समाचारं

मीडिया : युआन् लोङ्गपिङ्गस्य पौत्री चीनकृषिविश्वविद्यालये प्रवेशिता अस्ति एषा उत्तराधिकारः आनन्ददायकः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार जू हन्क्सिओंग

३० अगस्तदिनाङ्के चीनकृषिविश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां उद्घाटनसमारोहः अभवत् । चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः चीन-कृषि-विश्वविद्यालयस्य अध्यक्षः च सन किक्सिन्-इत्यनेन तस्मिन् दिने स्वभाषणे उक्तं यत् युआन्-लोङ्गपिङ्ग-महोदयस्य पौत्री अपि अस्मिन् वर्षे चीन-कृषि-विश्वविद्यालये नामाङ्कनं कृतवती, सा च विद्यालयस्य २०२४ तमे वर्षे नवीनशिक्षकेषु अन्यतमः अस्ति सेप्टेम्बर्-मासस्य प्रथमे दिने युआन्-लोङ्गपिङ्गस्य पुत्रात् युआन् डिङ्गयाङ्ग्-इत्यस्मात् मीडिया-माध्यमेन पुष्टिः प्राप्ता यत् प्राचार्यस्य भाषणे उल्लिखितः नूतनः छात्रः तस्य पुत्री युआन् यूमिङ्ग् इति (चाङ्गशा इवनिंग न्यूज पाम चाङ्गशा प्रतिवेदनानुसारं २ सितम्बर् दिनाङ्के)

युआन् लोङ्गपिङ्गस्य पौत्री चीनदेशे महाविद्यालयस्य छात्रा अभवत् (चित्रस्य स्रोतः: विडियो स्क्रीनशॉट्)

युआन् लॉन्पिङ्ग् मम देशे संकरतण्डुलस्य अनुसन्धानविकासयोः अग्रणी अस्ति, सः "संकरतण्डुलस्य पिता" इति नाम्ना प्रसिद्धः अस्ति । १९५३ तमे वर्षे दक्षिणपश्चिमकृषिमहाविद्यालयात् युआन् लोङ्गपिङ्ग् स्नातकपदवीं प्राप्तवान् ततः सः हुनान् प्रान्ते अञ्जियाङ्ग कृषिविद्यालये अध्यापनार्थं नियुक्तः । १९६४ तमे वर्षे सः संकरतण्डुलसंशोधनं कर्तुं आरब्धवान् । ततः परं सः स्वजीवनशक्तिं कृषिद्वारा देशस्य सेवायां समर्पितवान् । अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ७ दिनाङ्के युआन्-लोङ्गपिङ्गस्य जन्मनः ९४ वर्षाणि पूर्णानि सन्ति । युआन् लोङ्गपिङ्गस्य पौत्री चीनकृषिविश्वविद्यालये प्रवेशिता अस्ति, तस्याः कृते युआन लॉन्पिङ्गस्य विरासतः प्राप्ता अस्ति, एषा वस्तुतः संतोषजनकं वार्ता अस्ति तथा च युआन लॉन्पिङ्गस्य सर्वोत्तमस्मरणम् इति वक्तुं शक्यते।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् युआन् लोङ्गपिङ्गस्य पुत्रः युआन् डिङ्गयाङ्गः अधुना हुनान् संकरतण्डुलसंशोधनकेन्द्रस्य उपनिदेशकः अस्ति । १९९० तमे वर्षे युआन् डिङ्गयाङ्गः कृषिविषये मुख्यशिक्षणं प्राप्य गुआङ्ग्क्सी कृषिविश्वविद्यालये प्रवेशं प्राप्तवान् । १९९४ तमे वर्षे स्नातकपदवीं प्राप्त्वा तत्कालीनस्य हुनान् संकरतण्डुलसंशोधनकेन्द्रे प्रवेशं प्राप्तवान् । १९९६ तमे वर्षे युआन् डिङ्गयाङ्गः स्नातकोत्तरपदवीं प्राप्तुं हुनान् कृषिविश्वविद्यालये प्रवेशं प्राप्तवान् । १९९९ तमे वर्षे चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालयस्य जीवविज्ञानविभागे आणविकजीवविज्ञानस्य अध्ययनार्थं प्रवेशं प्राप्य पीएचडी प्राप्तवान् । ततः परं युआन् डिङ्गयाङ्गः संकरचावलसंशोधनं कुर्वन् अस्ति, राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारं (नवाचारदलं) प्राप्तवान्, ६० तः अधिकाः वैज्ञानिकपत्राणि च प्रकाशितवान्

युआन् लॉन्पिङ्ग् तृतीयपीढीयाः कृषकः अस्ति (चित्रस्य स्रोतः: विडियो स्क्रीनशॉट्)

युआन् लोङ्गपिङ्गः कृषिशास्त्रस्य अध्ययनं कृतवान्, युआन युमिङ्ग् कृषिशास्त्रस्य अध्ययनं कृतवान्, कृषकाणां त्रीणि पीढयः एकस्यैव स्वप्नस्य कृते अध्ययनं कृतवन्तः, येन चीनीयजनाः स्वकार्यं दृढतया स्वहस्ते धारयितुं समर्थाः भवेयुः। .पितुः विरासतां उत्तराधिकारं प्राप्नुवन्तु।"

युआन् लॉन्पिङ्ग् जीवनपर्यन्तं तण्डुलस्य उत्पादनं वर्धयितुं प्रयतते स्म, सः अद्यापि महत्त्वाकांक्षी अस्ति, संकरतण्डुलसंशोधनस्य अग्रणीः च अस्ति । समाचारानुसारं तस्य त्रयाणां पौत्राणां नामानि सर्वाणि तस्य व्यक्तिगतरूपेण चयनितानि, तानि सर्वाणि मौसमसम्बद्धानि सन्ति । यदा ज्येष्ठा पौत्री जातः तदा वर्षाणाम् अनन्तरं सूर्य्यः आसीत्, अतः तस्याः नाम "किङ्ग्" आसीत्, अतः तस्याः नाम "किङ्ग्" आसीत्; अतः तस्याः नाम "मिंग" आसीत् । कृषिः मौसमस्य उपरि निर्भरं भवति ।

अधुना युआन् यूमिङ्ग् चीनकृषिविश्वविद्यालये नवीनः छात्रः अभवत्, यः युआन् लॉङ्गपिङ्गस्य अपेक्षां पूरितवान् अस्ति । नेटिजनाः अवदन् यत् एषा सर्वोत्तमा उत्तराधिकारः अस्ति तथा च ते भविष्ये चीनस्य कृषिविकासे योगदानं दातुं प्रतीक्षन्ते!

युआन् लॉङ्गपिङ्गस्य पौत्री (चित्रस्य स्रोतः: विडियो स्क्रीनशॉट्)

युआन् लाङ्गस्य जीवनकाले त्रयः प्रमुखाः स्वप्नाः आसन् : एकः "तृणानां अधः शीतलतायाः आनन्दं ग्रहीतुं", अन्यः "संकरतण्डुलैः जगत् आच्छादयितुं", तृतीयः च लवण-क्षार-भूमिषु तण्डुलानां उत्पादनम् २०१९ तमे वर्षे शिक्षाविदः युआन् लोङ्गपिङ्गस्य कार्यस्थानकेन क्षिंग्-आन् मेङ्गके यूझोङ्ग-बैनरस्य खारा-क्षार-भूमि-तण्डुल-रोपण-आधारे तण्डुलस्य रोपणं कृतम्, यत्र प्रति म्यू ५०८.८ किलोग्रामस्य औसतं उपजं प्राप्तम् २०२१ तमे वर्षे युआन् लोङ्गपिङ्गस्य मृत्योः अनन्तरं मासे युआन् डिङ्गयाङ्ग् इत्यनेन क्षिंग'आन् लीग् इत्यस्मिन् "युआन् मेङ्ग योजना" इत्यस्य द्वितीयचरणस्य आरम्भः कृतः, यत्र स्थानीयचावलकृषकाणां आयस्य दुगुणीकरणे सहायतार्थं स्थानीयतया २,००,००० एकर् खारा-क्षारसहिष्णुतण्डुलस्य रोपणं कृतम्

"पुत्रः पितुः विरासतां उत्तराधिकारं प्राप्य पितुः स्वप्नं वहति।" प्रत्येकं पीढीयाः स्वकीयं मिशनं भवति, प्रत्येकस्य पीढीयाः स्वकीयः संघर्षः भवति । "तृणानां अधः शीतलं भोक्तुं" इति स्वप्नः तण्डुलानां उच्चतरं उच्चतरं च उपजं यावत् भवति तावत् यावत् एतत् स्वप्नं निरन्तरं प्राप्तुं उच्चतरं लक्ष्यं भविष्यति, यस्य कृते कृषिसंशोधकानां पीढीनां परिश्रमस्य आवश्यकता वर्तते goal of rice.प्रति मु उपजस्य शिखरं निरन्तरं आरोहति।

देशे प्रत्येकं पीढीयां प्रतिभाः सन्ति। चीनकृषिविश्वविद्यालये युआन् लॉङ्गपिङ्गस्य पौत्रीयाः प्रवेशः दर्शयति यत् एषा एकः पीढी "अनुभूतिशीलः", "महत्वाकांक्षी", "स्वप्नशीलः" "जिम्मेदारः समर्पितश्च" च अस्ति यदि वयं पूर्ववर्तीनां मार्गं अनुसृत्य दृढनिश्चयेन साहसेन च अग्रे गच्छामः तर्हि अस्माकं महती क्षमता भविष्यति, "युआन् मेङ्ग योजना" अवश्यमेव फलं प्राप्स्यति |.