समाचारं

xs आकारस्य एकं डाउन जैकेटं s आकारे प्रक्षालितम् परन्तु ग्राहकेन तत् अङ्गीकृतम् आसीत् ड्राई क्लीनर् "जादुईरूपेण परिवर्तनं कर्तुं" आरब्धवान् तथा च न्यायालयेन क्षतिपूर्तिः आदेशः दत्तः ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव xuanwu district, nanjing इत्यस्य जनन्यायालयेन सेवा अनुबन्धविवादस्य प्रकरणं श्रुतम्, एकया धूपपात्रस्य दुकानेन एकस्य ग्राहकस्य, सुश्री xu इत्यस्याः डाउन जैकेटं रञ्जितम्, तथा च सुश्री xu इत्यनेन तत् स्वीकुर्वितुं नकारितम् ग्राहकः, परन्तु आकारः गलतः इति ज्ञातवान्। अतः धूपपात्रस्य आकारः परिवर्तयितुं आरब्धम्, जूमहोदया प्रसवकाले एव तत् आविष्कृतवती । पक्षद्वयस्य मध्ये पुनः पुनः वार्तायां असफलतायाः अनन्तरं जूमहोदया न्यायालयं गत्वा वस्त्रहानिस्य १३९९ युआन् क्षतिपूर्तिं कर्तुं धूपपात्रं पृष्टवती

प्रकरणस्य संक्षिप्तपरिचयः : १.

२०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के जू-महोदयेन स्वपुत्र्याः कृते ब्राण्ड्-इत्यस्य नवीनतमं श्वेतवर्णीयं डाउन-जाकेटं क्रीतवन् । केवलं कतिपयान् दिनानि यावत् धारयित्वा अकस्मात् मलिनं जातम्, जू महोदया शीघ्रमेव स्वच्छतायै डाउन जैकेटं धूपघट्टं प्रेषयित्वा ५०० युआन् रिचार्ज कार्ड् आवेदनं कृतवती।

२०२२ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के धूपघट्टः जू-महोदयेन सह सम्पर्कं कृत्वा अवदत् यत् डाउन-जैकेट्-इत्येतत् रञ्जितम् अस्ति तथा च धूप-पात्रं क्रय-मूल्यस्य २०% क्षतिपूर्तिं कर्तुं शक्नोति इति

धूपपात्रस्य दुकानं प्रक्षालनाय वितरितस्य वस्त्रस्य शैल्यानुसारं समानशैल्याः डाउन जैकेटं क्रीत्वा जू महोदयाय दत्तवती ततः परं जू महोदयेन ज्ञातं यत् तस्य आकारः xs आकारेण सह न मेलति सा क्रीतवन्तः, परन्तु s आकारः, अतः सा तत् धूपघट्टं प्रति प्रत्यागत्य धूपपात्रस्य क्षतिपूर्तिं समानप्रमाणस्य डाउन जैकेटं याचितवान्। एतेन धूपपात्रं बहु चिन्तितं भवति यत् मया क्रीतं s आकारस्य डाउन जैकेटं प्रत्यागन्तुं वा आदानप्रदानं वा कर्तुं न शक्यते, परन्तु अद्यापि मया अन्यत् क्रेतव्यम् अस्ति।

फलतः धूपपात्रस्य विचारः आसीत् तथा च मूलरञ्जितवस्त्रस्य आकारानुसारं डाउन जैकेट् पुनः निर्मितवान्, तथा च माध्यमेन गन्तुं प्रयत्नरूपेण xs आकारे पुनः निर्मितं डाउन जैकेट् प्रक्षालितवान् यदा जूमहोदया एतां स्थितिं ज्ञातवती तदा सा निर्णायकरूपेण एतत् "परिवर्तितं" डाउन जैकेटं स्वीकुर्वितुं न अस्वीकृतवती । पक्षद्वयस्य मध्ये वार्ता असफलतां प्राप्तवती, ततः जूमहोदयेन न्यायालये मुकदमा कृतः, यत्र धूपघट्टेन वस्त्रहानिः १३९९ युआन् क्षतिपूर्तिः कर्तव्या इति

न्यायाधीशस्य टिप्पणी

डाउन जैकेट् शिशिरे अत्यावश्यकं उष्णवस्त्रं भवति, परन्तु डाउन जैकेट् इत्यस्य विशेषप्रकृतेः कारणात् अधिकाधिकाः जनाः स्वच्छतायै विशेषधौतपात्रेषु स्ववस्त्रं प्रेषयितुं चयनं कुर्वन्ति यदि प्रक्षालनचक्रे किमपि भ्रष्टं भवति तर्हि उपभोक्तुः धूपपात्रस्य च मध्ये विवादः भवितुम् अर्हति ।

नागरिकसंहितायां अनुच्छेद 577 इत्यस्य अनुसारं : यदि कश्चन पक्षः स्वस्य अनुबन्धदायित्वं न निर्वहति अथवा सम्झौतेन सह असङ्गतरूपेण स्वस्य अनुबन्धदायित्वं निर्वहति तर्हि सः अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं वहति यथा अनुबन्धस्य उल्लङ्घनस्य यथा निरन्तरं निष्पादनं, सुधारात्मकपरिहारं करणं, अथवा हानिस्य क्षतिपूर्तिः .

"धौतपात्र-रञ्जन-उद्योगस्य प्रशासनिक-उपायाः" इत्यस्य अनुच्छेदः १९ निर्धारयति यत् - संचालकस्य उत्तरदायित्वस्य कारणात् यदि प्रक्षालितानि रञ्जितानि च वस्त्राणि प्रक्षालन-रञ्जन-गुणवत्ता-आवश्यकतानां पूर्तिं न कुर्वन्ति वा उपभोक्तृभिः सह पूर्वमेव सहमताः आवश्यकताः न पूरयन्ति वा , अथवा यदि वस्त्रं क्षतिग्रस्तं वा नष्टं वा भवति तर्हि संचालकः पुनः संसाधनं करिष्यति, प्रक्षालन-रञ्जनशुल्कं प्रतिदास्यति वा भिन्न-भिन्न-परिस्थित्यानुसारं हानि-क्षतिपूर्तिं करिष्यति वा।

अस्मिन् सन्दर्भे जू-महोदयायाः धूपपात्रस्य च मध्ये सेवा-अनुबन्धः स्थापितः यदा धूपपात्रेण सफाई-सेवाः प्रदत्ताः आसन्, यदि उपभोक्तृभिः प्रेषितानि वस्त्राणि अनुचित-सफाई-कारणात् दागं प्राप्नुवन्ति स्म, तर्हि धूप-पात्रस्य पुनः प्रक्षालनस्य उत्तरदायित्वं भवितुमर्हति, धूप-शुल्कं प्रतिदातुं शक्यते स्म तथा हानिस्य क्षतिपूर्तिः। यद्यपि धूपपात्रस्य दुकानं उपभोक्तुः कृते समानप्रकारस्य वस्त्रं क्रीतवन् आसीत् तथापि तया पुनः क्रीतस्य डाउन जैकेटस्य आकारः रञ्जितस्य डाउन जैकेटस्य आकारेण सह न मेलति स्म तथा च जू महोदयायाः आवश्यकताः अपि पूरयितुं न शक्नोति स्म, येन वैधतायाः उल्लङ्घनम् अभवत् उपभोक्तृणां अधिकाराः हिताः च स्वामिनः परिवर्तितानि वस्त्राणि स्वीकुर्वितुं नकारयितुं पृथक् पृथक् हानिक्षतिपूर्तिं च आग्रहयितुं अधिकारं धारयति। अतः न्यायालयेन जूमहोदयायाः डाउन जैकेटस्य क्रयणसमयः, क्षतिः इत्यादीनां कारकानाम् विषये व्यापकरूपेण विचारः कृतः, ततः निश्चयः कृतः यत् धूपपात्रेण जूमहोदयायाः १,११९ युआन्-हानिः क्षतिपूर्तिः कर्तव्या इति

न्यायाधीशः स्मारयति

1. वस्त्रप्रक्षालने पूर्वं धूपघट्टाः वस्त्रस्य स्थितिं पश्यन्तु, भण्डारणार्थं च छायाचित्रं गृह्णीयुः, उपभोक्तृभिः सह प्रक्षालितवस्त्रस्य स्थितिः, क्षतिः, प्रक्षालनविधिः इत्यादीनां पुष्टिं कुर्वन्तु, स्वस्य जोखिमचेतावनीदायित्वं च निर्वहन्तु।

2. यदि प्रक्षालनप्रक्रियायां आकस्मिकरूपेण क्षतिः भवति तर्हि धूपघट्टेन तत्क्षणमेव उपभोक्त्रे स्थितिं व्याख्यातव्यं, समुचितं उपायं कृत्वा उपभोक्तृणा सह समाधानस्य वार्तालापः करणीयः।

3. उपभोक्तारः स्ववस्त्रस्य स्वच्छतायै व्यावसायिकं धूपघट्टं चिन्वन्तु, ते सेवां स्वीकुर्वितुं पूर्वं सेवानियमान् पूर्णतया अवगन्तुं अर्हन्ति तथा च धूपघट्टं स्मरणं कुर्वन्तु यत् वस्त्रस्य सफाईप्रभावः सुनिश्चितः भवति .महत्त्वपूर्णवस्त्राणां कृते ते मूल्यबीमितशुद्धिकरणं कर्तुं शक्नुवन्ति।

4. तत्सह, प्रासंगिकविधेयकं सम्यक् स्थापयितव्यं, वस्त्रक्षतिपश्चात् क्षतिकारणं क्षतितथ्यं च समये स्पष्टीकरणं करणीयम्, धूपपात्रेण सह दावान् सक्रियरूपेण वार्तालापः करणीयः।

5. यदि सम्झौता न भवितुं शक्यते तर्हि उपभोक्तारः स्वअधिकारस्य रक्षणार्थं 12315 हॉटलाइनं सम्पर्कयितुं शक्नुवन्ति अथवा कानूनानुसारं स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं कानूनीमार्गेण राहतं प्राप्तुं शक्नुवन्ति।

xiaoxiang morning news नानजिंग मध्यवर्ती जनन्यायालयात् xuanwu जिला जनन्यायालयात् च संकलितः अस्ति