समाचारं

केन्द्रीयवित्तीयविश्वविद्यालयात् झाङ्ग् लिकिङ्ग् : प्रथमस्तरीयनगरेषु आवासमूल्यानि अद्यापि अधिकानि सन्ति, तथा च अचलसम्पत्करः स्थानीयवित्तीयसंसाधनानाम् महत्त्वपूर्णः स्रोतः भवितुम् अर्हति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयवित्तविश्वविद्यालयस्य झाङ्गलिकिङ्गः - वर्षस्य उत्तरार्धे ५% वृद्धिविषये कोऽपि सस्पेन्सः नास्ति समुचितप्रोत्साहनस्य सह संरचनात्मकसुधाराः अवश्यं भवन्ति।

अयं अंकः "अर्थशास्त्रः सर्वे वार्तालापं कुर्वन्ति" "नवसुधारविषये पृच्छन्" इत्यनेन विशेषतया योजनाकृतः द्वितीयः अंकः अस्ति ।

अस्मिन् अंकस्य अतिथयः :अन्तर्राष्ट्रीयवित्तसंशोधनकेन्द्रस्य निदेशकः वित्तविद्यालयस्य केन्द्रीयवित्तविश्वविद्यालयस्य प्राध्यापकः झाङ्ग लिकिंगः

पाठ, विडियो |

सम्पादक |

चीनस्य अर्थव्यवस्था वर्षस्य प्रथमार्धे ५% इति अपेक्षितं वृद्धिलक्ष्यं प्राप्तवती अस्ति वा वर्षस्य उत्तरार्धे नीतिप्रोत्साहनं वर्धयितुं आवश्यकता अस्ति वा? २० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण निर्धारिताः अचलसम्पत्, वित्तः करः, पूंजीबाजारः इत्यादिषु महत्त्वपूर्णक्षेत्रेषु सुधारयोजनाः आर्थिकविकासं कथं प्रभावितं करिष्यन्ति?

अद्यैव टेनसेण्ट् वित्तस्य "अर्थशास्त्रं सर्वे वार्तालापं कुर्वन्ति" इति स्तम्भे "नवसुधारस्य विषये पृच्छति" इति विषये संवादस्य श्रृङ्खलायाः योजना कृता अस्ति अस्य अंकस्य विषयवस्तु केन्द्रीयवित्तविश्वविद्यालयस्य वित्तविद्यालयस्य प्राध्यापकेन झाङ्ग लिकिङ्ग् इत्यनेन सह संवादः अस्ति तथा अर्थशास्त्रम् अन्तर्राष्ट्रीयवित्तसंशोधनकेन्द्रस्य निदेशकः च।

झाङ्ग लिकिंगस्य मतेन वर्तमान आर्थिकचक्रस्य सम्मुखे समुचितं स्थूल-उत्तेजनं कुर्वन् अस्माभिः संरचनात्मकसुधारानाम् सक्रियरूपेण प्रचारः गहनः च कर्तव्यः। अन्यथा प्रोत्साहनं न केवलं अप्रभावी वा अप्रभावी वा भविष्यति, अपितु स्थूल-उत्तोलन-अनुपातस्य अधिका वृद्धिः अपि भविष्यति, येन भविष्ये आर्थिकवृद्धिः ऋणस्य व्याजस्य च परिशोधनार्थं विशालदबावेन बाधितवती भविष्यति

अचलसम्पत्त्याः दृष्ट्या झाङ्ग लिकिङ्ग् इत्यस्य मतं यत् केषुचित् नगरेषु वर्तमानगृहमूल्यं/किरायामूल्यानुपातः अद्यापि अधिकः अस्ति । सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे “भाडाक्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितुं, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं च त्वरितम्” इति प्रस्तावः कृतः तस्य मतेन अधिकाः स्थानीयसरकाराः तानि सम्पत्तिं प्राप्नुयुः ये निर्मिताः अथवा निर्मिताः सन्ति, ततः न्यून-मध्यम-आय-आयामी-आवास-आवश्यकतानां कृते विक्रयणं वा पट्टे वा अनुदानं दास्यन्ति |.

राजकोषीयकरसुधारस्य नूतनचक्रस्य विषये झाङ्गलिकिङ्गस्य मतं यत् करवर्गीकरणस्य आनुपातिकसमायोजनस्य च माध्यमेन स्थानीयवित्तीयसंसाधनानाम् वृद्धिः अपेक्षिता अस्ति। अपि च, सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे एकवारं पुनः "अचलसम्पत्करव्यवस्थायां सुधारस्य" उल्लेखः कृतः

झाङ्ग लिकिङ्ग् इत्यनेन सह सम्भाषणस्य पूर्णः पाठः निम्नलिखितः अस्ति ।

स्थूल-आर्थिक-प्रवृत्तीनां विषये वदन्

वर्षस्य उत्तरार्धे ५% वृद्धिः इति विषये कोऽपि सस्पेन्सः नास्ति संरचनात्मकसुधाराः अतीव महत्त्वपूर्णाः सन्ति ।

टेन्सेन्ट् वित्तम् : १.वर्षस्य प्रथमार्धे चीनस्य आर्थिकवृद्धिः ५% आसीत्, केवलं अपेक्षितलक्ष्यं प्राप्तवान् । वर्षस्य उत्तरार्धे भवतः किं किं भविष्यवाणयः सन्ति ?

झाङ्ग लिकिंग : १.यतो हि अचलसम्पत्निवेशस्य तीव्रः न्यूनता निरन्तरं भवति तथा च उपभोक्तृमागधा सामान्यतया दुर्बलं वर्तते, वर्षस्य प्रथमार्धे ५% आर्थिकवृद्धिः सुलभा नास्ति तथा च मुख्यतया विनिर्माणनिवेशनिर्यासेन चालिता भवति तत्सह चीनदेशस्य अर्थव्यवस्था अद्यापि तुल्यकालिकरूपेण लचीला इति अपि दर्शयति ।

वर्षस्य उत्तरार्धे चीनस्य अर्थव्यवस्थायाः सम्मुखे मुख्या आव्हानं अपर्याप्तमागधा अस्ति । घरेलुमाङ्गस्य दृष्ट्या यतः महामारीयाः दागप्रभावाः पूर्णतया न अन्तर्धानं जातम् तथा च अचलसम्पत्विपण्यसमायोजनं अद्यापि निरन्तरं प्रचलति, तथैव वृद्धिः, रोजगारस्य पुनरुत्थानं च अद्यापि अपेक्षायाः न्यूनं भवितुम् अर्हति गृहेषु आयस्य मन्दवृद्ध्या समग्रतया उपभोगः दुर्बलः एव तिष्ठति । आदेशानां अभावात्, उच्चवास्तविकवित्तपोषणव्ययस्य च कारणात् अद्यापि लघुमध्यम-उद्यमानां विश्वासः पुनः स्थापयितुं आवश्यकः अस्ति ।

उल्लेखनीयं यत् अस्मिन् वर्षे सीपीआई 0 इत्यस्य समीपे एव भ्रमति, तथा च पीपीआई 21 मासान् यावत् नकारात्मकवृद्धौ अस्ति, मूल्येषु अवनतिः सूचयति यत् मुद्रास्फीतिदाबः किञ्चित् अस्ति, यस्य उपभोगे निवेशे च प्रबलः निरोधात्मकः प्रभावः भवति .

अवश्यं केचन सकारात्मकाः कारकाः अपि सन्ति । यथा, अस्मिन् वर्षे प्रवर्तितानां केषाञ्चन प्रोत्साहननीतीनां, यथा अतिदीर्घकालीनविशेषसरकारीबन्धकानां निर्गमनं, गृहक्रयणप्रतिबन्धानां, पूर्वभुक्ति-अनुपातानाञ्च शिथिलीकरणं, आरक्षित-आवश्यकतानां व्याजदराणां च न्यूनीकरणं च क्रमेण तेषां प्रभावं दर्शयिष्यन्ति |. तदतिरिक्तं वैश्विक आर्थिकवृद्धौ सुधारः भविष्यति इति अपेक्षा अस्ति अधुना एव imf, world bank, oecd इत्यनेन सर्वेऽपि अस्मिन् वर्षे जनवरीमासे पूर्वानुमानेन सह तुलने ०.१, ०.२, तथा... क्रमशः ०.२ प्रतिशताङ्काः । अन्ते वर्षस्य उत्तरार्धे निर्यातः प्रथमार्धस्य वृद्धिप्रवृत्तिं निरन्तरं करिष्यति, वृद्धेः महत्त्वपूर्णं समर्थनं च भवितुम् अर्हति ।एकत्र गृहीत्वा वर्षस्य उत्तरार्धे प्रायः ५% वृद्धिः प्राप्तुं महत् रोमाञ्चः न भवेत् ।

टेन्सेन्ट् वित्तम् : १.अधुना मध्यमकालीनऋणसुविधा (mlf) इत्यादीनां व्याजदराणां कटौती कृता अस्ति । किं भवन्तः मन्यन्ते यत् भविष्ये व्याजदरेषु निरन्तरं कटौती भविष्यति? किं स्थूल-आर्थिक-नीतीनां तीव्रताम् वर्धयितुं आवश्यकम् ?

झाङ्ग लिकिंग : १.यदि मे-मासात् आरभ्य वृद्धेः मन्दता निरन्तरं भवति इति संकेताः सन्ति तर्हि पुनः आरक्षित-आवश्यकतासु व्याजदरेषु च कटौती सहितं प्रोत्साहनं समुचितरूपेण वर्धयितुं आवश्यकं भवेत्, अस्य कृते स्थानं वर्तते, कर-कटाहः, शुल्क-कमीकरणं च इत्यादयः उपायाः अपि भवितुम् अर्हन्ति योजितः भवतु।

स्थूल-आर्थिक-नीतीनां भूमिका सीमितम् इति बोधयितुं आवश्यकम् । यदि विपण्यं तरलताजाले पतति अर्थात् यदा निवेशकाः तेषां अपेक्षाः दुर्बलाः भवन्ति इति कारणेन वृद्धिसंभावनासु विश्वासं नष्टं कुर्वन्ति तदा ते व्याजदरेषु तरलतायाः च प्रति असंवेदनशीलाः भविष्यन्ति, अतः मौद्रिकनीतिः अप्रभावी भविष्यति वित्तव्ययस्य विस्तारः निवेशस्य उपभोगस्य च प्रवर्धनार्थं सर्वकारस्य प्रत्यक्षः उद्देश्यः अस्ति एते व्ययः प्रत्यक्षतया माङ्गं वर्धयिष्यन्ति, परन्तु तेषां संसाधनविनियोगदक्षतायां नकारात्मकः प्रभावः भवितुम् अर्हति तथा च दीर्घकालीनऋणभारः वर्धते।

तत् मया सर्वदा निर्वाहितम्अर्थव्यवस्थायां अधोगतिदबावस्य सम्मुखे समुचितं स्थूल-उत्तेजनं कुर्वन् अस्माभिः संरचनात्मकसुधारानाम् सक्रियरूपेण प्रवर्धनं गभीरं च कर्तव्यम् |. अन्यथा प्रोत्साहनं न केवलं अप्रभावी वा अप्रभावी वा भविष्यति, अपितु स्थूल-उत्तोलन-अनुपातस्य अपि अधिका वृद्धिः भविष्यति, यत् ऋणस्य व्याजस्य च परिशोधनार्थं महता दबावेन भावि-आर्थिक-वृद्धिं बाधितं करिष्यति |.

संरचनात्मकसुधाराः किमर्थं महत्त्वपूर्णाः सन्ति ? imf इत्यनेन गतवर्षे पूर्वानुमानं कृतम्, २०२३ तः २०३७ पर्यन्तं चीनस्य आर्थिकवृद्धिप्रवृत्तेः कृते द्वौ भिन्नौ पूर्वानुमानौ कृतौ।सक्रियसुधारैः २०३७ तमे वर्षे विकासस्य दरं निर्धारितं भविष्यति वा, यत् क्रमशः ४.१%, २.४% च अस्ति।

वर्तमान समये सर्वेषु पक्षेषु सुधारस्य सक्रियरूपेण प्रचारः उपभोक्तृणां निवेशकानां च विश्वासं वर्धयितुं तेषां मन्दबाजारस्य अपेक्षां परिवर्तयितुं च कुञ्जी अस्ति। वर्तमान समये संरचनात्मकसुधारं गभीरं कर्तुं विशेषा आवश्यकता वर्तते, विशेषतः "संसाधनविनियोगे बाजारं निर्णायकभूमिकां निर्वहति" इति सुधारविचारं प्रभावीरूपेण कार्यान्वितुं यत् एकवारं पुनः २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे बलं दत्तम् चीनस्य साम्यवादी दलम्। कानूनस्य शासनं, निष्पक्षं पारदर्शकं च निवेशं व्यावसायिकं च वातावरणं निरन्तरं सुधारयितुम् आवश्यकम्, विशेषतः निजी उद्यमिनः सम्पत्तिअधिकारस्य अधिकारस्य च रक्षणं सुदृढं कर्तुं, उद्यमानाम् अनावश्यकं सर्वकारीयहस्तक्षेपं न्यूनीकर्तुं, मूल्यविकृतिं न्यूनीकर्तुं च आवश्यकम् अस्ति एवं एव उद्यमानाम् निवेशविश्वासः प्रभावीरूपेण पुनः स्थापयितुं शक्यते, अपेक्षाः च सुदृढाः भवितुम् अर्हन्ति ।

राजकोषीयकरसुधारस्य नूतनचक्रस्य व्याख्या

उपभोक्तृकरसुधारेन मूल्येषु प्रभावः न भविष्यति, तथा च अचलसम्पत्करः स्थानीयवित्तीयसंसाधनानाम् महत्त्वपूर्णः स्रोतः भविष्यति इति अपेक्षा अस्ति

टेन्सेन्ट् वित्तम् : १.चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण आगामिकाले वित्तात्मककरसुधारस्य दिशा निर्धारिता अस्ति यत् भवान् काः विशिष्टाः सुधारव्यवस्थाः पूर्वानुमानं कुर्वन्ति।

झाङ्ग लिकिंग : १.करस्य दृष्ट्या नीतिसुधारस्य त्रयः पक्षाः भवितुम् अर्हन्ति इति मन्ये।

प्रथमं नगरनिर्माणकरं, शिक्षाअतिरिक्तशुल्कं, स्थानीयशिक्षाअतिरिक्तशुल्कं च स्थानीयाधिकररूपेण संयोजयित्वा स्थानीयसरकाराः एकस्य निश्चितपरिधिमध्ये विशिष्टप्रयोज्यकरदरं निर्धारयितुं अधिकृताः भवन्ति

द्वितीयं उपभोक्तृकरस्य सुधारः, व्याप्तेः विस्तारस्य, करसंग्रहणप्रक्रियायाः पश्चात् स्थानान्तरणस्य, स्थानीयसरकारानाम् समुचितरूपेण विकेन्द्रीकरणस्य च दिशि, येन स्थानीयवित्तराजस्वस्य वृद्धिः भवति

तृतीयम्, केषाञ्चन साझाकरानाम्, यथा मूल्यवर्धितकरः, आयकरः इत्यादीनां कृते केन्द्रीय-स्थानीय-सरकारयोः वितरण-अनुपातः समायोजितः भविष्यति वर्तमान समये मूल्यवर्धितकरस्य केन्द्रीयस्थानीयसाझेदारी अनुपातः ५०:५०, निगमीय-आयकरस्य व्यक्तिगत-आयकरस्य च केन्द्रीयस्थानीयसाझेदारी-अनुपातः ६०:४० अस्ति एतेषां साझाकरानाम् साझेदारी-अनुपातं कथं निर्धारयितव्यम् इति केन्द्रीय-स्थानीय-प्रशासनिक-वित्तीय-शक्तयोः समायोजित-प्रतिमानस्य अनुसारं समन्वयस्य आवश्यकता भवितुम् अर्हति

चतुर्थः, २.अचलसम्पत्करः स्थानीयवित्तीयसंसाधनानाम् महत्त्वपूर्णः स्रोतः भविष्यति इति अपेक्षा अस्ति । सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रेण पारितस्य "निर्णये" पुनः "अचलसम्पत्करव्यवस्थायां सुधारः" इति अन्तर्भवति स्म ।अस्मिन् निर्णये प्रस्तावितानि सुधारकार्यं २०२९ तमवर्षपर्यन्तं सम्पन्नं भवितुमर्हति इति तथ्यस्य आधारेण अचलसम्पत्करस्य आरम्भे अधिकतमं पञ्चवर्षं यावत् समयः स्यात् इति विचारयितुं शक्यते

टेन्सेन्ट् वित्तम् : १.उपभोक्तारः उपभोगकरसुधारस्य विषये अतीव चिन्तिताः सन्ति किं तस्य प्रत्यक्षः प्रभावः उपभोक्तृमूल्येषु भविष्यति?

झाङ्ग लिकिंग : १.उपभोगकरः उत्पादन-आयात-सम्बद्धेषु केन्द्रसर्वकारेण गृह्णाति यत् एषः अप्रत्यक्षकरः अस्ति यतोहि कम्पनयः एतत् करं उपभोग-सम्बद्धे पारयितुं शक्नुवन्ति । वयं मन्यामहे यत् भविष्ये सुधारः अपस्ट्रीम-लिङ्क्-मध्ये कर-सङ्ग्रहणं त्यक्त्वा संग्रहणं अन्ते स्थापयितुं भवति | अतः अपस्ट्रीमव्ययः न वर्धते अन्ते उपभोगपदे यः कोऽपि उपभोगं करोति सः करं ददाति, अतः अहं मन्ये वस्तुमूल्येषु कोऽपि प्रभावः न भविष्यति। तथा उपभोगकरस्य संग्रहणं कृत्वा स्थानीयक्षेत्रे स्थानान्तरणस्य अनन्तरंस्थानीयसरकाराः स्वस्य वित्तीयसंसाधनानाम् आधारेण उपभोगकरदराणि समुचितरूपेण न्यूनीकर्तुं शक्नुवन्ति, यस्य अर्थः अस्ति यत् स्थानीयसरकाराः अधिकलचीलेन समायोजनं कर्तुं शक्नुवन्ति, यत् स्थानीयउपभोगस्य प्रवर्धनार्थं लाभप्रदं भवति

पूंजीबाजारसुधारस्य विषये वदन्

सुधारस्य उपायानां प्रभावशीलता पश्चात्तापं करोति, अल्पकालीनकारकाः च अपेक्षां प्रभावितयन्ति

टेन्सेन्ट् वित्तम् : १.अस्मिन् वर्षे एप्रिलमासस्य अनन्तरं पूंजीबाजारसुधारविषये दस्तावेजानां श्रृङ्खलायाम् अल्पकालीनरूपेण विपण्यविश्वासः वर्धितः, परन्तु तदापि शेयरबजारस्य उदयः पतनं च अभवत् तस्य कारणं किम्?

झाङ्ग लिकिंग : १.नवीननवलेखानां मूलसामग्रीषु अन्तर्भवति: निर्गमनस्य सूचीकरणस्य च अभिगमनस्य सख्तं नियन्त्रणं, सूचीकृतकम्पनीनां सख्तं निरन्तरनिरीक्षणं, सूचीविच्छेदनस्य पर्यवेक्षणं तीव्रं, प्रतिभूतिनिधिसंस्थानां पर्यवेक्षणं सुदृढं कर्तुं, मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं सशक्ततया प्रवर्धयितुं च , लेनदेनपरिवेक्षणं सुदृढं करोति, सुधारं च अधिकं व्यापकरूपेण गभीरं करोति मुक्तता, उत्तमसेवा उच्चगुणवत्तायुक्तविकासः इत्यादयः।

शेयरबजारस्य दीर्घकालीनस्वस्थविकासाय नूतनानां नवविनियमानाम् महत्त्वं निश्चितरूपेण अस्ति। परन्तु अल्पकालीनरूपेण प्रासंगिकपरिमाणानां प्रति विपण्यप्रतिक्रियायां विलम्बः दृश्यते, तथा च केचन उपायाः वास्तवतः कार्यान्विताः सन्ति वा, ते कियत् प्रभाविणः भविष्यन्ति इति परीक्षितुं समयः भवितुं शक्नोति

तदतिरिक्तं एतेषां संस्थागतकारकाणां तुलने स्थूल- मौलिक-वित्तीय-पक्षयोः प्रभावस्य अल्पकालीनरूपेण अवहेलना कर्तुं न शक्यते ।स्थूल-आर्थिक-वृद्धेः अधः गमन-दबावः, अनेकेषां सूचीकृत-कम्पनीनां लाभप्रदतायाः न्यूनता च निवेशकानां विपण्य-संभावनानां अपेक्षां अपि प्रभावितं कृतवान्

टेन्सेन्ट् वित्तम् : १.अन्तिमेषु वर्षेषु नूतनानां एकशृङ्गकम्पनीनां संख्या न्यूनीभूता अस्ति । कारणानि कानि इति भवन्तः मन्यन्ते ? पूंजीबाजारसुधाराः अधिकानां एकशृङ्गकम्पनीनां कथं सहायतां कर्तुं शक्नुवन्ति?

 झाङ्ग लिकिंग : १.एकशृङ्गकम्पनी इति असूचीकृतकम्पनीं निर्दिशति यस्याः स्थापना १० वर्षाणाम् न्यूनकालात् अस्ति, तस्याः कम्पनीमूल्याङ्कनं १ अरब अमेरिकीडॉलर् अधिकं भवति । सम्प्रति अमेरिका-चीन-देशयोः एकशृङ्ग-कम्पनयः अधिकाः सन्ति, अन्येभ्यः देशेभ्यः दूरम् अग्रे सन्ति । हुरुन् इत्यनेन प्रकाशितस्य "२०२४ ग्लोबल यूनिकॉर्न् लिस्ट्" इत्यस्य अनुसारं विश्वे यूनिकॉर्न् कम्पनीनां संख्या १,४५३ अभवत्, येषु अमेरिकादेशे ७०३ कम्पनीः सन्ति, ये वैश्विककुलस्य प्रायः आर्धं भागं भवन्ति चीनदेशः ३४० कम्पनीभिः सह द्वितीयस्थाने अस्ति ।

२०१८ तमे वर्षात् पूर्वं मम देशस्य एकशृङ्गकम्पनयः तीव्रगत्या विकसिताः आसन्, प्रतिवर्षं नूतनानां संख्या वर्धमाना आसीत्, २०१८ तमे वर्षे कुलसंख्या २०२ यावत् अभवत्, परन्तु ततः परं वृद्धिः महतीं न्यूनीभूता अस्ति

कारणानि बहुविधाः सन्ति। प्रथमं, प्रकोपस्य अनन्तरं स्थूल-आर्थिक-वातावरणे, उद्योग-विकासे च देश-विदेशेषु गहनाः परिवर्तनाः अभवन्, येन विभिन्नानां उद्यमपुञ्जानां, निजी-इक्विटी-निवेशकानां च जोखिम-प्राथमिकतासु परिवर्तनं जातम्, समग्रतया निवेशकाः महत्त्वपूर्णतया अधिकं सावधानाः अभवन्

द्वितीयं, अन्तर्जालं, शिक्षां प्रशिक्षणं च, ई-वाणिज्यं च समाविष्टानां उद्योगानां कृते घरेलुनियामकनीतयः कठिनाः अभवन्, यस्य सम्बन्धितनिवेशेषु अपि निश्चितः प्रभावः अभवत् कम्पनयः अधिकवारं तुल्यकालिकरूपेण सुरक्षितानि कार्याणि कर्तुं चयनं कर्तुं शक्नुवन्ति। तृतीयम्, पूंजीबाजारः पर्याप्तरूपेण सक्रियः नास्ति, आईपीओ-संस्थासु महती न्यूनता अभवत्, गौणविपण्यव्यवहारस्य मात्रा चिरकालात् संकुचिता, एकशृङ्गकम्पनीनां मूल्याङ्कनं च संकुचितम् अस्ति

तदतिरिक्तं सक्रियपूञ्जीविपण्यस्य समर्थनं विना, प्रारम्भिकपदे निजीस्थापनद्वारा वित्तपोषणं भवति वा पश्चात्पदे सूचीकरणद्वारा निर्गमनं वा इति महतीं कष्टानां सामनां करिष्यति।

अचलसम्पत्स्थितेः विषये चर्चां कुर्वन्तु

वर्तमानगृहमूल्यानि अद्यापि उच्चपक्षे एव सन्ति, तत्क्षणमेव बुदबुदां विस्फोटयितुं न शक्यते ।

टेन्सेन्ट् वित्तम् : १.वर्तमानस्य स्थावरजङ्गमस्य स्थितिविषये भवतः किं मतम्? सम्प्रति प्रथमस्तरीयनगरेषु अपि क्रयप्रतिबन्धनीतिषु शिथिलता कृता अस्ति किं भवन्तः मन्यन्ते यत् स्थावरजङ्गमविपण्यं तलपर्यन्तं पतितम् अस्ति?

झाङ्ग लिकिंग : १.मम देशस्य प्रथमस्तरीयनगरेषु किराया-विक्रय-अनुपातः सामान्यतया अन्तर्राष्ट्रीय-युक्ति-परिधि-अपेक्षया अधिकः इति आँकडानि दर्शयन्ति । विशेषतः २०२३ तमे वर्षे प्रथमस्तरीयनगरेषु औसतभाडानां गृहमूल्यानां च अनुपातः १:६३६ भविष्यति, यत् अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तस्य उचितपरिधितः अर्थात् १:२०० तः १:३०० पर्यन्तं महत्त्वपूर्णतया अधिकम् अस्ति एतेन ज्ञायते यत् प्रथमस्तरीयनगरेषु आवासमूल्यानि किरायास्तरात् महत्त्वपूर्णतया अधिकाः सन्ति, तथा च आवासमूल्यानां बुदबुदाः किञ्चित् प्रमाणं भवति इति

विगतवर्षद्वये देशे सर्वत्र गृहमूल्यानि १५-२०% इत्येव औसतेन न्यूनीकृतानि, केषुचित् स्थानेषु ५०% अधिकं यावत् न्यूनता अभवत् ।परन्तु यदि किराया-विक्रय-अनुपातेन माप्यते तर्हि अद्यापि बुदबुदा अस्ति तथा च आवासमूल्यानि अद्यापि उच्चपक्षे एव सन्ति ।

अधुना दुविधा वर्तते।एकतः बुदबुदा अस्ति, परन्तु एषः बुदबुदाः तत्क्षणमेव विस्फोटयितुं न शक्यते, अन्यथा तस्य महत् प्रभावः बैंकव्यवस्थायां भविष्यति, प्रणालीगतवित्तीयजोखिमेषु अपि भविष्यति

अपरपक्षे यदि शनैः शनैः भग्नं भवितुं शक्यते तर्हि क्षयस्य अपेक्षाः निरन्तरं भविष्यन्ति, ये स्थावरजङ्गमविपण्ये संतुलनस्य निष्कासनार्थं पुनर्स्थापनार्थं च हानिकारकं भविष्यन्ति, तथा च पुनर्प्राप्त्यर्थं नकारात्मकं कारकं अपि भविष्यति अर्थव्यवस्था इति । यदि निवासी स्वस्य पर्सतारं धारयन्ति तथा च तलक्रयणपूर्वं गृहमूल्यानां उचितपरिधिपर्यन्तं पतनं प्रतीक्षन्ते तर्हि निवासी अस्मिन् काले विविधनिवेशान् उपभोगं च न्यूनीकर्तुं प्रयतन्ते।

टेन्सेन्ट् वित्तम् : १.चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण पारितस्य "निर्णयस्य" उल्लेखः अभवत् यत् अस्माभिः किराया-क्रयणयोः प्रवर्धनं कुर्वती आवासव्यवस्थायाः स्थापनां त्वरितुं करणीयम्, तथा च अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरितं कर्तव्यम् | . कथं अवगन्तुम् ?

झाङ्ग लिकिंग : १.चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रे “भाडायाः क्रयणस्य च प्रचारः” इति प्रस्तावः कृतः, यत् आवासनीतिसुधारस्य मुख्यदिशां प्रतिनिधियति, व्यावसायिकीकरणात् परं आवासव्यवस्थायां प्रमुखः परिवर्तनः इति अपि वक्तुं शक्यते १९९९ तमे वर्षे आवासस्य ।

किञ्चित्कालपूर्वं प्रासंगिकाः नीतिसंकेताः मुक्ताः आसन् । उदाहरणार्थं, अस्मिन् वर्षे एप्रिल-मासस्य ३० दिनाङ्के पोलिट्ब्यूरो-समित्या “विद्यमान-अचल-सम्पत्त्याः पचनाय, वृद्धिशील-आवासस्य अनुकूलनार्थं च नीतीनां उपायानां च अध्ययनस्य समन्वयः” इति प्रस्तावः कृतः, चीन-देशस्य जन-बैङ्केन अग्रे “स्थानीय-राज्य-स्वामित्वस्य समर्थनं” इति उद्यमाः उचितमूल्येषु सम्पन्नसम्पत्तयः प्राप्तुं” विद्यमानस्य वाणिज्यिकगृहस्य उपयोगः किफायती आवासस्य आवंटनार्थं वा पट्टेदानार्थं वा भवति।

अपेक्षा अस्ति यत् भविष्ये अधिकाधिकाः स्थानीयसरकाराः तानि सम्पत्तिं प्राप्नुयुः ये निर्मिताः सन्ति वा निर्मिताः सन्ति, ततः न्यून-मध्यम-आय-आयामी-आवास-आवश्यकतानां कृते विक्रयणं वा पट्टे वा अनुदानं दास्यन्ति |.

वित्तीय उद्योगे उष्णविषयेषु चर्चां कुर्वन्तु

कार्यकारीक्षतिपूर्तिं समुचितरूपेण न्यूनीकर्तुं आवश्यकम्, यतः अग्रपङ्क्तिकर्मचारिणः बहु न अर्जयन्ति

टेन्सेन्ट् वित्तम् : १.चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयः" प्रस्तावितवान् यत् "वित्तीयसंस्थानां स्थितिं शासनं च सुदृढं कुर्वन्तु, तथा च वास्तविक अर्थव्यवस्थायाः सेवां कुर्वन्ति प्रोत्साहनं संयमतन्त्रं च सुधारयन्तु यत् वित्तीय-उद्योगः, अ-उत्पादक-क्षेत्रत्वेन, अधिकं धनं न अर्जयेत्, तथा च वित्तीय-उद्योगस्य आयः भौतिक-व्यापाराणां कृते वर्धितः व्ययः भविष्यति। वित्तीयसंस्थासु अद्यतनवेतनकटनेन अपि ध्यानं आकृष्टम् अस्ति । अस्मिन् विषये भवतः किं मतम् ?

झाङ्ग लिकिंग : १.अधुना केचन जनाः चिन्तयितुं आरब्धवन्तः यत् वित्तीय-उद्योगः व्यर्थः अस्ति यतोहि वित्तं कठोर-प्रौद्योगिकी नास्ति तथा च वित्तीय-उद्योगः एकः विसर्जनीयः व्यवहारव्ययः अस्ति इति केचन वित्तीयव्यावसायिकाः "व्यावसायिकलज्जायाः" भावः अपि विकसयन्ति ।

अहं मन्ये यत् एतत् तथाकथितं "वित्तीय-अव्यर्थता" सर्वथा गलत्-धारणा अस्ति;

यद्यपि वित्तीय-उद्योगः उत्पादकक्षेत्रं नास्ति तथापि आधुनिकसेवा-उद्योगेषु महत्त्वपूर्णेषु अन्यतमः अस्ति । विपण्य-अर्थव्यवस्थायाः परिस्थितौ आधुनिकसेवा-उद्योगं विना विभिन्नानां उत्पादक-उद्योगानाम् सामान्यरूपेण संचालनं असम्भवम् अस्ति । यदि बैंकिंग्, बीमा, व्यापारः, रसदः, अनुसंधानविकासः इत्यादयः उद्योगाः बन्दाः भवन्ति तर्हि आधुनिकनिर्माणं सामान्यरूपेण कार्यं कर्तुं शक्नोति, विकासः किमपि न, इति कल्पयितुं कठिनम्। अतः वित्तीय-उद्योगस्य उत्पादक-उद्योगस्य च विरोधः अतीव दोषः ।

गतवर्षे केन्द्रीयवित्तीयकार्यसम्मेलनस्य संकल्पे स्पष्टतया उक्तं यत् वित्तं आधुनिक अर्थव्यवस्थायाः रक्तम् अस्ति। वित्तीयशक्तिनिर्माणार्थं अस्माभिः प्रौद्योगिकीवित्तं, डिजिटलवित्तं, समावेशीवित्तं, पेन्शनवित्तं, हरितवित्तं च विकसितुं प्रयत्नः करणीयः, तथा च वास्तविक-अर्थव्यवस्थायाः उत्तमसेवायै पञ्च प्रमुखाः लेखाः कर्तव्याः |. चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय चीनशैल्या आधुनिकीकरणस्य विकासाय च वित्तस्य महत्त्वं वर्तते इति वक्तव्यम् ।

वित्तं ज्ञानप्रधानः उद्योगः अस्ति, तस्य अधिकांशकर्मचारिणां शैक्षणिकयोग्यता अधिका अस्ति, अस्मिन् उद्योगे व्यावसायिकत्वस्य प्रक्रियायां तेषां प्रायः समयः धनं च सहितं अधिकं निवेशस्य आवश्यकता भवति आयः परिश्रमस्य क्षतिपूर्तिः भवति। चीनदेशे अधुना बहवः विदेशीयाः वित्तीयसंस्थाः सन्ति यदि आन्तरिकवित्तीयसंस्थाः स्ववेतनं अतिशयेन कटयन्ति तर्हि तस्य कारणेन केषाञ्चन उत्कृष्टानां वित्तीयप्रतिभानां हानिः अपि भवितुम् अर्हति।

वस्तुतः उच्च-तीव्रता-प्रयत्नानाम् तुलने अनेकेषां अग्रपङ्क्ति-कर्मचारिणां आयः अधिकः नास्ति, अतः ये बहवः युवानः अधुना एव कम्पनीं सम्मिलितवन्तः ते "वित्तीय-प्रवासी-श्रमिकाः" इति विनोदं करिष्यन्ति औसतेन महाविद्यालयस्य छात्राणां वित्तविषये मुख्यशिक्षकाणां स्नातकछात्राणां च आरम्भिकवेतनस्तरः सङ्गणकस्य तथा केषुचित् उच्चप्रौद्योगिकीक्षेत्रेषु इव उच्चः न भवेत् अवश्यं केषुचित् वित्तीयसंस्थासु मध्यम-वरिष्ठप्रबन्धकानां पारिश्रमिकं बोनसं च खलु उच्चपक्षे भवितुम् अर्हति एतादृशेषु सन्दर्भेषु समुचितप्रतिबन्धाः आवश्यकाः सन्ति, अन्तर्राष्ट्रीयप्रवृत्त्यानुरूपाः च सन्ति सन्दर्भरूपेण उपयोक्तुं शक्यन्ते उदाहरणानि सन्ति- १.२०१३ तमे वर्षे यूरोपीयसङ्घेन नियमः कृतः यत् अत्यधिकं जोखिमग्रहणं निवारयितुं बैंककार्यकारीणां बोनसः सिद्धान्ततः तेषां वेतनस्य द्विगुणाधिकः न भवेत्

"नवसुधारस्य" विशेषनियोजनम् : १.

प्रथमाङ्कः : १.