समाचारं

कैक्सिन् चीनस्य निर्माणस्य पीएमआई अगस्तमासे ५०.४ इत्येव वर्धितः, विस्तारक्षेत्रे पुनः आगतः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[कैक्सिन्] जुलैमासे संक्षिप्तसंकोचनानन्तरं चीनस्य विनिर्माणस्य उल्लासः अगस्तमासे पुनः उत्थापितः, यत्र आपूर्तिः माङ्गलिका च एकत्रैव विस्तारिता परन्तु सीमितपरिमाणेन

अगस्तमासस्य कैक्सिन् चाइना मैन्युफैक्चरिंग क्रयणप्रबन्धकसूचकाङ्कः (pmi) 50.4 इति अभिलेखं प्राप्तवान्, यत् जुलाईमासात् 0.6 प्रतिशताङ्कस्य वृद्धिः अभवत्, उल्लास-बस्ट-रेखायाः उपरि पुनः आगतः।

अगस्तमासे राष्ट्रियसांख्यिकीयब्यूरोद्वारा पूर्वं घोषितः विनिर्माणपीएमआई ०.३ प्रतिशताङ्केन ४९.१ इत्येव न्यूनः अभवत्, यत् २०२४ फरवरी २०२४ इत्यनेन सह वर्षे न्यूनतमस्तरस्य कृते बद्धः अस्ति, तथा च चतुर्मासान् यावत् क्रमशः उल्लास-बस्ट-रेखायाः अधः अस्ति (विस्तरेण पश्यन्तु : १.

caixin china manufacturing pmi उप-आँकडानां आधारेण न्याय्यं चेत्, विनिर्माण-उद्योगस्य विस्तारः किञ्चित् त्वरितवान्, तथा च माङ्गं पतनं स्थगितम्, पुनः उत्थापनं च अभवत्, परन्तु सुधारः महत्त्वपूर्णः नास्ति अगस्तमासे विस्तारपरिधिषु उत्पादनसूचकाङ्कः किञ्चित् वर्धितः, नूतनादेशसूचकाङ्कः जुलैमासे संकोचनप्रवृत्त्याः परिवर्तनं कृत्वा विस्तारपरिधिं प्रति प्रत्यागतवान् साक्षात्कारं कृतवन्तः कम्पनीः अवदन् यत् नूतनानां आदेशानां वृद्धिः मुख्यतया मूलभूतमागधासु सुधारस्य, विविधप्रचारपरिपाटानां च कारणेन अभवत्।

पूर्वं लचीला बाह्यमागधा दुर्बलतां प्राप्तवती, अस्मिन् वर्षे प्रथमवारं नूतननिर्यात-आदेशसूचकाङ्कः महत्त्वपूर्णबिन्दुतः अधः पतितः, यत् डिसेम्बर् २०२३ तः न्यूनतमम् आसीत् ।उपभोक्तृवस्तूनाम् निर्यात-आदेशेषु न्यूनता मुख्यं कर्षणकारकम् आसीत्

क्रमशः ११ मासानां संकोचनानन्तरं अगस्तमासे विनिर्माणरोजगारः स्थिरः अभवत्, रोजगारसूचकाङ्कः उल्लास-बस्ट-रेखायाः अधः पतितः । सर्वेक्षणेन ज्ञायते यत् रोजगारं वर्धयन्तः, व्ययस्य कटौतीं कुर्वन्तः च कम्पनीनां संख्या मोटेन सन्तुलितवती अस्ति । त्रयाणां प्रमुखवर्गाणां मध्ये विभक्ताः केवलं निवेश-उत्पादनिर्मातृभिः एव स्वस्य रोजगारस्य महती वृद्धिः दृष्टा । स्थिररोजगारः नूतनानां आदेशानां वृद्धिं अवशोषयितुं असफलः अभवत्, कार्यस्य पश्चात्तापः अपि वर्धितः अस्ति ।

अगस्तमासे निगमक्रयणक्रियाकलापाः किञ्चित् मन्दतां प्राप्तवन्तः, परन्तु बहिर्गमनमालवाहनस्य विलम्बेन समाप्तवस्तूनाम् सूचीसूचकाङ्कः क्रमशः मासत्रयं यावत् विस्तारपरिधिषु एव अभवत्

आपूर्तिबाधायाः कारणतः मौसमसम्बद्धपरिवहनविलम्बस्य च कारणेन अगस्तमासे आपूर्तिशृङ्खलायाः प्रदर्शनं क्षीणं जातम्, आपूर्तिकर्तावितरणसमयसूचकाङ्कः अस्मिन् वर्षे संकुचनपरिधिषु न्यूनतमस्तरं यावत् पतितः।

औद्योगिकधातु इत्यादीनां कच्चामालस्य मूल्यं यथा यथा न्यूनं भवति तथा तथा अगस्तमासे कच्चामालक्रयणमूल्यसूचकाङ्कः महत्त्वपूर्णबिन्दुतः अधः पतितः, येन पूर्वचतुर्णां मासानां विस्तारस्य समाप्तिः अभवत् व्ययस्य दबावस्य मन्दतायाः अनन्तरं विनिर्माणकम्पनयः मूल्यनिवृत्तिप्रचारं वर्धितवन्तः, तस्मिन् मासे संकोचनपरिधिषु प्रायः चतुर्मासेषु पूर्वकारखानामूल्यसूचकाङ्कः न्यूनतमं यावत् पतितः

जूनमासे २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य अनन्तरं न्यूनतमस्तरं यावत् पतित्वा उत्पादन-सञ्चालन-अपेक्षा-सूचकाङ्कः क्रमशः मासद्वयं यावत् पुनः उत्थापितः अस्ति, परन्तु अद्यापि दीर्घकालीन-सरासरीतः अधः अस्ति विनिर्माणनिर्मातारः सामान्यतया मन्यन्ते यत् व्यावसायिकविस्तारः, नूतनानां उत्पादानाम् प्रक्षेपणं, आर्थिकस्थितौ सुधारः इत्यादयः कारकाः विक्रयसुधारं चालयिष्यन्ति

कैक्सिन् थिंक टैंकस्य वरिष्ठः अर्थशास्त्री वाङ्ग झे इत्यनेन उक्तं यत् अगस्तमासे विनिर्माणस्य उल्लासः किञ्चित् पुनः उत्थापितः, आपूर्तिः माङ्गं च निरन्तरं विस्तारितम्, बाह्यमागधा दबावे आगता, रोजगारस्य पतनं स्थगितम्, रसदस्य परिवहनस्य च विलम्बः जातः, निगमस्य इन्वेण्ट्री वर्धिता, अपस्फीतिदाबः वर्धितः, तथा निगम आशावादः निर्वाहितः, कैक्सिन् चीनस्य निर्माण पीएमआई विस्तारपरिधिं प्रति प्रत्यागतवान् परन्तु विस्तारस्य विस्तारः सीमितः आसीत् । अधिकं आक्रामकं पूर्णवर्षस्य आर्थिकवृद्धिलक्ष्यं गृहीत्वा आगामिषु मासेषु वृद्धिं स्थिरीकर्तुं अधिकं कठिनं चुनौतीपूर्णं च भविष्यति। अपर्याप्तं घरेलुप्रभावी माङ्गं, बाह्यमागधायां महती अनिश्चितता, विपण्यसंस्थानां दुर्बलाः आशावादीः अपेक्षाः इत्यादयः प्रमुखाः समस्याः अद्यापि विद्यन्ते, वर्तमानवित्तीय-मौद्रिकनीतीनां कृते अद्यापि स्थानं वर्तते, नीतिसमर्थनं वर्धयितुं प्रारम्भिकनीतीनां कार्यान्वयनस्य च तात्कालिकता च अस्ति प्रभावी भवितुं अधिकं वर्धितम् अस्ति।