समाचारं

एकस्मात् छात्रात् ६ युआन्-मूल्यकं चॉकलेट्-पेटीं "स्वीकारं" इति कारणेन प्रधानाध्यापकः निष्कासितः अभवत् यत् नीतीनां कार्यान्वयनम् एतावत् कठोरं कथं भवितुम् अर्हति ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किंग्मैन

अधुना एव एकः पुरातनः प्रकरणः यस्मिन् एकः प्राचार्यः शिक्षकदिवसस्य पूर्वसंध्यायां एकस्य छात्रस्य ६ युआन्-मूल्यकं चॉकलेट्-पेटीम् "स्वीकारितवान्" इति कारणेन निष्कासितः, परन्तु तत् पुनः जनानां ध्यानं आकर्षितवान् बालवाड़ी मूलतः तस्य लक्षणं "छात्रेभ्यः मातापितृभ्यः च उपहारं धनं च स्वीकुर्वन्" इति कृत्वा तं निष्कासितवान् । न्यायालयस्य मतं यत् छात्राणां मातापितृणां च उपहारं स्वीकुर्वन् इति लक्षणं न कर्तव्यम्, बालवाड़ीयाः समाप्तिः अवैधसमाप्तिः इति, क्षतिपूर्तिः च दातव्या इति च निर्धारितवान्

चीन शिक्षा समाचार (लि जियानझेन द्वारा सचित्र)

पूर्वप्रधानाध्यापकः सहसा निष्कासितः अभवत्, एषा घटना अपि व्यापकचर्चाम् उत्पन्नवती । केचन जनाः मन्यन्ते यत् बालवाड़ीयाः दृष्टिकोणः "अण्डे अस्थिम् उद्धृत्य" इव अस्ति, अन्ये मन्यन्ते यत् शिक्षकानां नीतिशास्त्रस्य, नीतिशास्त्रस्य च निर्माणं कठोररूपेण नियन्त्रितं भवितुमर्हति, वार्तायां च स्थानं नास्ति शिक्षाविभागस्य नियमाः प्रमुखं केन्द्रं जातम् । अस्मिन् नियमे अल्पसंख्याकानां शिक्षकानां व्यवहारस्य प्रतिक्रियारूपेण षट् "लालरेखाः" निर्धारिताः सन्ति ये नियमानाम् उल्लङ्घनेन उपहारं धनं च स्वीकुर्वितुं स्वपदस्य लाभं लभन्ते, यत्र शिक्षकाणां उपहारं, प्रतिभूतिपत्रं, भुक्तिवाउचरं च पृच्छितुं वा स्वीकुर्वितुं वा सख्यं निषेधः अपि अस्ति , इत्यादिभ्यः छात्रेभ्यः मातापितृभ्यः च यत्किमपि प्रकारेण। अस्य नियमस्य आरम्भस्य उद्देश्यं शिक्षायां न्यायस्य न्यायस्य च निर्वाहः, शिक्षकानां सद्प्रतिबिम्बस्य पुनः आकारः च अस्ति ।

प्रतिबन्धितक्षेत्राणि स्पष्टतया चिह्नितानि सन्ति, बालवाड़ीयाः विचाराः अपि नियमानाम् अनुपालने सन्ति । प्रथमविचारे वाङ्ग मौक्सियनः मातापितृसमागमस्य भिडियो दर्शितवान् मातापितरौ बालवाड़ीं वाङ्ग मौक्सियनस्य निष्कासनस्य विषये व्याख्यातुं पृष्टवन्तः, सः बालकानां कृते चॉकलेट् वितरितवान् इति च अवदन्। बालवाड़ी अभिभावक-शिक्षक-समागमस्य विडियो-प्रामाणिकताम् अङ्गीकृतवान्, परन्तु तस्य मतं यत् प्रधानाध्यापकत्वेन वाङ्ग-मौक्सियनस्य मूल्यस्य परवाहं विना उपहारस्य स्वीकारः नियमानाम् उल्लङ्घनं करोति, बालवाड़ीयां नकारात्मकं प्रभावं मातापितृणां अविश्वासं च आनयिष्यति इति द्रष्टुं शक्यते यत् उद्यानं नियमानाम् अङ्गीकारं कठोररूपेण करोति, उपहारस्य मूल्यं यथापि भवतु, एकवारं उद्घाटितं जातं चेत् अन्यायः भवितुम् अर्हति ।

परन्तु समस्या अस्ति यत् उद्यानेन कार्यान्विताः नीतयः सामान्यजनानाम् सरलप्रतीतिविरुद्धाः सन्ति, तथा च तिलपर्वतात् पर्वतं निर्मातुं इव अनुभूयते। शिक्षकाणां छात्राणां च प्रायः गहनभावनाः भवन्ति, परस्परं च सम्यक् मिलन्ति, शिक्षकदिने छात्राः स्वप्रियशिक्षकाणां कृते लघुदानं ददति, परन्तु बहवः शिक्षकाः अस्वीकारं कर्तुं अतिशयेन लज्जिताः भवन्ति। दानस्य मूल्यं बहु अल्पं भवति तथा च बालानाम् शुद्धभावनाभ्यः सर्वथा बहिः भवति । अहं मन्ये बहवः जनानां मनसि प्रश्नचिह्नानि सन्ति। यदि एतस्य सरलस्य शिक्षक-छात्र-अन्तर्क्रियायाः अपि निन्दा क्रियते, तत्र प्रवृत्तस्य शिक्षकस्य प्रत्यक्ष-निवृत्ति-दण्डः अपि भवति, तर्हि वयं कथं अनुरूपं सामञ्जस्यपूर्णं शिक्षक-छात्र-सम्बन्धं स्थापयितुं शक्नुमः? अतः आचार्याणां गौरवस्य रक्षणं कथं करणीयम् ?

शिक्षायाः न्याय्यतां अखण्डतां च सुनिश्चितं कर्तुं आवश्यकम्, परन्तु नीतीनां कार्यान्वयनम् उचितं भवितुमर्हति, "एकः आकारः सर्वेषां कृते उपयुक्तः" न भवितुम् अर्हति वयं यावत्पर्यन्तं नियमानाम् अनुपालनं कुर्मः तत् नीतिप्रभावशीलतां प्रत्यक्षतया प्रभावितं करिष्यति। अन्धरूपेण यांत्रिकव्याख्या, एकपक्षीयकार्यन्वयनं, चरमकार्यन्वयनं च अन्ततः नीतेः मूलअभिप्रायं प्रतिबिम्बयितुं असफलाः भवितुम् अर्हन्ति । केवलं यंत्रवत् आवेदनस्य परिणामः अभवत् यत् नीतयः स्थानीयपरिस्थित्या अनुकूलाः न सन्ति । न केवलं जनशक्तिं भौतिकसम्पदां च अपव्यययति, अपितु एककस्य प्रतिबिम्बस्य अपि क्षतिं करोति ।

नियमाः स्थापिताः सन्ति चेत् तेषां कार्यान्वयनस्य मार्गः एव महत्त्वपूर्णः । नीतिकार्यन्वयनस्य विषयः इव दृश्यते, परन्तु वस्तुतः एषः राजनैतिकः विषयः अस्ति । समस्यायाः समाधानं कदापि नूतनानां समस्यानां निर्माणस्य व्ययेन न भवति अयं प्रकरणः शिक्षकानां छात्राणां च मध्ये "लघु-अपराधेषु भारी दण्डः" इति प्रथमः प्रकरणः नास्ति । शिक्षकाणां नीतिशास्त्रस्य नीतिशास्त्रस्य च निर्माणे कठोरतापूर्वकं ध्यानं दातुं आवश्यकम्, तथा च अस्माभिः वास्तविकजीवनस्य विविधतायाः अपि ध्यानं दातव्यं अधिकतया नीतीनां कार्यान्वयनस्य सामरिकता आवश्यकी भवति यद्यपि स्थितिः किमपि न भवतु। "दण्डः तुल्यः" इति न्यायसिद्धान्तात् न व्यभिचरितव्यम् ।