समाचारं

किङ्ग्डाओ-नगरस्य १२३४५ हॉटलाइन्-इत्यत्र महिलाचालकानाम् प्रतिगामी-प्रहारस्य विषये बहवः शिकायतां प्राप्ताः सन्ति! सेवानिवृत्तसैनिककर्मचारिणां नवीनतमं आधिकारिकं वक्तव्यम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य लाओशान्-मण्डले लैण्ड-रोवर-वाहनं चालयन्ती महिला पङ्क्तौ कूर्दित्वा सामान्यतया विपरीतदिशि चालयन्तं पुरुषं चालकं लिन्-महोदयं ताडयति स्म, येन तस्य मुखस्य नासिकायाश्च रक्तस्रावः जातः २९ अगस्तदिनाङ्के महिलाचालिका वाङ्ग इत्यस्याः लाओशान्-जिल्लापुलिसः १० दिवसान् यावत् निरुद्धा, १,००० युआन्-दण्डः च दत्तः ।

३१ अगस्तदिनाङ्के लाओशान्-मण्डलस्य किङ्ग्शान्-समुदायस्य एकेन कार्यकर्तारेण पत्रकारैः सह पुष्टिः कृता यत् महिला चालिका वाङ्ग-मौमौ सार्वजनिक-अधिकारी नासीत्, अपितु किङ्ग्शान्-समुदायस्य ग्रामवासी आसीत् सा बहुवर्षपूर्वं नगरे विवाहं कृतवती, एकदा च वस्त्र-भण्डारं चालयति स्म

एकस्य भोजनालयस्य स्वामिनः अपि तथैव नाम इति आरोपः आसीत्

(वीडियो स्क्रीनशॉट), स्रोतः जिमु न्यूज

महिला चालकः एकः साधारणः ग्रामवासी अस्ति यः बहुवर्षपूर्वं नगरे विवाहं कृत्वा वस्त्रभण्डारं उद्घाटितवान् ।

वी.ए., ताडितः पुरुषस्य दर्शनं करोति

३१ अगस्तदिनाङ्के ताडितेन पुरुषेण प्रकाशितेन नवीनतमेन भिडियो मध्ये लाओशान-जिल्ला-दिग्गज-कार्यालयस्य नेतारः तस्य पुरुषस्य दर्शनार्थं चिकित्सालयं गतवन्तः इति दृश्यते स्म अस्य वस्तुतः अर्थः अस्ति यत् सेवानिवृत्तिब्यूरो आधिकारिकतया अस्मिन् विषये हस्तक्षेपं कृतवान् अस्ति।

तस्मिन् एव काले चीनदेशस्य एकस्य सेवानिवृत्तस्य सैनिकस्य आधिकारिकलेखे अपि टिप्पणी अभवत् यत्,लाओशान-जिल्ला-दिग्गज-कार्यालय-ब्यूरो-द्वारा यथाशीघ्र-सहचरैः सह सम्पर्कः कृतः, निःशुल्क-कानूनी-सेवाः च प्रदास्यति, दिग्गजानां वैध-अधिकार-हितस्य च पूर्णतया रक्षणं करिष्यति |.