, अस्माकं देशस्य आर्धाधिकाः युवानः मध्यमवयस्काः च अत्र सम्मिलिताः सन्ति |.

एतावता जनानां भोजनं निद्रां च कर्तव्यं भवति सामान्यरसदसमर्थनबलस्य अनुपातस्य आधारेण त्रिगुणाधिकसमर्थककर्मचारिणां आवश्यकता वर्तते, ६० कोटिजनानाम् आवश्यकता च भवति ।

भ्राता, एतत् समाधानं भौतिकरूपेण सम्भवं नास्ति...

2、आधुनिकपदातिनियन्त्रणविस्तारस्य अनुसारं गणना कृता

अग्रे विस्तारः ४०० मीटर् अस्ति वस्तुतः एतत् अग्रे विस्तारं प्राप्तुं कठिनम् अस्ति । अस्माकं ८०,००० सैनिकानाम् आवश्यकता अस्ति एतेन सह ८०,००० सैनिकाः प्राप्तुं शक्यन्ते, किम्?

वस्तुतः इदानीं वयम् एतदेव कुर्मः - सीमायाः प्रभावी नियन्त्रणं प्राप्तुं शस्त्रपरिधिं, भूभागं च उपयुज्य ।

एतेषां ८०,००० जनानां पृष्ठतः २४०,००० जनाः दूरं अधिकाः सन्ति, परन्तु कोटिजनाः सन्ति। तेषां कृते रसदसमर्थनस्य, गुप्तचरसमर्थनस्य, संचारसमर्थनस्य इत्यादीनां समर्थनप्रणालीनां आवश्यकता वर्तते तेषां द्वितीयपङ्क्तिसमर्थनसैनिकानाम् आवश्यकता वर्तते, तेषां कृते अस्माकं देशे अतीव महत्त्वपूर्णा सीमारक्षा, तटीयरक्षाप्रणाली च निर्मितवती अस्ति सीमायां तस्करी-मादक-द्रव्य-व्यापार-क्रियाकलापानाम् सम्भावना सुरक्षित-स्तरं यावत् न्यूनीकृता भवति ।

अन्येषु शब्देषु, न तु तादृशाः क्रियाकलापाः नास्ति इति, अपितु जोखिमाः अतीव अधिकाः सन्ति, अधिकांशं लाभं प्रतिपूरयन्ति च, अतः एतेषां कार्याणां प्रसारः नियन्त्रितः भवति

सीमानिरोधं कथं कार्यान्वितम्

सीमानिरोधं नियन्त्रणं च विशेषतया कथं कार्यान्वितुं शक्यते येन सम्पूर्णा सीमा वस्तुतः नियन्त्रणे भवति?

1、संगीन नियन्त्रण बिन्दु

यथा वयं सर्वे जानीमः यत् सीमाः तेषु स्थानेषु स्थिताः सन्ति येषु दुर्गमाः सन्ति पर्वताः, जङ्गलाः, नद्यः इत्यादयः प्रायः प्रथमं प्राकृतिकसीमाः भवन्ति, ततः पश्चात् कानूनीसीमाः भवन्ति । एतत् पश्चात् कतिपयदशकेभ्यः पूर्वमेव केषाञ्चन देशानाम् कृते अभवत्, यथा अस्माकं देशस्य कृते ।

अर्थात् अधिकांशसीमाः एव प्रभावीरूपेण दुर्गमाः भवन्ति ।

एषः मम देशस्य सीमायाः प्रसिद्धतमः खण्डः अस्ति - एवरेस्ट् पर्वतः ।

सम्प्रति दक्षिणसानुतः उपरि आरोहणार्थं उत्तरसानुतः अधः आरोहणार्थं एकः एव व्यक्तिः वाणिज्यिकपर्वतारोहणकम्पनीं अनुसृत्य गच्छति ।

तत्र जनाः सन्ति ये शिरच्छेदव्यापारं कुर्वन्ति, परन्तु धनहानिव्यापारं कोऽपि न करोति ।किमर्थं त्वं एवरेस्ट् पर्वतम् आरुह्य मम कृते कानिचन औषधानि न विक्रयसि?

किं च, एवरेस्ट् पर्वतः आरोहणं कर्तुं कठिनतमः शिखरः नास्ति मम देशस्य सीमायां एवरेस्ट् पर्वतात् अधिकं कठिनाः पर्वताः सन्ति, यथा के2।

एतेषां स्थानानां वस्तुतः नियन्त्रणस्य आवश्यकता नास्ति ।

एतत् स्थानं इव अपि : १.

हिमालयस्य गहनेषु आदिमवनानि उच्छ्रितवृक्षैः, प्रस्तरैः, जलप्रपातैः च पूर्णाः सन्ति, तत्र सर्वविधाः विषकीटाः, ऋक्षाः च सन्ति । मनुष्यनिर्मितमार्गान् विना तरितुं कोऽपि उपायः नास्ति ।

सीमानिरोधस्य एतौ मुख्यौ बिन्दुौ स्तः - चेकपोस्ट्, नियन्त्रणबिन्दुः च ।

बायोनेट्, मुख्यतया पर्वतदर्रे अटत् । यत्र द्वयोः कूलयोः मिलनं भवति तत् पर्वतगर्घा, यत्र मनुष्याः सदृशाः मृदुपशवः पर्वतं लङ्घयितुं शक्नुवन्ति । डोक्लाम्-क्षेत्रे नथुला-दर्रे इति प्रसिद्धः पर्वत-दङ्गा अस्ति, तस्य पार्श्वे अल्पप्रसिद्धः डोकार-दर्रेण अपि अस्ति ।एतयोः पर्वतगाहयोः धारयित्वा वयं एतत् कूपं धारयितुं शक्नुमः ।

नियन्त्रणबिन्दुः मार्गाणां चौराहस्य नियन्त्रणं भवति । यत्र मार्गाः गन्तुं न शक्नुवन्ति, तानि स्थानानि त्यक्त्वा, मार्गस्य चौराहान्, सेतुः च नियन्त्रयितुं, एतेन पारगमनस्य व्ययः बहु वर्धते, तस्करी-मादक-द्रव्य-व्यापारस्य च सम्भावना प्रभावीरूपेण न्यूनीकरिष्यते |.

अस्मिन् स्थाने केवलम् एषः संकीर्णः पन्थाः अस्ति यदि अस्मिन् पन्थाने निरीक्षणस्थानं स्थापितं भवति तर्हि तस्य पार्श्वे काननेन परितः गन्तुं भवतः कृते अवास्तविकता स्यात् ।

चेकपोस्ट् नियन्त्रणबिन्दुभिः सह सम्पूर्णसीमायां आवश्यकसैनिकसङ्ख्या महती न्यूनीभवति । यदि गस्तीः योजिताः भवन्ति तर्हि प्रभावी सीमानियन्त्रणं कार्यान्वितुं शक्यते तथा च सीमारक्षाव्ययस्य नियन्त्रणं उचितपरिधिमध्ये कर्तुं शक्यते ।

चिन्तयतु, यदि भवान् व्ययस्य नियन्त्रणं न करोति तर्हि देशः केवलं स्वसीमानां नियन्त्रणार्थं स्वस्य जनसंख्यायाः अर्धं भागं च स्वस्य सकलराष्ट्रीयउत्पादस्य ८०% भागं उपभोगयिष्यति वा भवान् तत् कर्तुम् इच्छति वा?

2、जनयुद्धम्

सीमाः प्रायः दूरस्थक्षेत्राणि भवन्ति, तान् प्रभावीरूपेण नियन्त्रयितुं कतिपये सैनिकाः एव तत् कर्तुं असमर्थाः खलु ।

अस्मिन् समये जनयुद्धस्य शक्तिः प्रकाश्यते——मादकद्रव्यव्यापारस्य तस्करीयाश्च जोखिमाः शान्तिपूर्वकं सन्तोषेण च जीवनस्य, कार्यस्य च लाभात् अधिकं भवन्ति ।सीमायां जनाः सीमायाः शान्तिं निर्वाहयितुम्, अतिरिक्तसुरक्षां प्रदातुं, अवैधकार्यं कर्तुं जोखिमं च अधिकं वर्धयिष्यन्ति इति उपक्रमं करिष्यन्ति

एषः मम देशस्य सीमायां स्थितः लघुग्रामः राज्येन निःशुल्कं निर्मिताः सन्ति अत्र जलं, विद्युत्, अन्तर्जालः, सीमेण्टमार्गाः, सीवराः, बालकाः निःशुल्कं विद्यालयं गच्छन्ति, तत्र च सर्वकारस्य निवेशितः दारिद्र्यः अस्ति उपशमन परियोजनाएँ। केचन जनाः एतत् व्यवहारं न अवगच्छन्ति, केषाञ्चन जनानां अनुदानार्थं सर्वेषां धनं व्ययम् इति मन्यन्ते । अतः सीमायाः परं पार्श्वे द्रष्टुं गच्छामः।

एषः परे भारतीयः ग्रामः अस्ति विद्युत् वा प्रवाहितजलं वा तलम् मलिनम् अस्ति तथा च बालकानां कृते वस्तुतः शौचालयः अस्ति। यदि कश्चन मादकद्रव्यव्यापारी अस्मिन् समये ग्रामे आगत्य बालकस्य उपरि मुष्टिभ्यां मिष्टान्नं सिञ्चति तर्हि बालकः तं सीमानिरीक्षणं परितः नेष्यति।

चीनदेशस्य ग्रामे किञ्चित् शर्करां सिञ्चितुं प्रयत्नः कर्तुम् इच्छति वा? विश्वासः वा न वा, नायकः वाङ्ग एर्क्सियाओ, सैनिकः झाङ्ग गाजी च भवन्तं तत्क्षणमेव खातं प्रति नेष्यति?

यदि एतत् धनं न व्यय्यते तर्हि देशस्य केवलं द्वौ विकल्पौ भविष्यतः - राष्ट्रसीमायां तस्करीविषये दृष्टिम् अन्धं कर्तुं, अथवा सैन्यव्ययस्य महतीं वृद्धिं कृत्वा सीमां पूर्णतया अवरुद्ध्य सैनिकानाम् संख्यां वर्धयितुं वा।

3、उच्च-प्रौद्योगिक्याः अर्थः

इदं ड्रोन्, उपग्रहाः, अनपेक्षितसंवेदकाः च इत्यस्मात् अधिकं किमपि नास्ति ।

अतः अस्माकं देशस्य सीमा सैनिकैः सङ्कीर्णः नास्ति, विपरीतपक्षस्य अपेक्षया अपि न्यूनाः जनाः सन्ति । चीनदेशः महत्तमं कार्यं साधयितुं न्यूनतमं धनं व्यययितुं अभ्यस्तः अस्ति कृपया एतस्य विषये निश्चिन्ताः भवन्तु। अहं यदा १९६४ तमे वर्षे सीमाचौके उत्पादितं केल्प् खादन् वेतनं अर्जयन् आसीत् यत् पुरुषाः रोदितुम्, महिलाः च रोदितुम् अर्हन्ति स्म ।